ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [868]   Saraṇo   dhammo   saraṇassa   dhammassa   upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.   pakatūpanissayo:   rāgaṃ   upanissāya   pāṇaṃ  hanati  .pe.  saṅghaṃ
bhindati  dosaṃ  ...   patthanaṃ   upanissāya   pāṇaṃ   hanati   .pe.  saṅghaṃ
bhindati   rāgo   .pe.  patthanā  rāgassa  .pe.  patthanāya  upanissaya-
paccayena paccayo.
     {868.1}   Saraṇo   dhammo   araṇassa  dhammassa  upanissayapaccayena
paccayo:    anantarūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:
rāgaṃ   upanissāya   dānaṃ  deti  sīlaṃ  ...  uposathakammaṃ  jhānaṃ  vipassanaṃ
maggaṃ  abhiññaṃ  ...  samāpattiṃ  uppādeti  dosaṃ  ...  patthanaṃ upanissāya
dānaṃ   .pe.   samāpattiṃ   uppādeti  rāgo  .pe.  patthanā  saddhāya
.pe.    paññāya    kāyikassa   sukhassa   kāyikassa   dukkhassa   maggassa
phalasamāpattiyā upanissayapaccayena paccayo.
     {868.2}   Araṇo   dhammo   araṇassa  dhammassa  upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:    saddhaṃ   upanissāya   dānaṃ   deti   .pe.   samāpattiṃ
uppādeti  sīlaṃ  ...  paññaṃ  kāyikaṃ  sukhaṃ  kāyikaṃ  dukkhaṃ  utuṃ bhojanaṃ ...
Senāsanaṃ    upanissāya   dānaṃ   deti   .pe.   samāpattiṃ   uppādeti
Saddhā   .pe.   senāsanaṃ   saddhāya  .pe.  paññāya  kāyikassa  sukhassa
kāyikassa     dukkhassa    maggassa    phalasamāpattiyā    upanissayapaccayena
paccayo.
     {868.3}   Araṇo   dhammo   saraṇassa  dhammassa  upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:    saddhaṃ   upanissāya   mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti
sīlaṃ   .pe.   senāsanaṃ   upanissāya  pāṇaṃ  hanati  .pe.  saṅghaṃ  bhindati
saddhā   .pe.   senāsanaṃ  rāgassa  .pe.  patthanāya  upanissayapaccayena
paccayo:.
     [869]   Araṇo   dhammo   araṇassa   dhammassa   purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ  ...  vatthuṃ  ...  aniccato  ...  vipassati .pe. Dibbena cakkhunā
rūpaṃ    passati    dibbāya    sotadhātuyā    saddaṃ    suṇāti   rūpāyatanaṃ
cakkhuviññāṇassa   phoṭṭhabbāyatanaṃ   ...   .   vatthupurejātaṃ:  cakkhāyatanaṃ
cakkhuviññāṇassa     kāyāyatanaṃ     kāyaviññāṇassa     vatthu     araṇānaṃ
khandhānaṃ    purejātapaccayena   paccayo   .   araṇo   dhammo   saraṇassa
dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  assādeti  abhinandati  taṃ  ārabbha
rāgo   uppajjati   .pe.   domanassaṃ   uppajjati   .   vatthupurejātaṃ:
vatthu  saraṇānaṃ  khandhānaṃ  purejātapaccayena  paccayo  .  ... Pacchājāta-
paccayena paccayo: dve āsevanapaccayena paccayo: dve.
     [870]  Saraṇo  dhammo  saraṇassa  dhammassa  kammapaccayena  paccayo:
saraṇā   cetanā   sampayuttakānaṃ   khandhānaṃ   kammapaccayena   paccayo .
Mūlaṃ   sahajātā   nānākhaṇikā   .   sahajātā:  saraṇā  cetanā  citta-
samuṭṭhānānaṃ    rūpānaṃ    kammapaccayena    paccayo   .   nānākhaṇikā:
saraṇā   cetanā   vipākānaṃ  khandhānaṃ  kaṭattā  ca  rūpānaṃ  kammapaccayena
paccayo   .   mūlaṃ   sahajātā:  saraṇā  cetanā  sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     {870.1}    Araṇo   dhammo   araṇassa   dhammassa   kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .   sahajātā:  saṅkhittaṃ  .  ...
Vipākapaccayena   paccayo:   ekaṃ   āhārapaccayena   paccayo:  cattāri
indriyapaccayena   paccayo:   cattāri   jhānapaccayena  paccayo:  cattāri
maggapaccayena   paccayo:   cattāri   sampayuttapaccayena   paccayo:  dve
vippayuttapaccayena paccayo: tīṇi arūpadukasadisā.
     [871]  Saraṇo  dhammo  saraṇassa  dhammassa atthipaccayena paccayo:.
Saraṇo     dhammo     araṇassa    dhammassa    atthipaccayena    paccayo:
sahajātaṃ   pacchājātaṃ   .   saraṇo   dhammo   saraṇassa   ca  araṇassa  ca
dhammassa    atthipaccayena    paccayo:    .   araṇo   dhammo   araṇassa
dhammassa    atthipaccayena    paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ
āhāraṃ   indriyaṃ   .   araṇo  dhammo  saraṇassa  dhammassa  atthipaccayena
paccayo:  sahajātaṃ  purejātaṃ  .  cakkhuṃ  ...  vatthuṃ  assādeti abhinandati
Taṃ   ārabbha   rāgo   uppajjati   .pe.   domanassaṃ   uppajjati  vatthu
saraṇānaṃ khandhānaṃ atthipaccayena paccayo.
     {871.1}  Saraṇo  ca araṇo ca dhammā saraṇassa dhammassa atthipaccayena
paccayo:  sahajātaṃ  purejātaṃ . Saraṇo ca araṇo ca dhammā araṇassa dhammassa
atthipaccayena  paccayo:  sahajātaṃ  pacchājātaṃ āhāraṃ indriyaṃ. Sahajātā:
saraṇā   khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ  rūpānaṃ  atthipaccayena
paccayo   .  pacchājātā:  saraṇā  khandhā  ca  kabaḷiṃkāro  āhāro  ca
imassa   kāyassa   atthipaccayena   paccayo   .   pacchājātā:   saraṇā
khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     [872]    Hetuyā    cattāri   ārammaṇe   cattāri   adhipatiyā
pañca    anantare    cattāri   samanantare   cattāri   sahajāte   pañca
aññamaññe   dve   nissaye   satta   upanissaye   cattāri   purejāte
dve   pacchājāte   dve   āsevane  dve  kamme  cattāri  vipāke
ekaṃ   āhāre   cattāri   indriye  cattāri  jhāne  cattāri  magge
cattāri    sampayutte    dve    vippayutte    tīṇi    atthiyā   satta
natthiyā cattāri vigate cattāri avigate satta.
     [873]   Saraṇo   dhammo   saraṇassa   dhammassa   ārammaṇapaccayena
paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena  paccayo: .
Saraṇo   dhammo  araṇassa  dhammassa  ārammaṇapaccayena  paccayo:  sahajāta-
paccayena   paccayo:   upanissayapaccayena   paccayo:  pacchājātapaccayena
Paccayo:   kammapaccayena   paccayo:   .   saraṇo   dhammo  saraṇassa  ca
araṇassa ca dhammassa sahajātapaccayena paccayo:.
     {873.1}   Araṇo   dhammo   araṇassa  dhammassa  ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:    upanissayapaccayena   paccayo
purejātapaccayena   paccayo:  pacchājātapaccayena  paccayo:  kammapaccayena
paccayo:   āhārapaccayena   paccayo:   indriyapaccayena   paccayo  .
Araṇo    dhammo    saraṇassa    dhammassa    ārammaṇapaccayena   paccayo:
upanissayapaccayena   paccayo:  purejātapaccayena  paccayo:  .  saraṇo  ca
araṇo    ca   dhammā   saraṇassa   dhammassa   sahajātapaccayena   paccayo:
purejātapaccayena   paccayo:  .  saraṇo  ca  araṇo  ca  dhammā  araṇassa
dhammassa    sahajātapaccayena    paccayo:   pacchājātapaccayena   paccayo:
āhārapaccayena paccayo: indriyapaccayena paccayo:.
     [874]   Nahetuyā   satta  .pe.  nasamanantare  satta  nasahajāte
pañca     naaññamaññe     pañca     nanissaye     pañca    naupanissaye
satta    napurejāte   cha   napacchājāte   satta   .pe.   nasampayutte
pañca    navippayutte    cattāri    noatthiyā    cattāri    nonatthiyā
satta novigate satta noavigate cattāri.
     [875]   Hetupaccayā   naārammaṇe   cattāri   ...  naadhipatiyā
cattāri   .pe.   nasamanantare  cattāri  naaññamaññe  dve  naupanissaye
cattāri   .pe.   nasampayutte   dve   navippayutte   dve  nonatthiyā
Cattāri novigate cattāri.
     [876]  Nahetupaccayā  ārammaṇe  cattāri  ...  adhipatiyā  pañca
anantare cattāri. Anulomamātikā gahetabbā. ... Avigate satta.
                     Saraṇadukaṃ niṭṭhitaṃ.
                  Anuloma dukapaṭṭhānaṃ pacchimaṃ
                        niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 43 page 526-531. https://84000.org/tipitaka/read/roman_item.php?book=43&item=868&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=868&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=868&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=868&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=868              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]