ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                      chaṭṭhamo bhāgo
                      paccanīyapaṭṭhānaṃ
                          ------------
            namo tassa bhagavato arahato sammāsambuddhassa
                     paccanīyatikapaṭṭhānaṃ
                       nakusalattikaṃ
     [1]  Nakusalaṃ  dhammaṃ  paṭicca  nakusalo  dhammo uppajjati hetupaccayā:
akusalaṃ  abyākataṃ   ekaṃ   khandhaṃ   paṭicca   akusalo   abyākato   tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca  dve   khandhā
cittasamuṭṭhānañca   rūpaṃ   .    nakusalaṃ   dhammaṃ   paṭicca  naakusalo  dhammo
uppajjati   hetupaccayā:   nakusalaṃ   dhammaṃ   paṭicca   naabyākato  dhammo
uppajjati   hetupaccayā:  nakusalaṃ  dhammaṃ  paṭicca  nakusalo  ca  naabyākato
ca   dhammā   uppajjanti   hetupaccayā:   nakusalaṃ  dhammaṃ  paṭicca  nakusalo
ca naakusalo ca dhammā uppajjanti hetupaccayā:. Pañca.
     [2]   Naakusalaṃ    dhammaṃ   paṭicca   naakusalo   dhammo   uppajjati
hetupaccayā:    naakusalaṃ    dhammaṃ   paṭicca   nakusalo   dhammo  uppajjati
hetupaccayā:   naakusalaṃ   dhammaṃ   paṭicca   naabyākato  dhammo  uppajjati
Hetupaccayā:   naakusalaṃ   dhammaṃ   paṭicca   naakusalo  ca  naabyākato  ca
dhammā   uppajjanti   hetupaccayā:   naakusalaṃ   dhammaṃ   paṭicca   nakusalo
ca naakusalo ca dhammā uppajjanti hetupaccayā: pañca.
     [3]  Naabyākataṃ   dhammaṃ  paṭicca   naabyākato   dhammo uppajjati
hetupaccayā:   naabyākataṃ    dhammaṃ    paṭicca  nakusalo  dhammo  uppajjati
hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   naakusalo  dhammo  uppajjati
hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   nakusalo   ca   naabyākato
ca    dhammā    uppajjanti    hetupaccayā:    naabyākataṃ  dhammaṃ  paṭicca
naakusalo   ca    naabyākato   ca   dhammā   uppajjanti   hetupaccayā:
naabyākataṃ    dhammaṃ    paṭicca    nakusalo   ca   naakusalo   ca   dhammā
uppajjanti hetupaccayā: cha.
     [4]  Nakusalañca   naabyākatañca   dhammaṃ   paṭicca   nakusalo dhammo
uppajjati    hetupaccayā:    nakusalañca    naabyākatañca    dhammaṃ  paṭicca
naakusalo   dhammo   uppajjati   hetupaccayā:   nakusalañca   naabyākatañca
dhammaṃ   paṭicca   naabyākato   dhammo  uppajjati  hetupaccayā:  nakusalañca
naabyākatañca   dhammaṃ   paṭicca   nakusalo   ca   naabyākato   ca  dhammā
uppajjanti    hetupaccayā:    nakusalañca   naabyākatañca    dhammaṃ  paṭicca
nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā: pañca.
     [5]  Naakusalañca   naabyākatañca   dhammaṃ   paṭicca  nakusalo dhammo
Uppajjati    hetupaccayā:    naakusalañca   naabyākatañca   dhammaṃ   paṭicca
naakusalo   dhammo   uppajjati   hetupaccayā:   naakusalañca  naabyākatañca
dhammaṃ   paṭicca   naabyākato  dhammo  uppajjati  hetupaccayā:  naakusalañca
naabyākatañca   dhammaṃ   paṭicca   naakusalo   ca   naabyākato  ca  dhammā
uppajjanti    hetupaccayā:   naakusalañca   naabyākatañca   dhammaṃ   paṭicca
nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā: pañca.



             The Pali Tipitaka in Roman Character Volume 45 page 1-3. https://84000.org/tipitaka/read/roman_item.php?book=45.1&item=1&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.1&item=1&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.1&item=1&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=1&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.1&i=1              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]