ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                   Vipākattikenavipākattikaṃ
     [27]   Vipākaṃ    dhammaṃ   paṭicca   navipāko   dhammo   uppajjati
hetupaccayā:   vipākaṃ   dhammaṃ   paṭicca    navipākadhammadhammo    uppajjati
hetupaccayā:    vipākaṃ    dhammaṃ    paṭicca   nanevavipākanavipākadhammadhammo
uppajjati   hetupaccayā:   vipākaṃ   dhammaṃ    paṭicca    navipākadhammadhammo
ca   nanevavipākanavipākadhammadhammo   ca   dhammā  uppajjanti  hetupaccayā:
vipākaṃ   dhammaṃ   paṭicca   navipāko   ca   navipākadhammadhammo   ca  dhammā
uppajjanti hetupaccayā: pañca.
     [28]    Vipākadhammadhammaṃ    paṭicca   navipākadhammadhammo   uppajjati
hetupaccayā:    vipākadhammadhammaṃ   paṭicca   navipāko   dhammo   uppajjati
hetupaccayā:     vipākadhammadhammaṃ     paṭicca     nanevavipākanavipākadhamma-
dhammo   uppajjati   hetupaccayā:   vipākadhammadhammaṃ   paṭicca   navipāko
ca   nanevavipākanavipākadhammadhammo   ca   dhammā  uppajjanti  hetupaccayā:
vipākadhammadhammaṃ   paṭicca    navipāko    ca  navipākadhammadhammo  ca  dhammā
uppajjanti hetupaccayā: pañca.
     [29]    Nevavipākanavipākadhammadhammaṃ   paṭicca   nanevavipākanavipāka-
dhammadhammo     uppajjati     hetupaccayā:    nevavipākanavipākadhammadhammaṃ
Paṭicca    navipāko    dhammo    uppajjati   hetupaccayā:   nevavipāka-
navipākadhammadhammaṃ       paṭicca       navipākadhammadhammo       uppajjati
hetupaccayā:     nevavipākanavipākadhammadhammaṃ     paṭicca     navipākadhamma-
dhammo    ca    nanevavipākanavipākadhammadhammo   ca   dhammā   uppajjanti
hetupaccayā:     nevavipākanavipākadhammadhammaṃ    paṭicca    navipāko    ca
navipākadhammadhammo ca dhammā uppajjanti hetupaccayā: pañca.
     [30]   Vipākañca    nevavipākanavipākadhammadhammañca    dhammaṃ  paṭicca
navipāko    dhammo    uppajjati   hetupaccayā:   vipākañca  nevavipāka-
navipākadhammadhammañca    dhammaṃ    paṭicca    navipākadhammadhammo    uppajjati
hetupaccayā:    vipākañca   nevavipākanavipākadhammadhammañca   dhammaṃ   paṭicca
nanevavipākanavipākadhammadhammo     uppajjati     hetupaccayā:    vipākañca
nevavipākanavipākadhammadhammañca      dhammaṃ     paṭicca     navipākadhammadhammo
ca   nanevavipākanavipākadhammadhammo   ca   dhammā  uppajjanti  hetupaccayā:
vipākañca   nevavipākanavipākadhammadhammañca   dhammaṃ   paṭicca   navipāko   ca
navipākadhammadhammo ca dhammā uppajjanti hetupaccayā: pañca.
     [31]   Vipākadhammadhammañca    nevavipākanavipākadhammadhammañca    dhammaṃ
paṭicca   navipāko   dhammo   uppajjati   hetupaccayā:  vipākadhammadhammañca
nevavipākanavipākadhammadhammañca      dhammaṃ     paṭicca     navipākadhammadhammo
uppajjati   hetupaccayā:   vipākadhammadhammañca  nevavipākanavipākadhammadhammañca
Dhammaṃ      paṭicca     navipāko     ca     nanevavipākanavipākadhammadhammo
ca dhammā uppajjanti hetupaccayā: tīṇi.
     [32]   Vipākaṃ    dhammaṃ    paṭicca   navipākadhammadhammo   uppajjati
ārammaṇapaccayā:   tīṇi   .   vipākadhammadhammaṃ   paṭicca  navipāko  dhammo
uppajjati    ārammaṇapaccayā:    tīṇi    .    nevavipākanavipākadhammadhammaṃ
paṭicca     nanevavipākanavipākadhammadhammo    uppajjati    ārammaṇapaccayā:
pañca    .   vipākañca   nevavipākanavipākadhammadhammañca    dhammaṃ    paṭicca
navipākadhammadhammo uppajjati ārammaṇapaccayā: tīṇi.
     [33] Hetuyā tevīsa ārammaṇe cuddasa .pe. Avigate tevīsa.
     [34] Nahetuyā aṭṭhārasa naārammaṇe paṇṇarasa.
            Sahajātavārampi paccayavārampi nissayavārampi
           saṃsaṭṭhavārampi sampayuttavārampi vitthāretabbaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 144-146. https://84000.org/tipitaka/read/roman_item.php?book=45.2&item=27&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=27&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.2&item=27&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=27&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.2&i=27              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]