ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [254]   Atthi   nu  kho  bhante  maggo  atthi  paṭipadā  etesaṃ
dhammānaṃ   sacchikiriyāyāti   .  atthi  kho  mahāli  maggo  atthi  paṭipadā
etesaṃ   dhammānaṃ   sacchikiriyāyāti   .   katamo   pana   bhante  maggo
katamā    paṭipadā    etesaṃ   dhammānaṃ   sacchikiriyāyāti   .   ayameva
ariyo    aṭṭhaṅgiko    maggo   seyyathīdaṃ   sammādiṭṭhi   sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati    sammāsamādhi   ayaṃ   kho   mahāli   maggo   ayaṃ   paṭipadā
etesaṃ dhammānaṃ sacchikiriyāya.
     [255]  Ekamidāhaṃ  mahāli  samayaṃ kosambiyaṃ viharāmi ghositārāme.
Athakho    dve    pabbajitā    maṇḍiyo    ca    paribbājako   jāliyo
ca   dārupattikantevāsī   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   mayā
saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā  ekamantaṃ
aṭṭhaṃsu   .   ekamantaṃ  ṭhitā  kho  te  dve  pabbajitā  maṃ  etadavocuṃ
kinnu  kho  āvuso  gotama  taṃ  jīvaṃ  taṃ  sarīraṃ  udāhu  aññaṃ  jīvaṃ  aññaṃ
sarīranti.
     {255.1}  Tenahāvuso  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmi .
Idhāvuso  tathāgato  loke  uppajjati  arahaṃ  sammāsambuddho .pe. (yathā
sāmaññaphale   evaṃ   vitthāretabbaṃ)   .pe.  evaṃ  kho  āvuso  bhikkhu
sīlasampanno hoti .pe. Paṭhamaṃ jhānaṃ upasampajja viharati.
     {255.2}  Yo  nu  kho  āvuso  bhikkhu  evaṃ jānāti evaṃ passati
kallannu   kho   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ
aññaṃ  sarīranti  vāti  .  yo  so  āvuso  bhikkhu  evaṃ  jānāti  evaṃ
passati   na   kallaṃ   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ   aññaṃ  sarīranti  vā  .  ahaṃ  kho  panetaṃ  āvuso  evaṃ  jānāmi
evaṃ  passāmi  atha  ca  panāhaṃ  na  vadāmi  taṃ  jīvaṃ  taṃ sarīranti vā aññaṃ
jīvaṃ   aññaṃ  sarīranti  vāti  .  dutiyaṃ  jhānaṃ  .  tatiyaṃ  jhānaṃ  .  catutthaṃ
jhānaṃ  upasampajja  viharati  .  yo  nu kho āvuso bhikkhu evaṃ jānāti evaṃ
passati  kallannu  kho  tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ  aññaṃ  sarīranti  vāti  .  yo  so  āvuso bhikkhu evaṃ jānāti evaṃ
Passati   na   kallaṃ   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ   aññaṃ   sarīranti   vāti   .   ahaṃ   kho   panetaṃ  āvuso  evaṃ
jānāmi  evaṃ  passāmi  atha  ca  panāhaṃ  na  vadāmi  taṃ  jīvaṃ  taṃ sarīranti
vā   aññaṃ   jīvaṃ   aññaṃ   sarīranti   vāti   .   ñāṇadassanāya   cittaṃ
abhinīharati  abhininnāmeti  .  yo  nu  kho  āvuso  bhikkhu  .pe.  nāparaṃ
itthattāyāti pajānāti.
     {255.3}  Yo  nu  kho  āvuso  bhikkhu  evaṃ jānāti evaṃ passati
kallaṃ   nu  kho  tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ
aññaṃ  sarīranti  vāti  .  yo  so  āvuso  bhikkhu  evaṃ  jānāti  evaṃ
passati   na   kallaṃ   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ  aññaṃ  sarīranti  vāti  .  ahaṃ  kho  panetaṃ  āvuso  evaṃ  jānāmi
evaṃ  passāmi  atha  ca  panāhaṃ  na  vadāmi  taṃ  jīvaṃ  taṃ sarīranti vā aññaṃ
jīvaṃ   aññaṃ   sarīranti   vāti   .   idamavoca   bhagavā   .   attamano
oṭṭhaddho licchavi bhagavato bhāsitaṃ abhinandīti.
                  Mahālisuttaṃ chaṭṭhaṃ niṭṭhitaṃ.
                            --------------
                        Jāliyasuttaṃ sattamaṃ
     [256]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati
ghositārāme   .   athakho   dve   pabbajitā  maṇḍiyo  ca  paribbājako
jāliyo  ca  dārupattikantevāsī  yena  bhagavā  tenupasaṅkamiṃsu upasaṅkamitvā
bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā
ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ   ṭhitā   kho   te  dve  pabbajitā
bhagavantaṃ   etadavocuṃ   kinnu   kho   āvuso   bho  gotama  taṃ  jīvaṃ  taṃ
sarīraṃ udāhu aññaṃ jīvaṃ aññaṃ sarīranti.
     {256.1}  Tenahāvuso  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti.
Evamāvusoti  kho  te  dve  pabbajitā  bhagavato  paccassosuṃ  .  bhagavā
etadavoca  idha  āvuso  tathāgato  loke  uppajjati arahaṃ sammāsambuddho
.pe.  (yathā  sāmaññaphale  evaṃ  vitthāretabbaṃ) .pe. Evaṃ kho āvuso
bhikkhu sīlasampanno hoti. Paṭhamaṃ jhānaṃ upasampajja viharati.
     [257]  Yo  nu  kho  āvuso  bhikkhu  evaṃ  jānāti  evaṃ passati
kallannu   kho   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ
aññaṃ   sarīranti   vāti   .   yo   so  āvuso  bhikkhu  evaṃ  jānāti
evaṃ   passati   na   kallaṃ   tassetaṃ  vacanāya  .pe.  ahaṃ  kho  panetaṃ
āvuso   evaṃ   jānāmi   evaṃ   passāmi  atha  ca  panāhaṃ  na  vadāmi
taṃ   jīvaṃ   taṃ  sarīranti  vā  aññaṃ  jīvaṃ  aññaṃ  sarīranti  vāti  .  dutiyaṃ
Jhānaṃ. Tatiyaṃ jhānaṃ. Catutthaṃ jhānaṃ upasampajja viharati.



             The Pali Tipitaka in Roman Character Volume 9 page 200-204. https://84000.org/tipitaka/read/roman_item.php?book=9&item=254&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=254&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=254&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=254&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=254              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]