ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
              Noupādānagocchakadukanasanidassanattike
                upādānagocchakadukasanidassanattikaṃ
     [513]     Noupādānaṃ     nasanidassanasappaṭighaṃ    dhammaṃ    paṭicca
Noupādāno sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [514] Hetuyā tīṇi.
               Nokilesagocchakadukanasanidassanattike
                 kilesagocchakadukasanidassanattikaṃ
     [515]   Nokilesaṃ   nasanidassanasappaṭighaṃ   dhammaṃ  paṭicca  nokileso
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [516] Hetuyā tīṇi.
              Nadassanenapahātabbadukanasanidassanattike
                dassanenapahātabbadukasanidassanattikaṃ
     [517]    Nadassanenapahātabbaṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca
nadassanenapahātabbo       sanidassanasappaṭigho      dhammo      uppajjati
hetupaccayā:.
     [518] Hetuyā tīṇi.
               Nabhāvanāyapahātabbadukanasanidassanattike
                bhāvanāyapahātabbadukasanidassanattikaṃ
     [519]    Nabhāvanāyapahātabbaṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca
nabhāvanāyapahātabbo       sanidassanasappaṭigho      dhammo      uppajjati
hetupaccayā:.
     [520] Hetuyā tīṇi.
             Nadassanenapahātabbahetukadukanasanidassanattike
              dassanenapahātabbahetukadukasanidassanattikaṃ
     [521]     Nadassanenapahātabbahetukaṃ    nasanidassanasappaṭighaṃ    dhammaṃ
paṭicca      nadassanenapahātabbahetuko      sanidassanasappaṭigho     dhammo
uppajjati hetupaccayā:.
     [522] Hetuyā tīṇi.
             Nabhāvanāyapahātabbahetukadukanasanidassanattike
              bhāvanāyapahātabbahetukadukasanidassanattikaṃ
     [523]     Nabhāvanāyapahātabbahetukaṃ    nasanidassanasappaṭighaṃ    dhammaṃ
paṭicca      nabhāvanāyapahātabbahetuko      sanidassanasappaṭigho     dhammo
uppajjati hetupaccayā:.
     [524] Hetuyā tīṇi.
         Nasavitakkadukanasanidassanattike savitakkadukasanidassanattikaṃ
     [525]   Nasavitakkaṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca  avitakko
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [526] Hetuyā tīṇi.
         Nasavicāradukanasanidassanattike savicāradukasanidassanattikaṃ
     [527]   Nasavicāraṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca  avicāro
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [528] Hetuyā tīṇi.
         Nasappītikadukanasanidassanattike sappītikadukasanidassanattikaṃ
     [529]   Nasappītikaṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca  appītiko
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [530] Hetuyā tīṇi.
        Napītisahagatadukanasanidassanattike pītisahagatadukasanidassanattikaṃ
     [531]   Napītisahagataṃ  nasanidassanasappaṭighaṃ  dhammaṃ  paṭicca  napītisahagato
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [532] Hetuyā tīṇi.
        Nasukhasahagatadukanasanidassanattike sukhasahagatadukasanidassanattikaṃ
     [533]   Nasukhasahagataṃ  nasanidassanasappaṭighaṃ  dhammaṃ  paṭicca  nasukhasahagato
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [534] Hetuyā tīṇi.
                Naupekkhāsahagatadukanasanidassanattike
                 upekkhāsahagatadukasanidassanattikaṃ
     [535]   Naupekkhāsahagataṃ    nasanidassanasappaṭighaṃ    dhammaṃ    paṭicca
naupekkhāsahagato sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [536] Hetuyā tīṇi.
                 Nakāmāvacaradukanasanidassanattike
                  kāmāvacaradukasanidassanattikaṃ
     [537]     Nakāmāvacaraṃ     nasanidassanasappaṭighaṃ    dhammaṃ    paṭicca
Nakāmāvacaro sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [538] Hetuyā tīṇi.
        Narūpāvacaradukanasanidassanattike rūpāvacaradukasanidassanattikaṃ
     [539]   Narūpāvacaraṃ  nasanidassanasappaṭighaṃ  dhammaṃ  paṭicca  narūpāvacaro
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [540] Hetuyā tīṇi.
                 Naarūpāvacaradukanasanidassanattike
                  arūpāvacaradukasanidassanattikaṃ
     [541]  Naarūpāvacaraṃ  nasanidassanasappaṭighaṃ  dhammaṃ  paṭicca naarūpāvacaro
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [542] Hetuyā tīṇi.
                 Napariyāpannadukanasanidassanattike
                  pariyāpannadukasanidassanattikaṃ
     [543]  Napariyāpannaṃ  nasanidassanasappaṭighaṃ  dhammaṃ  paṭicca apariyāpanno
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [544] Hetuyā tīṇi.
        Naniyyānikadukanasanidassanattike niyyānikadukasanidassanattikaṃ
     [545]   Naniyyānikaṃ  nasanidassanasappaṭighaṃ  dhammaṃ  paṭicca  aniyyāniko
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [546] Hetuyā tīṇi.
           Naniyatadukanasanidassanattike niyatadukasanidassanattikaṃ
     [547]    Naniyataṃ    nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca   aniyato
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
     [548] Hetuyā tīṇi.
         Nasauttaradukanasanidassanattike sauttaradukasanidassanattikaṃ
     [549]   Nasauttaraṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca  sauttaro
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.



             The Pali Tipitaka in Roman Character Volume 45 page 426-431. https://84000.org/tipitaka/read/roman_item.php?book=45.3&item=513&items=37              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=513&items=37&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=45.3&item=513&items=37              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=513&items=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45.3&i=513              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]