ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [382]   Evaṃ   vutte  vāseṭṭho  māṇavo  bhagavantaṃ  etadavoca
sutaṃ   metaṃ   bho   gotama  samaṇo  gotamo  brahmānaṃ  sahabyatāya  maggaṃ
jānātīti   .   taṃ   kiṃ   maññasi   vāseṭṭha  āsanne  ito  manasākataṃ
na   ito   dūre   manasākatanti  .  evaṃ  bho  gotama  āsanne  ito
manasākataṃ  na  ito  dūre  manasākatanti  .  taṃ  kiṃ  maññasi  vāseṭṭha idha
puriso   manasākate   jātasaṃvaḍḍho   tamenaṃ  manasākatā  tāvadeva  avasataṃ
manasākatassa   maggaṃ   puccheyyaṃ  siyā  nu  kho  vāseṭṭha  tassa  purisassa
manasākate   jātasaṃvaḍḍhassa   manasākatassa   maggaṃ   puṭṭhassa   dandhāyitattaṃ
vā  vitthāyitattaṃ  vāti  .  no  hidaṃ bho gotama. Taṃ kissa hetu. Asuko
hi   bho   gotama   puriso   manasākate   jātasaṃvaḍḍho  tassa  sabbāneva
manasākatassa  maggāni  suviditānīti  .  siyā  kho  vāseṭṭha  tassa purisassa
manasākate   jātasaṃvaḍḍhassa   manasākatassa   maggaṃ   puṭṭhassa   dandhāyitattaṃ
vā vitthāyitattaṃ vā na tveva tathāgatassa brahmaloke vā brahmalokagāminiyā
vā  paṭipadāya  puṭṭhassa  dandhāyitattaṃ  vā  vitthāyitattaṃ vā brahmānañcāhaṃ
vāseṭṭha     pajānāmi    brahmalokañca    brahmalokagāminiñca    paṭipadaṃ
yathāpaṭipanno ca brahmā brahmalokaṃ upapanno tañca pajānāmīti.
     [383]  Evaṃ  vutte  vāseṭṭho  māṇavo  bhagavantaṃ etadavoca sutaṃ
metaṃ   bho   gotama   samaṇo   gotamo   brahmānaṃ   sahabyatāya   maggaṃ
desetīti   sādhu   no   bhavaṃ  bho  gotamo  brahmānaṃ  sahabyatāya  maggaṃ
Desetu   ullumpatu   bhavaṃ   bho   gotamo  brāhmaṇiṃ  pajanti  .  tenahi
vāseṭṭha   suṇāhi  sādhukaṃ  manasikarohi  bhāsissāmīti  .  evaṃ  bhoti  kho
vāseṭṭho māṇavo bhagavato paccassosi.
     {383.1}  Bhagavā etadavoca idha vāseṭṭha tathāgato loke uppajjati
arahaṃ  sammāsambuddho  .pe.  (yathā sāmaññaphalaṃ evaṃ vitthāretabbaṃ) .pe.
Evaṃ  kho  vāseṭṭha  bhikkhu  sīlasampanno hoti .pe. Tassime pañca nīvaraṇe
pahīne   attani   samanupassato   pāmujjaṃ   jāyati  pamuditassa  pīti  jāyati
pītimanassa   kāyo   passambhati  passaddhakāyo  sukhaṃ  vedeti  sukhino  cittaṃ
samādhiyati  .  so  mettāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati
tathā   dutiyaṃ   tathā   tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi
sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā   vipulena
mahaggatena   appamāṇena   averena   abyāpajjhena  pharitvā  viharati .
Seyyathāpi    vāseṭṭha    balavā   saṃkhadhamo   appakasireneva   catuddisā
viññāpeyya   evameva   kho   vāseṭṭha   evaṃ   bhāvitāya   mettāya
cetovimuttiyā   yaṃ   pamāṇakataṃ   kammaṃ   na   taṃ   tatrāvasissati  na  taṃ
tatrāvatiṭṭhati. Ayaṃpi kho vāseṭṭha brahmānaṃ sahabyatāya maggo.
     [384]  Puna  caparaṃ  vāseṭṭha  bhikkhu  karuṇāsahagatena cetasā .pe.
Muditāsahagatena   cetasā   .pe.  upekkhāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho tiriyaṃ
sabbadhi      sabbattatāya     sabbāvantaṃ     lokaṃ     upekkhāsahagatena
Cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā    viharati    .    seyyathāpi    vāseṭṭha    balavā   saṃkhadhamo
appakasireneva   catuddisā   viññāpeyya  evameva  kho  vāseṭṭha  evaṃ
bhāvitāya   upekkhāya   cetovimuttiyā   yaṃ   pamāṇakataṃ   kammaṃ   na  taṃ
tatrāvasissati   na   taṃ  tatrāvatiṭṭhati  .  ayaṃ  kho  vāseṭṭha  brahmānaṃ
sahabyatāya maggo.
     {384.1}  Taṃ  kiṃ  maññasi  vāseṭṭha  evaṃvihārī  bhikkhu  sapariggaho
vā  apariggaho  vāti  .  apariggaho  bho  gotama  .  saveracitto  vā
averacitto  vāti  .  averacitto  bho  gotama  .  sabyāpajjhacitto vā
abyāpajjhacitto  vāti  .  abyāpajjhacitto  bho  gotama . Saṃkiliṭṭhacitto
vā  asaṃkiliṭṭhacitto  vāti  .  asaṃkiliṭṭhacitto  bho gotama. Vasavatti  vā
avasavatti  vāti  .  vasavatti  bho  gotama . Iti kira vāseṭṭha apariggaho
bhikkhu    apariggaho   brahmā   api   nu   kho   apariggahassa   bhikkhuno
apariggahena  brahmunā  saddhiṃ  saṃsandati  sametīti  .  evaṃ  bho  gotama.
Sādhu   vāseṭṭha   so  ca  vāseṭṭha  apariggaho  bhikkhu  kāyassa  bhedā
parammaraṇā   apariggahassa   brahmuno   sahabyūpago   bhavissatīti   ṭhānametaṃ
vijjati  .  iti  kira vāseṭṭha averacitto bhikkhu averacitto brahmā .pe.
Abyāpajjhacitto   bhikkhu   abyāpajjhacitto   brahmā   .  asaṃkiliṭṭhacitto
bhikkhu   asaṃkiliṭṭhacitto   brahmā   .   vasavatti  bhikkhu  vasavatti  brahmā
api   nu  kho  vasavattissa  bhikkhuno  vasavattinā  brahmunā  saddhiṃ  saṃsandati
Sametīti  .  evaṃ  bho  gotama . Sādhu vāseṭṭha so ca vāseṭṭha vasavatti
bhikkhu   kāyassa   bhedā   parammaraṇā   vasavattissa  brahmuno  sahabyūpago
bhavissatīti. Ṭhānametaṃ vijjatīti.
     [385]  Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ
abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ  vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā maggaṃ
ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto  rūpāni
dakkhantīti  evameva  kho  bhotā gotamena anekapariyāyena dhammo pakāsito
ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāma  dhammañca  bhikkhusaṃghañca upāsake
no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgateti.
                             Tevijjasuttaṃ terasamaṃ niṭṭhitaṃ.
                                          --------------
                                          Tassuddānaṃ
        brahmā sāmañña ambaṭṭha          soṇakūṭa mahāli jālinī
        sīhapoṭṭhapādasubho kevaṭṭo          lohicca tevijjā terasāti.
                  Sīlakkhandhavaggo niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 9 page 309-312. https://84000.org/tipitaka/read/roman_item.php?book=9&item=382&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=382&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=382&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=382&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=382              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]