ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page309.

[382] Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca sutaṃ metaṃ bho gotama samaṇo gotamo brahmānaṃ sahabyatāya maggaṃ jānātīti . taṃ kiṃ maññasi vāseṭṭha āsanne ito manasākataṃ na ito dūre manasākatanti . evaṃ bho gotama āsanne ito manasākataṃ na ito dūre manasākatanti . taṃ kiṃ maññasi vāseṭṭha idha puriso manasākate jātasaṃvaḍḍho tamenaṃ manasākatā tāvadeva avasataṃ manasākatassa maggaṃ puccheyyaṃ siyā nu kho vāseṭṭha tassa purisassa manasākate jātasaṃvaḍḍhassa manasākatassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vāti . no hidaṃ bho gotama. Taṃ kissa hetu. Asuko hi bho gotama puriso manasākate jātasaṃvaḍḍho tassa sabbāneva manasākatassa maggāni suviditānīti . siyā kho vāseṭṭha tassa purisassa manasākate jātasaṃvaḍḍhassa manasākatassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā na tveva tathāgatassa brahmaloke vā brahmalokagāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā brahmānañcāhaṃ vāseṭṭha pajānāmi brahmalokañca brahmalokagāminiñca paṭipadaṃ yathāpaṭipanno ca brahmā brahmalokaṃ upapanno tañca pajānāmīti. [383] Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca sutaṃ metaṃ bho gotama samaṇo gotamo brahmānaṃ sahabyatāya maggaṃ desetīti sādhu no bhavaṃ bho gotamo brahmānaṃ sahabyatāya maggaṃ

--------------------------------------------------------------------------------------------- page310.

Desetu ullumpatu bhavaṃ bho gotamo brāhmaṇiṃ pajanti . tenahi vāseṭṭha suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho vāseṭṭho māṇavo bhagavato paccassosi. {383.1} Bhagavā etadavoca idha vāseṭṭha tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphalaṃ evaṃ vitthāretabbaṃ) .pe. Evaṃ kho vāseṭṭha bhikkhu sīlasampanno hoti .pe. Tassime pañca nīvaraṇe pahīne attani samanupassato pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati . so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . Seyyathāpi vāseṭṭha balavā saṃkhadhamo appakasireneva catuddisā viññāpeyya evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati. Ayaṃpi kho vāseṭṭha brahmānaṃ sahabyatāya maggo. [384] Puna caparaṃ vāseṭṭha bhikkhu karuṇāsahagatena cetasā .pe. Muditāsahagatena cetasā .pe. upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena

--------------------------------------------------------------------------------------------- page311.

Cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . seyyathāpi vāseṭṭha balavā saṃkhadhamo appakasireneva catuddisā viññāpeyya evameva kho vāseṭṭha evaṃ bhāvitāya upekkhāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati . ayaṃ kho vāseṭṭha brahmānaṃ sahabyatāya maggo. {384.1} Taṃ kiṃ maññasi vāseṭṭha evaṃvihārī bhikkhu sapariggaho vā apariggaho vāti . apariggaho bho gotama . saveracitto vā averacitto vāti . averacitto bho gotama . sabyāpajjhacitto vā abyāpajjhacitto vāti . abyāpajjhacitto bho gotama . Saṃkiliṭṭhacitto vā asaṃkiliṭṭhacitto vāti . asaṃkiliṭṭhacitto bho gotama. Vasavatti vā avasavatti vāti . vasavatti bho gotama . Iti kira vāseṭṭha apariggaho bhikkhu apariggaho brahmā api nu kho apariggahassa bhikkhuno apariggahena brahmunā saddhiṃ saṃsandati sametīti . evaṃ bho gotama. Sādhu vāseṭṭha so ca vāseṭṭha apariggaho bhikkhu kāyassa bhedā parammaraṇā apariggahassa brahmuno sahabyūpago bhavissatīti ṭhānametaṃ vijjati . iti kira vāseṭṭha averacitto bhikkhu averacitto brahmā .pe. Abyāpajjhacitto bhikkhu abyāpajjhacitto brahmā . asaṃkiliṭṭhacitto bhikkhu asaṃkiliṭṭhacitto brahmā . vasavatti bhikkhu vasavatti brahmā api nu kho vasavattissa bhikkhuno vasavattinā brahmunā saddhiṃ saṃsandati

--------------------------------------------------------------------------------------------- page312.

Sametīti . evaṃ bho gotama . Sādhu vāseṭṭha so ca vāseṭṭha vasavatti bhikkhu kāyassa bhedā parammaraṇā vasavattissa brahmuno sahabyūpago bhavissatīti. Ṭhānametaṃ vijjatīti. [385] Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva kho bhotā gotamena anekapariyāyena dhammo pakāsito ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṃghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgateti. Tevijjasuttaṃ terasamaṃ niṭṭhitaṃ. -------------- Tassuddānaṃ brahmā sāmañña ambaṭṭha soṇakūṭa mahāli jālinī sīhapoṭṭhapādasubho kevaṭṭo lohicca tevijjā terasāti. Sīlakkhandhavaggo niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 9 page 309-312. https://84000.org/tipitaka/read/roman_item.php?book=9&item=382&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=382&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=382&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=382&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=382              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]