ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [399]  Upādānaṃ   dhammaṃ   paccayā  upādāno  dhammo  uppajjati
hetupaccayā:   diṭṭhupādānaṃ   paccayā   kāmupādānaṃ   .   tīṇi  paṭicca-
sadisā  .  noupādānaṃ  dhammaṃ  paccayā  noupādāno  dhammo  uppajjati
hetupaccayā:   noupādānaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā   citta-
samuṭṭhānañca   rūpaṃ   dve  khandhe  ...  paṭisandhikkhaṇe  khandhe  paccayā
Yāva   ajjhattikā   mahābhūtā   vatthuṃ  paccayā  noupādānā  khandhā .
Noupādānaṃ     dhammaṃ     paccayā    upādāno    dhammo    uppajjati
hetupaccayā:    noupādāne    khandhe    paccayā    upādānā  vatthuṃ
paccayā upādānā.
     {399.1}  Noupādānaṃ  dhammaṃ  paccayā  upādāno ca noupādāno
ca   dhammā  uppajjanti  hetupaccayā:  noupādānaṃ  ekaṃ  khandhaṃ  paccayā
tayo  khandhā  upādānā   ca  cittasamuṭṭhānaṃ  rūpaṃ  dve khandhe ... Vatthuṃ
paccayā    upādānā    mahābhūte   paccayā   cittasamuṭṭhānaṃ  rūpaṃ  vatthuṃ
paccayā upādānā sampayuttakā ca khandhā.
     {399.2}  Upādānañca  noupādānañca  dhammaṃ  paccayā  upādāno
dhammo   uppajjati  hetupaccayā:  diṭṭhupādānañca  sampayuttake  ca  khandhe
paccayā   kāmupādānaṃ   kāmupādānañca  sampayuttake  ca  khandhe  paccayā
diṭṭhupādānaṃ   .   cakkaṃ   kātabbaṃ  .  diṭṭhupādānañca  vatthuñca  paccayā
kāmupādānaṃ. Cakkaṃ kātabbaṃ.
     {399.3}  Upādānañca  noupādānañca  dhammaṃ paccayā noupādāno
dhammo  uppajjati  hetupaccayā:  noupādānaṃ  ekaṃ  khandhañca  upādānañca
paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... Cakkaṃ kātabbaṃ.
Upādāne   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ upādānañca
vatthuñca   paccayā  noupādānā  khandhā  .  upādānañca  noupādānañca
dhammaṃ  paccayā upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā:
noupādānaṃ   ekaṃ   khandhañca   diṭṭhupādānañca   paccayā   tayo  khandhā
Kāmupādānañca    cittasamuṭṭhānaṃ    rūpaṃ   .   cakkaṃ   .  diṭṭhupādānañca
vatthuñca   paccayā   kāmupādānaṃ   sampayuttakā   ca  khandhā  .  cakkaṃ.
...   Ārammaṇapaccayā:   ārammaṇe   noupādānamūlake   pañcāyatanañca
vatthu ca kātabbā.
     [400]  Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava sabbattha nava
vipāke ekaṃ avigate nava.
     [401]   Noupādānaṃ    dhammaṃ   paccayā   noupādāno   dhammo
uppajjati  nahetupaccayā:  ahetukaṃ  noupādānaṃ  ekaṃ  khandhaṃ paccayā ...
Ahetukapaṭisandhikkhaṇe     yāva     asaññasattā    cakkhāyatanaṃ    paccayā
cakkhuviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ   paccayā
ahetukā    noupādānā    khandhā    vicikicchāsahagate   uddhaccasahagate
khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.
     [402]  Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare   tīṇi   nasamanantare   tīṇi   napurejāte  nava  .  saṅkhittaṃ.
Nakamme   tīṇi   navipāke   nava   paṭiccasadisaṃ  .   novigate   tīṇi  .
Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.
                       Saṃsaṭṭhavāro
     [403]   Upādānaṃ   dhammaṃ  saṃsaṭṭho  upādāno  dhammo  uppajjati
hetupaccayā:     diṭṭhupādānaṃ     saṃsaṭṭhaṃ    kāmupādānaṃ    kāmupādānaṃ
saṃsaṭṭhaṃ  diṭṭhupādānaṃ  .  cakkaṃ . Evaṃ navapi pañhā kātabbā.
     [404]  Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava sabbattha nava
vipāke ekaṃ vigate nava avigate nava.
     [405]  Noupādānaṃ  dhammaṃ  saṃsaṭṭho  noupādāno dhammo uppajjati
nahetupaccayā:  ahetukaṃ  noupādānaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā
dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  vicikicchāsahagate  uddhaccasahagate
khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho.
     [406]  Nahetuyā ekaṃ naadhipatiyā nava napurejāte nava napacchājāte
nava  naāsevane  nava  nakamme  tīṇi  navipāke  nava najhāne ekaṃ namagge
ekaṃ  navippayutte  nava  .  evaṃ  itare  dve  gaṇanāpi sampayuttavāropi
kātabbā.
                       Pañhāvāro
     [407]   Upādāno   dhammo  upādānassa  dhammassa  hetupaccayena
paccayo:   upādānā   hetū   sampayuttakānaṃ  upādānānaṃ  hetupaccayena
paccayo  .   mūlaṃ   kātabbaṃ   upādānā   hetū  sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena   paccayo   .  mūlaṃ  kātabbaṃ
upādānā    hetū    sampayuttakānaṃ   khandhānaṃ   upādānānañca   citta-
samuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.
     {407.1}    Noupādāno    dhammo    noupādānassa   dhammassa
hetupaccayena     paccayo:     noupādānā     hetū    sampayuttakānaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ     hetupaccayena    paccayo
paṭisandhikkhaṇe      .pe.     noupādāno     dhammo     upādānassa
Dhammassa      hetupaccayena      paccayo:      noupādānā     hetū
sampayuttakānaṃ     upādānānaṃ    hetupaccayena    paccayo    .    mūlaṃ
kātabbaṃ      noupādānā      hetū      sampayuttakānaṃ      khandhānaṃ
upādānānañca       cittasamuṭṭhānānaṃ       rūpānaṃ       hetupaccayena
paccayo.
     {407.2}   Upādāno  ca  noupādāno  ca  dhammā  upādānassa
dhammassa    hetupaccayena    paccayo:    upādānā   ca   noupādānā
ca    hetū    sampayuttakānaṃ    upādānānaṃ   hetupaccayena  paccayo .
Mūlaṃ   kātabbaṃ   upādānā   ca   noupādānā  ca  hetū  sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena   paccayo  .
Mūlaṃ   kātabbaṃ   upādānā   ca   noupādānā  ca  hetū  sampayuttakānaṃ
khandhānaṃ    upādānānañca    cittasamuṭṭhānānaṃ    rūpānaṃ    hetupaccayena
paccayo.



             The Pali Tipitaka in Roman Character Volume 43 page 237-241. https://84000.org/tipitaka/read/roman_item.php?book=43&item=399&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=399&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=399&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=399&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=399              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]