ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                         Sāsavadukaṃ
                        paṭiccavāro
     [362]  Sāsavaṃ  dhammaṃ  paṭicca sāsavo dhammo uppajjati hetupaccayā:
sāsavaṃ    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā   cittasamuṭṭhānañca
rūpaṃ   dve   khandhe   ...   paṭisandhikkhaṇe  khandhe  paṭicca  vatthu  vatthuṃ
paṭicca   khandhā   ekaṃ   mahābhūtaṃ  ...  mahābhūte  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   .   anāsavaṃ   dhammaṃ   paṭicca  anāsavo
dhammo    uppajjati    hetupaccayā:    anāsavaṃ   ekaṃ   khandhaṃ   paṭicca
tayo   khandhā   dve  khandhe  ...  .  anāsavaṃ  dhammaṃ  paṭicca  sāsavo
dhammo   uppajjati  hetupaccayā:  anāsave  khandhe  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    .    anāsavaṃ    dhammaṃ   paṭicca   sāsavo   ca   anāsavo   ca
dhammā    uppajjanti    hetupaccayā:   anāsavaṃ   ekaṃ   khandhaṃ   paṭicca
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  ...  sāsavañca
anāsavañca   dhammaṃ   paṭicca   sāsavo   dhammo   uppajjati  hetupaccayā:
anāsave   khandhe   ca   mahābhūte   ca   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ .
Yathā cūḷantaraduke lokiyadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ.
                     Sāsavadukaṃ niṭṭhitaṃ.
                          -----------
                     Āsavasampayuttadukaṃ
                         paṭiccavāro
     [363]   Āsavasampayuttaṃ   dhammaṃ   paṭicca  āsavasampayutto  dhammo
uppajjati   hetupaccayā:   āsavasampayuttaṃ   ekaṃ   khandhaṃ   paṭicca  tayo
khandhā  dve  khandhe  ... . Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto
dhammo      uppajjati     hetupaccayā:     āsavasampayutte     khandhe
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   domanassasahagate   khandhe   paṭicca  moho
cittasamuṭṭhānañca   rūpaṃ  .  āsavasampayuttaṃ  dhammaṃ  paṭicca  āsavasampayutto
ca     āsavavippayutto     ca    dhammā    uppajjanti    hetupaccayā:
āsavasampayuttaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  domanassasahagataṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā
moho cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     {363.1}   Āsavavippayuttaṃ  dhammaṃ  paṭicca  āsavavippayutto  dhammo
uppajjati  hetupaccayā:  āsavavippayuttaṃ  ekaṃ  khandhaṃ  paṭicca  tayo khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  domanassasahagataṃ  vicikicchāsahagataṃ
uddhaccasahagataṃ   mohaṃ   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  khandhe
paṭicca  vatthu  vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ  paṭicca tayo mahābhūtā
Tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ   dve   mahābhūte   paṭicca
dve ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     {363.2}   Āsavavippayuttaṃ  dhammaṃ  paṭicca  āsavasampayutto  dhammo
uppajjati   hetupaccayā:   domanassasahagataṃ   vicikicchāsahagataṃ  uddhaccasahagataṃ
mohaṃ   paṭicca   sampayuttakā   khandhā   .  āsavavippayuttaṃ  dhammaṃ  paṭicca
āsavasampayutto  ca  āsavavippayutto  ca  dhammā  uppajjanti hetupaccayā:
domanassasahagataṃ     vicikicchāsahagataṃ     uddhaccasahagataṃ     mohaṃ    paṭicca
sampayuttakā    khandhā    cittasamuṭṭhānañca   rūpaṃ   .   āsavasampayuttañca
āsavavippayuttañca   dhammaṃ   paṭicca   āsavasampayutto   dhammo   uppajjati
hetupaccayā:    domanassasahagataṃ    vicikicchāsahagataṃ   uddhaccasahagataṃ   ekaṃ
khandhañca mohañca paṭicca tayo khandhā dve khandhe ....
     {363.3}   Āsavasampayuttañca   āsavavippayuttañca   dhammaṃ   paṭicca
āsavavippayutto    dhammo    uppajjati   hetupaccayā:   āsavasampayutte
khandhe   ca   mahābhūte   ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  domanassasahagate
vicikicchāsahagate    uddhaccasahagate    khandhe    ca    mohañca    paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   .   āsavasampayuttañca   āsavavippayuttañca   dhammaṃ
paṭicca   āsavasampayutto   ca   āsavavippayutto   ca  dhammā  uppajjanti
hetupaccayā:      domanassasahagataṃ      vicikicchāsahagataṃ     uddhaccasahagataṃ
ekaṃ    khandhañca    mohañca   paṭicca   tayo   khandhā   cittasamuṭṭhānañca
rūpaṃ dve khandhe ....
     [364]   Āsavasampayuttaṃ   dhammaṃ   paṭicca  āsavasampayutto  dhammo
uppajjati    ārammaṇapaccayā:    āsavasampayuttaṃ   ekaṃ   khandhaṃ   paṭicca
tayo   khandhā   dve   khandhe   ...  .  āsavasampayuttaṃ  dhammaṃ  paṭicca
āsavavippayutto        dhammo       uppajjati       ārammaṇapaccayā:
domanassasahagate    vicikicchāsahagate    uddhaccasahagate    khandhe   paṭicca
moho    .    āsavasampayuttaṃ    dhammaṃ   paṭicca   āsavasampayutto   ca
āsavavippayutto     ca     dhammā     uppajjanti     ārammaṇapaccayā:
domanassasahagataṃ     vicikicchāsahagataṃ     uddhaccasahagataṃ     ekaṃ     khandhaṃ
paṭicca tayo khandhā moho ca dve khandhe ....
     {364.1}    Āsavavippayuttaṃ    dhammaṃ    paṭicca   āsavavippayutto
dhammo    uppajjati    ārammaṇapaccayā:   āsavavippayuttaṃ   ekaṃ   khandhaṃ
paṭicca    tayo   khandhā   dve   khandhe   ...   paṭisandhikkhaṇe   vatthuṃ
paṭicca   khandhā   .   āsavavippayuttaṃ   dhammaṃ   paṭicca   āsavasampayutto
dhammo    uppajjati   ārammaṇapaccayā:   domanassasahagataṃ   vicikicchāsahagataṃ
uddhaccasahagataṃ   mohaṃ   paṭicca  sampayuttakā  khandhā  .  āsavasampayuttañca
āsavavippayuttañca   dhammaṃ   paṭicca   āsavasampayutto   dhammo   uppajjati
ārammaṇapaccayā:     domanassasahagataṃ     vicikicchāsahagataṃ    uddhaccasahagataṃ
ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe ....
     [365]   Āsavasampayuttaṃ   dhammaṃ   paṭicca  āsavasampayutto  dhammo
uppajjati    adhipatipaccayā:   tīṇi   .   āsavavippayuttaṃ   dhammaṃ   paṭicca
Āsavavippayutto    dhammo    uppajjati   adhipatipaccayā:   āsavavippayuttaṃ
ekaṃ    khandhaṃ   paṭicca   tato   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve
khandhe   ...   domanassasahagataṃ   mohaṃ  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  ekaṃ
mahābhūtaṃ   ...   mahābhūte   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  upādārūpaṃ .
Āsavavippayuttaṃ    dhammaṃ    paṭicca   āsavasampayutto   dhammo   uppajjati
adhipatipaccayā: domanassasahagataṃ mohaṃ paṭicca sampayuttakā khandhā.
     {365.1}   Āsavavippayuttaṃ   dhammaṃ   paṭicca   āsavasampayutto  ca
āsavavippayutto   ca   dhammā  uppajjanti  adhipatipaccayā:  domanassasahagataṃ
mohaṃ    paṭicca    sampayuttakā    khandhā    cittasamuṭṭhānañca   rūpaṃ  .
Āsavasampayuttañca    āsavavippayuttañca   dhammaṃ   paṭicca   āsavasampayutto
dhammo    uppajjati    adhipatipaccayā:   domanassasahagataṃ   ekaṃ   khandhañca
mohañca  paṭicca  tayo  khandhā  dve  khandhe  ...  .  āsavasampayuttañca
āsavavippayuttañca   dhammaṃ   paṭicca   āsavavippayutto   dhammo   uppajjati
adhipatipaccayā:   āsavasampayutte   khandhe   ca   mahābhūte   ca   paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   domanassasahagate   khandhe   ca   mohañca   paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     {365.2}      Āsavasampayuttañca     āsavavippayuttañca     dhammaṃ
paṭicca   āsavasampayutto   ca   āsavavippayutto   ca  dhammā  uppajjanti
adhipatipaccayā:    domanassasahagataṃ    ekaṃ    khandhañca   mohañca   paṭicca
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  ...  .  evaṃ
sabbe paccayā vitthāretabbā. Saṅkhittaṃ.
     [366]   Hetuyā   nava  ārammaṇe  cha  adhipatiyā  nava  anantare
cha    samanantare    cha    sahajāte    nava   aññamaññe   cha   nissaye
nava   upanissaye   cha   purejāte   cha   āsevane   cha   kamme  nava
vipāke   ekaṃ   āhāre   nava   indriye   nava  jhāne  nava  magge
nava    sampayutte    cha    vippayutte   nava   atthiyā   nava   natthiyā
cha vigate cha avigate nava.
                     Anulomaṃ niṭṭhitaṃ.
     [367]   Āsavasampayuttaṃ   dhammaṃ   paṭicca  āsavavippayutto  dhammo
uppajjati    nahetupaccayā:    vicikicchāsahagate   uddhaccasahagate   khandhe
paṭicca   vicikicchāsahagato   uddhaccasahagato   moho   .   āsavavippayuttaṃ
dhammaṃ    paṭicca    āsavavippayutto   dhammo   uppajjati   nahetupaccayā:
ahetukaṃ    āsavavippayuttaṃ    ekaṃ    khandhaṃ    paṭicca    tayo   khandhā
cittasamuṭṭhānañca    rūpaṃ   dve   khandhe   ...   ahetukapaṭisandhi   yāva
asaññasattā.
     [368]   Āsavasampayuttaṃ   dhammaṃ   paṭicca  āsavavippayutto  dhammo
uppajjati     naārammaṇapaccayā:    āsavasampayutte    khandhe    paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   .   āsāvippayuttaṃ  dhammaṃ  paṭicca  āsavavippayutto
dhammo     uppajjati    naārammaṇapaccayā:    āsavavippayutte    khandhe
paṭicca     cittasamuṭṭhānaṃ     rūpaṃ     domanassasahagataṃ     vicikicchāsahagataṃ
uddhaccasahagataṃ    mohaṃ    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   paṭisandhikkhaṇe
Khandhe   paṭicca   vatthu   ekaṃ   mahābhūtaṃ   ...  yāva  asaññasattā .
Āsavasampayuttañca    āsavavippayuttañca   dhammaṃ   paṭicca   āsavavippayutto
dhammo       uppajjati       naārammaṇapaccayā:       āsavasampayutte
khandhe   ca   mahābhūte   ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  domanassasahagate
vicikicchāsahagate  uddhaccasahagate  khandhe  ca  mohañca  paṭicca cittasamuṭṭhānaṃ
rūpaṃ.
     [369]   Āsavasampayuttaṃ   dhammaṃ   paṭicca  āsavasampayutto  dhammo
uppajjati naadhipatipaccayā:. Saṅkhittaṃ.
     [370]   Āsavasampayuttaṃ   dhammaṃ   paṭicca  āsavasampayutto  dhammo
uppajjati    napurejātapaccayā:   arūpe   āsavasampayuttaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   dve   khandhe  ...  .  āsavasampayuttaṃ  dhammaṃ
paṭicca     āsavavippayutto    dhammo    uppajjati    napurejātapaccayā:
arūpe   vicikicchāsahagate  uddhaccasahagate  khandhe  paṭicca  vicikicchāsahagato
uddhaccasahagato      moho      āsavasampayutte     khandhe     paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     {370.1}    Āsavasampayuttaṃ    dhammaṃ    paṭicca   āsavasampayutto
ca    āsavavippayutto    ca    dhammā   uppajjanti   napurejātapaccayā:
arūpe     vicikicchāsahagataṃ     uddhaccasahagataṃ    ekaṃ    khandhaṃ    paṭicca
tayo   khandhā  moho  ca  dve  khandhe  ...  .  āsavavippayuttaṃ  dhammaṃ
paṭicca     āsavavippayutto    dhammo    uppajjati    napurejātapaccayā:
arūpe  āsavavippayuttaṃ  ekaṃ  khandhaṃ  paṭicca  tayo khandhā dve khandhe ...
Āsavavippayutte   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   domanassasahagataṃ
vicikicchāsahagataṃ    uddhaccasahagataṃ    mohaṃ    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhi yāva asaññasattā.
     {370.2}    Āsavavippayuttaṃ    dhammaṃ    paṭicca   āsavasampayutto
dhammo     uppajjati     napurejātapaccayā:    arūpe    vicikicchāsahagataṃ
uddhaccasahagataṃ      mohaṃ     paṭicca     sampayuttakā     khandhā    .
Āsavasampayuttañca        āsavavippayuttañca        dhammaṃ        paṭicca
āsavasampayutto     dhammo    uppajjati    napurejātapaccayā:    arūpe
vicikicchāsahagataṃ    uddhaccasahagataṃ    ekaṃ    khandhañca    mohañca   paṭicca
tayo khandhā dve khandhe ....
     {370.3}          Āsavasampayuttañca         āsavavippayuttañca
dhammaṃ   paṭicca   āsavavippayutto   dhammo   uppajjati  napurejātapaccayā:
āsavasampayutte    khandhe   ca   mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ    domanassasahagate   vicikicchāsahagate   uddhaccasahagate   khandhe   ca
mohañca   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  .  dve  .  napacchājātapaccayā:
nava naāsevanapaccayā: nava.
     [371]   Āsavasampayuttaṃ   dhammaṃ   paṭicca  āsavasampayutto  dhammo
uppajjati     nakammapaccayā:     āsavasampayutte     khandhe     paṭicca
sampayuttakā   cetanā  .  āsavavippayuttaṃ  dhammaṃ  paṭicca  āsavavippayutto
dhammo     uppajjati     nakammapaccayā:     āsavavippayutte     khandhe
paṭicca    vippayuttakā    cetanā   .   āsavavippayuttaṃ   dhammaṃ   paṭicca
āsavasampayutto    dhammo    uppajjati   nakammapaccayā:   domanassasahagataṃ
Vicikicchāsahagataṃ   uddhaccasahagataṃ   mohaṃ   paṭicca  sampayuttakā  cetanā .
Āsavasampayuttañca    āsavavippayuttañca   dhammaṃ   paṭicca   āsavasampayutto
dhammo    uppajjati   nakammapaccayā:   domanassasahagate   vicikicchāsahagate
uddhaccasahagate   khandhe   ca   mohañca  paṭicca  sampayuttakā  cetanā .
Navipākapaccayā:    naāhārapaccayā:   naindriyapaccayā:   najhānapaccayā:
namaggapaccayā:          nasampayuttapaccayā:         navippayuttapaccayā:
nonatthipaccayā: novigatapaccayā:.
     [372]   Nahetuyā   dve   naārammaṇe   tīṇi   naadhipatiyā  nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi     napurejāte     satta     napacchājāte    nava    naāsevane
nava     nakamme    cattāri    navipāke    nava    naāhāre    ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [373]  Hetupaccayā  naārammaṇe tīṇi ... Napurejāte cha navipāke
nava     nasampayutte     tīṇi     navippayutte    cattāri    nonatthiyā
tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [374]   Nahetupaccayā   ārammaṇe  dve  ...  anantare  dve
samanantare   dve  kamme  dve  vipāke  ekaṃ  āhāre  dve  magge
Ekaṃ samupayutte dve vippayutte dve vigate dve avigate dve.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                Sahajātavāro paṭiccavārasadiso.
                          Paccayavāro
     [375]   Āsavasampayuttaṃ   dhammaṃ  paccayā  āsavasampayutto  dhammo
uppajjati    hetupaccayā:    tīṇi    paṭiccasadiso    .   āsavavippayuttaṃ
dhammaṃ    paccayā    āsavavippayutto   dhammo   uppajjati   hetupaccayā:
āsavavippayuttaṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ   dve   khandhe  ...  domanassasahagataṃ  vicikicchāsahagataṃ  uddhaccasahagataṃ
mohaṃ     paccayā     cittasamuṭṭhānaṃ     rūpaṃ    paṭisandhikkhaṇe    khandhe
paccayā    vatthu   vatthuṃ   paccayā   khandhā   ekaṃ   mahābhūtaṃ   paccayā
tayo   mahābhūtā   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  kaṭattārūpaṃ
upādārūpaṃ   vatthuṃ   paccayā   āsavavippayuttā   khandhā   vatthuṃ  paccayā
domanassasahagato vicikicchāsahagato uddhaccasahagato moho.
     {375.1}  Āsavavippayuttaṃ  dhammaṃ  paccayā  āsavasampayutto  dhammo
uppajjati    hetupaccayā:    vatthuṃ   paccayā   āsavasampayuttā   khandhā
domanassasahagataṃ     vicikicchāsahagataṃ     uddhaccasahagataṃ    mohaṃ    paccayā
sampayuttakā   khandhā  .  āsavavippayuttaṃ  dhammaṃ  paccayā  āsavasampayutto
ca    āsavavippayutto   ca   dhammā   uppajjanti   hetupaccayā:   vatthuṃ
paccayā   āsavasampayuttā   khandhā   mahābhūte   paccayā   cittasamuṭṭhānaṃ
Rūpaṃ    domanassasahagataṃ   vicikicchāsahagataṃ   uddhaccasahagataṃ   mohaṃ   paccayā
sampayuttakā   khandhā  cittasamuṭṭhānaṃ  rūpaṃ  vatthuṃ  paccayā  domanassasahagatā
khandhā ca moho ca.
     {375.2}          Āsavasampayuttañca         āsavavippayuttañca
dhammaṃ       paccayā       āsavasampayutto      dhammo      uppajjati
hetupaccayā:    āsavasampayuttaṃ    ekaṃ    khandhañca   vatthuñca   paccayā
tayo   khandhā   dve   khandhe   ...   domanassasahagataṃ   vicikicchāsahagataṃ
uddhaccasahagataṃ    ekaṃ    khandhañca    mohañca   paccayā   tayo   khandhā
dve khandhe ....
     {375.3}      Āsavasampayuttañca     āsavavippayuttañca     dhammaṃ
paccayā     āsavavippayutto     dhammo     uppajjati     hetupaccayā:
āsavasampayutte   khandhe   ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ
domanassasahagate   vicikicchāsahagate   uddhaccasahagate   khandhe  ca  mohañca
paccayā   cittasamuṭṭhānaṃ   rūpaṃ   domanassasahagate   khandhe   ca   vatthuñca
paccayā domanassasahagato moho.
     {375.4}          Āsavasampayuttañca         āsavavippayuttañca
dhammaṃ     paccayā     āsavasampayutto     ca    āsavavippayutto    ca
dhammā    uppajjanti    hetupaccayā:   āsavasampayuttaṃ   ekaṃ   khandhañca
vatthuñca   paccayā   tayo   khandhā  dve  khandhe  ...  āsavasampayutte
khandhe   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  domanassasahagataṃ
vicikicchāsahagataṃ      uddhaccasahagataṃ      ekaṃ      khandhañca     mohañca
paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  ...
Domanassasahagataṃ    ekaṃ    khandhañca   vatthuñca   paccayā   tayo   khandhā
Moho ca dve khandhe ....
     [376]   Āsavasampayuttaṃ   dhammaṃ  paccayā  āsavasampayutto  dhammo
uppajjati    ārammaṇapaccayā:   tīṇi   paṭiccasadiso   .   āsavavippayuttaṃ
dhammaṃ   paccayā   āsavavippayutto   dhammo   uppajjati  ārammaṇapaccayā:
āsavavippayuttaṃ     ekaṃ     khandhañca     vatthuñca     paccayā    tayo
khandhā   dve   khandhe   ...   paṭisandhikkhaṇe   vatthuṃ   paccayā  khandhā
cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ   paccayā   kāyaviññāṇaṃ
vatthuṃ     paccayā     āsavavippayuttā     khandhā     vatthuṃ    paccayā
domanassasahagato vicikicchāsahagato uddhaccasahagato moho.
     {376.1}  Āsavavippayuttaṃ  dhammaṃ  paccayā  āsavasampayutto  dhammo
uppajjati   ārammaṇapaccayā:   vatthuṃ   paccayā   āsavasampayuttā  khandhā
domanassasahagataṃ     vicikicchāsahagataṃ     uddhaccasahagataṃ    mohaṃ    paccayā
sampayuttakā   khandhā  .  āsavavippayuttaṃ  dhammaṃ  paccayā  āsavasampayutto
ca    āsavavippayutto    ca    dhammā    uppajjanti   ārammaṇapaccayā:
vatthuṃ    paccayā    domanassasahagatā    vicikicchāsahagatā   uddhaccasahagatā
khandhā ca moho ca.
     {376.2}          Āsavasampayuttañca         āsavavippayuttañca
dhammaṃ       paccayā       āsavasampayutto      dhammo      uppajjati
ārammaṇapaccayā:     āsavasampayuttaṃ     ekaṃ     khandhañca     vatthuñca
paccayā   tayo   khandhā   dve   khandhe   ...   .  āsavasampayuttañca
āsavavippayuttañca     dhammaṃ     paccayā     āsavavippayutto     dhammo
Uppajjati     ārammaṇapaccayā:     domanassasahagate     vicikicchāsahagate
uddhaccasahagate    khandhe    ca    vatthuñca    paccayā   domanassasahagato
vicikicchāsahagato uddhaccasahagato moho.
     {376.3}      Āsavasampayuttañca     āsavavippayuttañca     dhammaṃ
paccayā   āsavasampayutto   ca   āsavavippayutto  ca  dhammā  uppajjanti
ārammaṇapaccayā:     domanassasahagataṃ     vicikicchāsahagataṃ    uddhaccasahagataṃ
ekaṃ  khandhañca  vatthuñca  paccayā tayo khandhā moho ca dve khandhe ....
Adhipatipaccayā: anantarapaccayā: avigatapaccayā:.
     [377]   Hetuyā   nava   ārammaṇe   nava  sabbattha  nava  kamme
nava vipāke ekaṃ avigate nava.
                     Anulomaṃ  niṭṭhitaṃ.
     [378]   Āsavasampayuttaṃ   dhammaṃ  paccayā  āsavavippayutto  dhammo
uppajjati    nahetupaccayā:    vicikicchāsahagate   uddhaccasahagate   khandhe
paccayā   vicikicchāsahagato   uddhaccasahagato   moho   .  āsavavippayuttaṃ
dhammaṃ    paccayā   āsavavippayutto   dhammo   uppajjati   nahetupaccayā:
ahetukaṃ  āsavavippayuttaṃ  ekaṃ  khandhaṃ  paccayā tayo khandhā cittasamuṭṭhānañca
rūpaṃ   dve  khandhe  ...  ahetukapaṭisandhi  yāva  asaññasattā  cakkhāyatanaṃ
paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ   vatthuṃ
paccayā     ahetukā    āsavavippayuttā    khandhā    vatthuṃ    paccayā
vicikicchāsahagato     uddhaccasahagato    moho    .    āsavasampayuttañca
Āsavavippayuttañca        dhammaṃ        paccayā        āsavavippayutto
dhammo    uppajjati    nahetupaccayā:   vicikicchāsahagate   uddhaccasahagate
khandhe    ca    vatthuñca    paccayā    vicikicchāsahagato   uddhaccasahagato
moho. Saṅkhittaṃ.
     [379]    Nahetuyā    tīṇi    naārammaṇe    tīṇi    naadhipatiyā
nava    naanantare    tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi
naupanissaye   tīṇi   napurejāte   satta  napacchājāte  nava  naāsevane
nava     nakamme    cattāri    navipāke    nava    naāhāre    ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi.
              Evaṃ itarepi dve gaṇanā kātabbā.
                Nissayavāropi paccayavārasadiso.
                           Saṃsaṭṭhavāro
     [380]   Āsavasampayuttaṃ   dhammaṃ  saṃsaṭṭho  āsavasampayutto  dhammo
uppajjati hetupaccayā:.



             The Pali Tipitaka in Roman Character Volume 42 page 197-210. https://84000.org/tipitaka/read/roman_item.php?book=42&item=362&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=362&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=362&items=19              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=362&items=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=362              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]