ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Arūpāvacaradukaṃ
                        paṭiccavāro
     [782]   Arūpāvacaraṃ  dhammaṃ  paṭicca  arūpāvacaro  dhammo  uppajjati
hetupaccayā:   arūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā  dve
khandhe   ...   paṭisandhi   .   arūpāvacaraṃ   dhammaṃ  paṭicca  naarūpāvacaro
dhammo    uppajjati    hetupaccayā:    arūpāvacare    khandhe    paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   .   arūpāvacaraṃ    dhammaṃ   paṭicca  arūpāvacaro  ca
naarūpāvacaro   ca   dhammā   uppajjanti  hetupaccayā:  arūpāvacaraṃ  ekaṃ
khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ....
Naarūpāvacaraṃ  dhammaṃ  paṭicca  naarūpāvacaro  dhammo  uppajjati  hetupaccayā:
naarūpāvacaraṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca
Rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  naarūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  kaṭattā  ca  rūpaṃ  dve khandhe ... Khandhe paṭicca vatthu vatthuṃ
paṭicca   khandhā   ekaṃ  mahābhūtaṃ  ...  .  arūpāvacarañca  naarūpāvacarañca
dhammaṃ     paṭicca    naarūpāvacaro    dhammo    uppajjati   hetupaccayā:
arūpāvacare   khandhe   ca   mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ .
Saṅkhittaṃ.
     [783]   Hetuyā   pañca   ārammaṇe   dve   adhipatiyā   pañca
anantare   dve   samanantare   dve  sahajāte  pañca  aññamaññe  dve
nissaye   pañca   upanissaye   dve  purejāte  dve  āsevane  dve
kamme pañca vipāke pañca āhāre pañca avigate pañca.
     [784]  Naarūpāvacaraṃ  dhammaṃ  paṭicca  naarūpāvacaro  dhammo uppajjati
nahetupaccayā:  ahetukaṃ  na  arūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca  tayo khandhā
cittasamuṭṭhānañca    rūpaṃ   dve   khandhe   ...   ahetukapaṭisandhi   yāva
asaññasattā     vicikicchāsahagate     uddhaccasahagate    khandhe    paṭicca
vicikicchāsahagato   uddhaccasahagato   moho   .  ...  naārammaṇapaccayā;
tīṇi.
     [785]   Arūpāvacaraṃ  dhammaṃ  paṭicca  arūpāvacaro  dhammo  uppajjati
naadhipatipaccayā:    arūpāvacare    khandhe   paṭicca   arūpāvacarā  adhipati
vipākaṃ  arūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe ...
Paṭisandhi   .   naarūpāvacaraṃ    dhammaṃ    paṭicca    naarūpāvacaro   dhammo
uppajjati   naadhipatipaccayā:   naarūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca  tayo
Khandhā    cittasamuṭṭhānañca    rūpaṃ   dve   khandhe  ...  paṭisandhi  yāva
asaññasattā. ... Naanantarapaccayā: .pe. Naupanissayapaccayā:.
     [786]   Arūpāvacaraṃ  dhammaṃ  paṭicca  arūpāvacaro  dhammo  uppajjati
napurejātapaccayā:   arūpe   arūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   paṭisandhi   .   mūlaṃ   arūpāvacare  khandhe  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ   .   naarūpāvacaraṃ   dhammaṃ   paṭicca  naarūpāvacaro  dhammo  uppajjati
napurejātapaccayā:   arūpe   naarūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca  tayo
khandhā  dve  khandhe  ...  paṭisandhi  yāva  asaññasattā . Arūpāvacarañca
naarūpāvacarañca    dhammaṃ    paṭicca    naarūpāvacaro    dhammo   uppajjati
napurejātapaccayā:   arūpāvacare   khandhe   ca   mahābhūte   ca   paṭicca
cittasamuṭṭhānaṃ rūpaṃ. ... Napacchājātapaccayā:.
     [787] Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro dhammo uppajjati naāsevana-
paccayā: vipākaṃ arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ...
Paṭisandhi. Arūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naāsevana-
paccayā:  arūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Naarūpāvacaraṃ dhammaṃ
paṭicca   naarūpāvacaro   dhammo  uppajjati naāsevanapaccayā:  naarūpāvacaraṃ
ekaṃ   khandhaṃ    paṭicca   tayo   khandhā  cittasamuṭṭhānañca rūpaṃ dve khandhe
...  yāva  asaññasattā  .  arūpāvacarañca  naarūpāvacarañca  dhammaṃ  paṭicca
naarūpāvacaro  dhammo  uppajjati  naāsavenapaccayā:  arūpāvacare khandhe ca
Mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ.
     [788]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi  naadhipatiyā  dve
naanantare    tīṇi    nasamanantare    tīṇi    naaññamaññe    naupanissaye
tīṇi   napurejāte   tīṇi   napacchājāte   pañca   naāsevane   cattāri
nakamme   dve   navipāke   pañca   naāhāre  ekaṃ  naindriye  ekaṃ
najhāne    ekaṃ    namagge    ekaṃ   nasampayutte   tīṇi   navippayutte
dve nonatthiyā tīṇi novigate tīṇi.
          Itare dve gaṇanāpi sahajātavāropi kātabbā.
                       Paccayavāro
     [789]  Arūpāvacaraṃ  dhammaṃ  paccayā  arūpāvacaro  dhammo  uppajjati
hetupaccayā:    tīṇi   paṭiccasadisā   .   naarūpāvacaraṃ   dhammaṃ   paccayā
naarūpāvacaro    dhammo   uppajjati   hetupaccayā:   naarūpāvacaraṃ   ekaṃ
khandhaṃ   yāva   ajjhattikā   mahābhūtā   .   naarūpāvacaraṃ  dhammaṃ  paccayā
arūpāvacaro    dhammo    uppajjati    hetupaccayā:    vatthuṃ    paccayā
arūpāvacarā   khandhā   .   naarūpāvacaraṃ  dhammaṃ  paccayā  arūpāvacaro  ca
naarūpāvacaro   ca   dhammā   uppajjanti   hetupaccayā:   vatthuṃ  paccayā
arūpāvacarā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
     {789.1}  Arūpāvacarañca  naarūpāvacarañca  dhammaṃ paccayā arūpāvacaro
dhammo  uppajjati  hetupaccayā:  arūpāvacaraṃ  ekaṃ khandhañca vatthuñca paccayā
tayo   khandhā   dve   khandhe   ...  .  arūpāvacarañca  naarūpāvacarañca
Dhammaṃ    paccayā    naarūpāvacaro    dhammo    uppajjati   hetupaccayā:
arūpāvacare   khandhe   ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ .
Arūpāvacarañca    naarūpāvacarañca    dhammaṃ    paccayā    arūpāvacaro   ca
naarūpāvacaro    ca    dhammā    uppajjanti   hetupaccayā:   arūpāvacaraṃ
ekaṃ   khandhañca   vatthuñca   paccayā   tayo  khandhā  dve  khandhe  ...
Arūpāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [790]   Hetuyā   nava   ārammaṇe   cattāri   adhipatiyā   nava
anantare   cattāri   samanantare   cattāri   sahajāte   nava  aññamaññe
cattāri     nissaye     nava     upanissaye     cattāri    purejāte
cattāri   āsevane   cattāri   kamme   nava   vipāke   dve  .pe.
Avigate nava.
     [791]    Naarūpāvacaraṃ   dhammaṃ   paccayā   naarūpāvacaro   dhammo
uppajjati   nahetupaccayā:   ahetukaṃ   naarūpāvacaraṃ   ekaṃ   khandhaṃ  yāva
asaññasattā    cakkhāyatanaṃ    paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ   ...
Vatthuṃ    paccayā    ahetukā   naarūpāvacarā   khandhā   vicikicchāsahagate
uddhaccasahagate    khandhe    paccayā    vicikicchāsahagato   uddhaccasahagato
moho. ... Naārammaṇapaccayā: tīṇi.
     [792]  Arūpāvacaraṃ  dhammaṃ  paccayā  arūpāvacaro  dhammo  uppajjati
naadhipatipaccayā:   arūpāvacare   khandhe   paccayā   arūpāvacarā   adhipati
vipākaṃ   arūpāvacaraṃ   ekaṃ  khandhaṃ  ...  paṭisandhi  .  naarūpāvacaraṃ  dhammaṃ
Paccayā   naarūpāvacaro   dhammo  uppajjati  naadhipatipaccayā:  naarūpāvacaraṃ
ekaṃ khandhaṃ ... Paṭisandhi yāva asaññasattā.
     [793]   Nahetuyā   ekaṃ  naārammaṇe  tīṇi  naadhipatiyā  cattāri
naanantare    tīṇi    nasamanantare    naaññamaññe    naupanissaye    tīṇi
napurejāte    cattāri    napacchājāte    nava   naāsevane   cattāri
nakamme   cattāri   navipāke   nava  naāhāre  ekaṃ  naindriye  ekaṃ
najhāne    ekaṃ    namagge    ekaṃ   nasampayutte   tīṇi   navippayutte
dve nonatthiyā tīṇi novigate tīṇi.
         Itare dve gaṇanāpi nissayavāropi kātabbā.
                       Saṃsaṭṭhavāro
     [794]  Arūpāvacaraṃ  dhammaṃ  saṃsaṭṭho  arūpāvacaro  dhammo  uppajjati
hetupaccayā:   arūpāvacaraṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo  khandhā  dve
khandhe   ...   paṭisandhi   .  naarūpāvacaraṃ  dhammaṃ  saṃsaṭṭho  naarūpāvacaro
dhammo   uppajjati   hetupaccayā:   naarūpāvacaraṃ   ekaṃ   khandhaṃ  saṃsaṭṭhā
tayo khandhā dve khandhe ... Paṭisandhi.
     [795] Hetuyā dve avigate dve.



             The Pali Tipitaka in Roman Character Volume 43 page 483-488. https://84000.org/tipitaka/read/roman_item.php?book=43&item=782&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=782&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=782&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=782&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=782              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]