ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                   Nahetusahetukadukakusalattikaṃ
                            paṭiccavāro
     [1048]   Nahetuṃ   sahetukaṃ  kusalaṃ  dhammaṃ  paṭicca  nahetu  sahetuko
kusalo dhammo uppajjati hetupaccayā:.
     [1049]    Hetuyā   ekaṃ   ārammaṇe   ekaṃ   sabbattha   ekaṃ
avigate ekaṃ.
     [1050]   Naadhipatiyā   ekaṃ   napurejāte  ekaṃ  navipāke  ekaṃ
Navippayutte ekaṃ.
                 Pañhāvārepi sabbattha ekaṃ.
                       --------
                       Paṭiccavāro
     [1051]   Nahetuṃ  sahetukaṃ  akusalaṃ  dhammaṃ  paṭicca  nahetu  sahetuko
akusalo dhammo uppajjati hetupaccayā:.
     [1052]    Hetuyā   ekaṃ   ārammaṇe   ekaṃ   sabbattha   ekaṃ
avigate ekaṃ.
    Hetupaccayo natthi. Pañhāvārepi sabbattha ekaṃ.
    Pañhāvārepi imesaṃ tiṇṇaṃ hetupaccayo natthi.
                       ---------
                       Paṭiccavāro
     [1053]  Nahetuṃ  sahetukaṃ  abyākataṃ  dhammaṃ  paṭicca  nahetu sahetuko
abyākato   dhammo   uppajjati  hetupaccayā:  nahetuṃ  sahetukaṃ  abyākataṃ
dhammaṃ  paṭicca  nahetu  ahetuko  abyākato  dhammo uppajjati hetupaccayā:
nahetuṃ    sahetukaṃ    abyākataṃ    dhammaṃ    paṭicca    nahetu   sahetuko
abyākato   ca   nahetu   ahetuko   abyākato  ca  dhammā  uppajjanti
hetupaccayā:  .  nahetuṃ  ahetukaṃ  abyākataṃ  dhammaṃ paṭicca nahetu ahetuko
abyākato   dhammo   uppajjati   hetupaccayā:  tīṇi  .  nahetuṃ  sahetukaṃ
abyākatañca     nahetuṃ     ahetukaṃ     abyākatañca    dhammaṃ    paṭicca
Nahetu sahetuko abyākato dhammo uppajjati hetupaccayā: tīṇi.
     [1054]   Hetuyā   nava   ārammaṇe   cattāri   adhipatiyā  pañca
kamme nava vipāke nava avigate nava.
     [1055]  Nahetuṃ  ahetukaṃ  abyākataṃ  dhammaṃ  paṭicca  nahetu ahetuko
abyākato dhammo uppajjati nahetupaccayā:.
     [1056]    Nahetuyā    ekaṃ    naārammaṇe    tīṇi   naadhipatiyā
nava    naanantare    tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava     nakamme     dve    navipāke    pañca    naāhāre    ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi.
     [1057] Hetupaccayā naārammaṇe tīṇi.
     [1058] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [1059]  Nahetu  sahetuko  abyākato  dhammo  nahetussa sahetukassa
abyākatassa dhammassa ārammaṇapaccayena paccayo:.
     [1060]    Ārammaṇe   cattāri   adhipatiyā   cattāri   anantare
cattāri    samanantare    cattāri    sahajāte   satta   aññamaññe   cha
Nissaye   satta   upanissaye   cattāri   purejāte   dve  pacchājāte
dve    āsevane    dve    kamme    cattāri    vipāke   cattāri
āhāre    cattāri    indriye   cattāri   jhāne   cattāri   magge
tīṇi     sampayutte     dve    vippayutte    tīṇi    atthiyā    satta
natthiyā cattāri vigate cattāri avigate satta.
     [1061]  Nahetu  sahetuko  abyākato  dhammo  nahetussa sahetukassa
abyākatassa    dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena
paccayo: upanissayapaccayena paccayo:.
     [1062] Nahetuyā satta naārammaṇe satta.
     [1063] Ārammaṇapaccayā nahetuyā cattāri.
     [1064] Nahetupaccayā ārammaṇe cattāri.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
               Nahetusahetukadukakusalattikaṃ niṭṭhitaṃ.
                  Hetugocchakadukatikaṃ niṭṭhitaṃ.
                        -------
                    Sappaccayadukakusalattikaṃ
                       paṭiccavāro
     [1065]   Sappaccayaṃ   kusalaṃ   dhammaṃ   paṭicca   sappaccayo   kusalo
dhammo uppajjati hetupaccayā:.
     [1066]   Hetuyā   ekaṃ   ārammaṇe   ekaṃ   adhipatiyā   ekaṃ
avigate ekaṃ.
     [1067]   Sappaccayaṃ   kusalaṃ   dhammaṃ   paṭicca   sappaccayo   kusalo
dhammo uppajjati naadhipatipaccayā:.
     [1068]   Naadhipatiyā   ekaṃ   napurejāte   ekaṃ   napacchājāte
ekaṃ   naāsevane   ekaṃ  nakamme  ekaṃ  navipāke  ekaṃ  navippayutte
ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [1069]    Sappaccayo    kusalo   dhammo   sappaccayassa   kusalassa
dhammassa hetupaccayena paccayo:.
     [1070] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
                         ----------
                        Paṭiccavāro
     [1071]   Sappaccayaṃ   akusalaṃ   dhammaṃ   paṭicca  sappaccayo  akusalo
dhammo uppajjati hetupaccayā:.
     [1072] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
                 Pañhāvārepi sabbattha ekaṃ.
                       ---------
                       Paṭiccavāro
     [1073]    Sappaccayaṃ    abyākataṃ    dhammaṃ    paṭicca   sappaccayo
abyākato dhammo uppajjati hetupaccayā:.
     [1074] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
     [1075]    Nahetuyā    ekaṃ    naārammaṇe   ekaṃ   naadhipatiyā
ekaṃ sabbattha ekaṃ.
                       Pañhāvāro
     [1076]     Sappaccayo     abyākato     dhammo    sappaccayassa
abyākatassa dhammassa hetupaccayena paccayo:.
     [1077]     Sappaccayo     abyākato     dhammo    sappaccayassa
abyākatassa    dhammassa   ārammaṇapaccayena   paccayo:   .   appaccayo
abyākato   dhammo  sappaccayassa  abyākatassa  dhammassa  ārammaṇapaccayena
paccayo:.
     [1078]   Hetuyā   ekaṃ   ārammaṇe   dve   adhipatiyā   dve
anantare    ekaṃ   .   sappaccayo   abyākato   dhammo   sappaccayassa
abyākatassa     dhammassa    upanissayapaccayena    paccayo:    appaccayo
abyākato   dhammo  sappaccayassa  abyākatassa  dhammassa  upanissayapaccayena
paccayo:       ārammaṇūpanissayo       .      purejāte      ekaṃ
pacchājāte ekaṃ sabbattha ekaṃ avigate ekaṃ.
     [1079]     Sappaccayo     abyākato     dhammo    sappaccayassa
Abyākatassa    dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena
paccayo:    upanissayapaccayena   paccayo:   .   appaccayo   abyākato
dhammo     sappaccayassa     abyākatassa    dhammassa    ārammaṇapaccayena
paccayo: upanissayapaccayena paccayo:.
     [1080] Nahetuyā dve naārammaṇe ekaṃ.
     [1081] Hetupaccayā naārammaṇe ekaṃ.
     [1082] Nahetupaccayā ārammaṇe dve.
                 Sappaccayadukakusalattikaṃ niṭṭhitaṃ.
                            --------
                      Saṅkhatadukakusalattikaṃ
                          paṭiccavāro
     [1083]   Saṅkhataṃ   kusalaṃ   dhammaṃ   paṭicca  saṅkhato  kusalo  dhammo
uppajjati hetupaccayā:. Sappaccayasadisaṃ.
                  Saṅkhatadukakusalattikaṃ niṭṭhitaṃ.
                           -------------
                    Sanidassanadukakusalattikaṃ



             The Pali Tipitaka in Roman Character Volume 44 page 169-175. https://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1048&items=36              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=44.1&item=1048&items=36&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=44.1&item=1048&items=36              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1048&items=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44.1&i=1048              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]