ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                      Nasaraṇadukapiṭṭhidukaṃ
     [516]   Nasaraṇaṃ   nadassanenapahātabbaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ
nanadassanenapahātabbaṃ    dhammaṃ    paṭicca   ...  .   nasaraṇaṃ  nabhāvanāya-
pahātabbaṃ   dhammaṃ   paṭicca   ...   nasaraṇaṃ   nanabhāvanāyapahātabbaṃ  dhammaṃ
Paṭicca   ...   .  nasaraṇaṃ  nadassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  ...
Nasaraṇaṃ   nanadassanenapahātabbahetukaṃ   dhammaṃ   paṭicca   ...   .   nasaraṇaṃ
nabhāvanāyapahātabbahetukaṃ   dhammaṃ   paṭicca   ...   nasaraṇaṃ   nanabhāvanāya-
pahātabbahetukaṃ    dhammaṃ   paṭicca  ...  .   nasaraṇaṃ   nasavitakkaṃ   dhammaṃ
paṭicca  ...  nasaraṇaṃ  naavitakkaṃ  dhammaṃ  paṭicca  ...  .  nasaraṇaṃ nasavicāraṃ
dhammaṃ paṭicca ... Nasaraṇaṃ naavicāraṃ dhammaṃ paṭicca ....
     {516.1}  Nasaraṇaṃ  nasappītikaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ naappītikaṃ
dhammaṃ   paṭicca  ...  .   nasaraṇaṃ   napītisahagataṃ  dhammaṃ  paṭicca ... Nasaraṇaṃ
nanapītisahagataṃ   dhammaṃ   paṭicca  ...  .  nasaraṇaṃ  nasukhasahagataṃ  dhammaṃ  paṭicca
...  nasaraṇaṃ  nanasukhasahagataṃ  dhammaṃ  paṭicca  ... . Nasaraṇaṃ naupekkhāsahagataṃ
dhammaṃ   paṭicca   ...   nasaraṇaṃ  nanaupekkhāsahagataṃ  dhammaṃ  paṭicca ... .
Nasaraṇaṃ   nakāmāvacaraṃ   dhammaṃ   paṭicca  ...  nasaraṇaṃ  nanakāmāvacaraṃ  dhammaṃ
paṭicca  ...  .  nasaraṇaṃ  narūpāvacaraṃ  dhammaṃ paṭicca ... Nasaraṇaṃ nanarūpāvacaraṃ
dhammaṃ   paṭicca   ...  .  nasaraṇaṃ  naarūpāvacaraṃ  dhammaṃ  paṭicca ... Nasaraṇaṃ
nanaarūpāvacaraṃ  dhammaṃ  paṭicca  ...  .  nasaraṇaṃ  napariyāpannaṃ  dhammaṃ  paṭicca
...   nasaraṇaṃ   naapariyāpannaṃ   dhammaṃ   paṭicca  .... Nasaraṇaṃ naniyyānikaṃ
dhammaṃ   paṭicca   ...   nasaraṇaṃ  naaniyyānikaṃ  dhammaṃ  paṭicca .... Nasaraṇaṃ
naniyataṃ dhammaṃ paṭicca ... Nasaraṇaṃ naaniyataṃ dhammaṃ paṭicca ....
     [517]   Nasaraṇaṃ   nasauttaraṃ   dhammaṃ   paṭicca  nasaraṇo  nasauttaro
Dhammo uppajjati hetupaccayā:.
     [518] Hetuyā ekaṃ sabbattha vitthāro.
     [519]   Nasaraṇaṃ    naanuttaraṃ   dhammaṃ  paṭicca  nasaraṇo  naanuttaro
dhammo   uppajjati   hetupaccayā:   ekaṃ  .   naaraṇaṃ   naanuttaraṃ  dhammaṃ
paṭicca    naaraṇo    naanuttaro    dhammo    uppajjati    hetupaccayā:
naaraṇaṃ    naanuttaraṃ    dhammaṃ    paṭicca    nasaraṇo   naanuttaro   dhammo
uppajjati   hetupaccayā:   naaraṇaṃ   naanuttaraṃ   dhammaṃ   paṭicca   nasaraṇo
naanuttaro    ca    naaraṇo    naanuttaro    ca    dhammā   uppajjanti
hetupaccayā:   .   nasaraṇaṃ   naanuttarañca   naaraṇaṃ   naanuttarañca   dhammaṃ
paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā:.
     [520] Hetuyā pañca sabbattha vitthāro.
       Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi
           sampayuttavārampi pañhāvārampi vitthāretabbaṃ.
                 Paccanīyadukadukapaṭṭhānaṃ niṭṭhitaṃ.
                            -----------



             The Pali Tipitaka in Roman Character Volume 45 page 132-134. https://84000.org/tipitaka/read/roman_item.php?book=45.1&item=516&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.1&item=516&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.1&item=516&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=516&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.1&i=516              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]