ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                    Vinayapiṭake mahāvibhaṅgassa
                       paṭhamo bhāgo
                       ---------
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Verañjakaṇḍaṃ
     [1]  Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle
mahatā    bhikkhusaṅghena   saddhiṃ   pañcamattehi   bhikkhusatehi   .   assosi
kho  verañjo  brāhmaṇo  samaṇo  khalu  bho  gotamo sakyaputto sakyakulā
pabbajito   verañjāyaṃ   viharati   naḷerupucimandamūle   mahatā  bhikkhusaṅghena
saddhiṃ pañcamattehi bhikkhusatehi . taṃ  kho  pana  bhavantaṃ  gotamaṃ evaṃ kalyāṇo kittisaddo
abbhuggato   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavāti   so   imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     [2]   Athakho   verañjo   brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  verañjo
brāhmaṇo   bhagavantaṃ   etadavoca   sutammetaṃ   bho   gotama  na  samaṇo
gotamo    brāhmaṇe    jiṇṇe    vuḍḍhe   1-   mahallake   addhagate
vayoanuppatte  abhivādeti  vā  paccuṭṭheti  vā  āsanena vā nimantetīti
tayidaṃ   bho   gotama   tatheva   na  hi  bhavaṃ  gotamo  brāhmaṇe  jiṇṇe
vuḍḍhe   mahallake  addhagate  vayoanuppatte  abhivādeti  vā  paccuṭṭheti
vā  āsanena  vā  nimanteti  tayidaṃ  bho  gotama  na  sampannamevāti .
Nāhantaṃ   brāhmaṇa   passāmi   sadevake   loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    yamahaṃ    abhivādeyyaṃ
vā   paccuṭṭheyyaṃ   vā   āsanena   vā  nimanteyyaṃ  yaṃ  hi  brāhmaṇa
tathāgato  abhivādeyya  vā  paccuṭṭheyya  vā  āsanena  vā  nimanteyya
muddhāpi tassa vipateyyāti.
     {2.1} Arasarūpo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno vadeyya arasarūpo samaṇo gotamoti ye te
brāhmaṇa  rūparasā  saddarasā gandharasā rasarasā phoṭṭhabbarasā te tathāgatassa
pahīnā  ucchinnamūlā  tālāvatthukatā anabhāvaṃ katā 2- āyatiṃ anuppādadhammā
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
@Footnote: 1 Ma. vuddhe. 2 gatātipi pāṭho.
Vadeyya arasarūpo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.2} Nibbhogo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno vadeyya nibbhogo samaṇo gotamoti ye te
brāhmaṇa  rūpabhogā  saddabhogā  gandhabhogā  rasabhogā  phoṭṭhabbabhogā te
tathāgatassa   pahīnā   ucchinnamūlā   tālāvatthukatā   anabhāvaṃ katā āyatiṃ
anuppādadhammā   ayaṃ   kho  brāhmaṇa  pariyāyo yena maṃ pariyāyena sammā
vadamāno  vadeyya  nibbhogo  samaṇo  gotamoti  no ca kho yaṃ tvaṃ sandhāya
vadesīti.
     {2.3} Akiriyavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti ahañhi
brāhmaṇa   akiriyaṃ   vadāmi  kāyaduccaritassa  vacīduccaritassa  manoduccaritassa
anekavihitānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ akiriyaṃ vadāmi ayaṃ kho brāhmaṇa
pariyāyo  yena  maṃ  pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo
gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.4} Ucchedavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena   maṃ   pariyāyena   sammā   vadamāno  vadeyya ucchedavādo samaṇo
gotamoti    ahañhi    brāhmaṇa   ucchedaṃ   vadāmi   rāgassa   dosassa
mohassa    anekavihitānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ   ucchedaṃ
vadāmi   ayaṃ   kho   brāhmaṇa   pariyāyo   yena   maṃ pariyāyena sammā
Vadamāno  vadeyya  ucchedavādo  samaṇo  gotamoti  no  ca  kho  yaṃ tvaṃ
sandhāya vadesīti.
     {2.5} Jegucchī bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno  vadeyya  jegucchī samaṇo gotamoti ahañhi
brāhmaṇa   jigucchāmi   1-  kāyaduccaritena  vacīduccaritena  manoduccaritena
anekavihitānaṃ   pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā  jigucchāmi  2-
ayaṃ  kho  brāhmaṇa  pariyāyo  yena maṃ pariyāyena sammā vadamāno vadeyya
jegucchī samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.6} Venayiko bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno  vadeyya  venayiko  samaṇo  gotamoti.
Ahañhi   brāhmaṇa   vinayāya   dhammaṃ  desemi  rāgassa  dosassa  mohassa
anekavihitānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   vinayāya  dhammaṃ  desemi
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya venayiko samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.7}  Tapassī  bhavaṃ  gotamoti  .  atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  tapassī  samaṇo gotamoti
tapanīyāhaṃ   brāhmaṇa   pāpake   akusale   dhamme   vadāmi  kāyaduccaritaṃ
vacīduccaritaṃ    manoduccaritaṃ   yassa   kho   brāhmaṇa   tapanīyā   pāpakā
akusalā      dhammā      pahīnā      ucchinnamūlā      tālāvatthukatā
@Footnote: 1-2 imesu dvīsu ṭhānesu jegucchaṃ vadāmītipi pāṭho dissati.
Anabhāvaṃ    katā    āyatiṃ    anuppādadhammā   tamahaṃ   tapassīti   vadāmi
tathāgatassa    kho    brāhmaṇa    tapanīyā   pāpakā   akusalā   dhammā
pahīnā     ucchinnamūlā    tālāvatthukatā    anabhāvaṃ    katā    āyatiṃ
anuppādadhammā   ayaṃ   kho   brāhmaṇa   pariyāyo  yena  maṃ  pariyāyena
sammā   vadamāno   vadeyya  tapassī  samaṇo  gotamoti  no  ca  kho  yaṃ
tvaṃ sandhāya vadesīti.
     {2.8}  Apagabbho  bhavaṃ  gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya apagabbho samaṇo gotamoti
yassa   kho   brāhmaṇa   āyatiṃ   gabbhaseyyā  punabbhavābhinibbatti  pahīnā
ucchinnamūlā   tālāvatthukatā   anabhāvaṃ   katā   āyatiṃ   anuppādadhammā
tamahaṃ  apagabbhoti  vadāmi  tathāgatassa  kho  brāhmaṇa  āyatiṃ  gabbhaseyyā
punabbhavābhinibbatti    pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṃ
katā   āyatiṃ   anuppādadhammā  ayaṃ  kho  brāhmaṇa  pariyāyo  yena  maṃ
pariyāyena   sammā  vadamāno  vadeyya  apagabbho  samaṇo  gotamoti  no
ca kho yaṃ tvaṃ sandhāya vadesīti.
     [3]   Seyyathāpi   brāhmaṇa  kukkuṭiyā  aṇḍāni  aṭṭha  vā  dasa
vā   dvādasa    vā    tānassu   kukkuṭiyā  sammā  adhisayitāni  sammā
pariseditāni   sammā   paribhāvitāni  yo  nu  kho  tesaṃ  kukkuṭacchāpakānaṃ
paṭhamataraṃ     pādanakhasikhāya     vā     mukhatuṇḍakena    vā    aṇḍakosaṃ
padāletvā    sotthinā    abhinibbijjheyya    kinti   svāssa   vacanīyo
Jeṭṭho   vā   kaniṭṭho  vāti .  jeṭṭhotissa  bho gotama vacanīyo so hi
nesaṃ  jeṭṭho  hotīti  .  evameva kho ahaṃ brāhmaṇa avijjāgatāya pajāya
aṇḍabhūtāya   pariyonaddhāya  avijjaṇḍakosaṃ  padāletvā  eko  va  loke
anuttaraṃ   sammāsambodhiṃ   abhisambuddho  sohaṃ  brāhmaṇa  jeṭṭho  seṭṭho
lokassa  āraddhaṃ  kho  pana  me  brāhmaṇa  viriyaṃ ahosi asallīnaṃ upaṭṭhitā
sati  appamuṭṭhā  1-  passaddho  kāyo  asāraddho  samāhitaṃ cittaṃ ekaggaṃ
so  kho  ahaṃ  brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  vihāsiṃ  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja   vihāsiṃ  pītiyā ca virāgā
upekkhako   ca   vihāsiṃ  sato  ca  sampajāno sukhañca kāyena paṭisaṃvedesiṃ
yantaṃ   ariyā  ācikkhanti   upekkhako   satimā  sukhavihārīti  tatiyaṃ  jhānaṃ
upasampajja  vihāsiṃ  sukhassa   ca   pahānā  dukkhassa  ca  pahānā pubbe va
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja vihāsiṃ.
     {3.1}  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese    mudubhūte    kammaniye    ṭhite   āneñjappatte   2-
pubbenivāsānussatiñāṇāya  cittaṃ  abhininnāmesiṃ  so anekavihitaṃ pubbenivāsaṃ
@Footnote: 1  Yu. Ma. asammuṭṭhā. 2 Yu. Ma. ānañjappatte.
Anussarāmi   seyyathīdaṃ   ekaṃpi  jātiṃ  dvepi  jātiyo  tissopi  jātiyo
catassopi  jātiyo  pañcapi  jātiyo  dasapi  jātiyo  vīsaṃpi  jātiyo  tiṃsaṃpi
jātiyo   cattāḷīsaṃpi  jātiyo  paññāsaṃpi  jātiyo  jātisataṃpi  jātisahassaṃpi
jātisatasahassaṃpi   anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi
saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto   evaṃvaṇṇo
evamāhāro  evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto   so  tato  cuto
amutra    udapādiṃ    tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
idhūpapannoti   .   iti   sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ
anussarāmi  .  ayaṃ  kho  me  brāhmaṇa  rattiyā  paṭhame  yāme  paṭhamā
vijjā  adhigatā  avijjā  vihatā  vijjā  uppannā  tamo vihato āloko
uppanno   yathātaṃ   appamattassa   ātāpino   pahitattassa   viharato .
Ayaṃ   kho  me  brāhmaṇa  paṭhamā  abhinibbidhā  ahosi  kukkuṭacchāpakasseva
aṇḍakosamhā.
     {3.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte  kammaniye  ṭhite  āneñjappatte  sattānaṃ  cutūpapātañāṇāya cittaṃ
abhininnāmesiṃ  .  so  dibbena cakkhunā visuddhena atikkantamānusakena satte
passāmi  cavamāne  upapajjamāne  hīne  paṇīte  suvaṇṇe  dubbaṇṇe sugate
duggate yathākammūpage satte pajānāmi ime vata bhonto sattā kāyaduccaritena
Samannāgatā  vacīduccaritena  samannāgatā manoduccaritena samannāgatā ariyānaṃ
upavādakā  micchādiṭṭhikā  micchādiṭṭhikammasamādānā  te kāyassa bhedā paraṃ
maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ  anupavādakā  sammādiṭṭhikā  sammādiṭṭhikammasamādānā  te kāyassa
bhedā  paraṃ  maraṇā  sugatiṃ saggaṃ lokaṃ 1- upapannāti. Iti dibbena cakkhunā
visuddhena  atikkantamānusakena  satte  passāmi cavamāne upapajjamāne hīne
paṇīte  suvaṇṇe  dubbaṇṇe  sugate duggate yathākammūpage satte pajānāmi.
Ayaṃ  kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā
vihatā  vijjā  uppannā tamo vihato āloko uppanno yathātaṃ appamattassa
ātāpino  pahitattassa  viharato . Ayaṃ kho me brāhmaṇa dutiyā abhinibbidhā
ahosi kukkuṭacchāpakasseva aṇḍakosamhā.
     {3.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ
so  idaṃ  dukkhanti  yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ
ayaṃ   dukkhanirodhoti  yathābhūtaṃ  abbhaññāsiṃ  ayaṃ  dukkhanirodhagāminī  paṭipadāti
@Footnote: 1 saggalokantipi pāṭho.
Yathābhūtaṃ    abbhaññāsiṃ    ime   āsavāti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
āsavasamudayoti    yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   āsavanirodhoti   yathābhūtaṃ
abbhaññāsiṃ    ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ
tassa   me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi  cittaṃ  vimuccittha
bhavāsavāpi  cittaṃ  vimuccittha  1-  avijjāsavāpi  cittaṃ vimuccittha vimuttasmiṃ
vimuttamiti  2-  ñāṇaṃ  ahosi  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ   itthattāyāti  abbhaññāsiṃ  .  ayaṃ  kho  me  brāhmaṇa  rattiyā
pacchime  yāme  tatiyā  vijjā  adhigatā  avijjā  vihatā vijjā uppannā
tamo   vihato   āloko   uppanno   yathātaṃ   appamattassa  ātāpino
pahitattassa  viharato  .  ayaṃ  kho  me  brāhmaṇa tatiyā abhinibbidhā ahosi
kukkuṭacchāpakasseva aṇḍakosamhāti.
     [4] Evaṃ vutte verañjo brāhmaṇo  bhagavantaṃ  etadavoca  jeṭṭho  bhavaṃ
gotamo  seṭṭho  bhavaṃ gotamo  abhikkantaṃ  bho  gotama abhikkantaṃ bho gotama
seyyathāpi  bho  gotama  nikkujjitaṃ  vā ukkujjeyya paṭicchannaṃ vā vivareyya
mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto
rūpāni  dakkhantīti  evamevaṃ 3-  bhotā  gotamena  anekapariyāyena dhammo
@Footnote: 1 yebhuyyena ito paraṃ diṭṭhāsavāpīti atthi. 2 vimuttamhītipi
@pāṭho. 3 sabbattha evamevāti pāṭho dissati.
Pakāsito   esāhaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṅghañca
upāsakaṃ  maṃ  bhavaṃ  gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ adhivāsetu
ca  me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi
bhagavā  tuṇhībhāvena  .  athakho  verañjo  brāhmaṇo  bhagavato  adhivāsanaṃ
viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [5]  Tena  kho  pana  samayena  verañjā  dubbhikkhā hoti dvīhitikā
setaṭṭhikā  salākāvuttā  na  sukarā  uñchena  paggahena  yāpetuṃ. Tena
kho   pana   samayena  uttarāpathakā  assavāṇijā  pañcamattehi  assasatehi
verañjāyaṃ  vassāvāsaṃ  upagatā  honti  .  tehi  assamaṇḍalikāsu  bhikkhūnaṃ
patthapatthapūlakaṃ   1-   paññattaṃ  hoti  .  bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   verañjāyaṃ   2-  piṇḍāya  pavisitvā  piṇḍaṃ  alabhamānā
assamaṇḍalikāsu    piṇḍāya   caritvā   patthapatthapūlakaṃ   ārāmaṃ   haritvā
udukkhale  koṭṭetvā  koṭṭetvā  paribhuñjanti  .  āyasmā  panānando
patthapūlakaṃ silāyaṃ piṃsitvā 3- bhagavato upanāmeti. Taṃ bhagavā paribhuñjati.
     {5.1} Assosi kho bhagavā udukkhalasaddaṃ. Jānantāpi tathāgatā pucchanti
jānantāpi  na  pucchanti  kālaṃ  viditvā  pucchanti  kālaṃ viditvā na pucchanti
@Footnote: 1 sabbattha patthapatthamūlakanti pāṭho dissati. 2 Yu. Ma. verañjaṃ.
@3 Yu. Ma. pisitvā.
Atthasañhitaṃ    tathāgatā    pucchanti    no   anatthasañhitaṃ   anatthasañhite
setughāto  tathāgatānaṃ  .  dvīhākārehi  buddhā bhagavanto bhikkhū paṭipucchanti
dhammaṃ   vā  desessāma  sāvakānaṃ  vā  sikkhāpadaṃ  paññāpessāmāti .
Athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  kinnu  kho  so  ānanda
udukkhalasaddoti   .   athakho   āyasmā   ānando   bhagavato  etamatthaṃ
ārocesi  .  sādhu  sādhu  ānanda  tumhehi  ānanda  sappurisehi  vijitaṃ
pacchimā janatā sālimaṃsodanaṃ atimaññissatīti.
     [6]  Athakho  āyasmā  mahāmoggallāno  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdi   .  ekamantaṃ
nisinno   kho  āyasmā  mahāmoggallāno  bhagavantaṃ  etadavoca  etarahi
bhante  verañjā  dubbhikkhā  dvīhitikā  setaṭṭhikā  salākāvuttā na sukarā
uñchena  paggahena   yāpetuṃ   imissā   bhante   mahāpaṭhaviyā heṭṭhimatalaṃ
sampannaṃ  1-  seyyathāpi  khuddakamadhuṃ  2- anīlakaṃ evamassādaṃ sādhāhaṃ bhante
paṭhaviṃ  parivatteyyaṃ   bhikkhū  pappaṭakojaṃ  paribhuñjissantīti  .  ye  pana  te
moggallāna  paṭhavīnissitā  pāṇā  te kathaṃ karissasīti. Ekāhaṃ bhante pāṇiṃ
abhinimminissāmi  seyyathāpi  mahāpaṭhavī  ye  paṭhavīnissitā  pāṇā  te tattha
saṅkāmessāmi  ekena  hatthena  paṭhaviṃ parivattessāmīti. Alaṃ moggallāna
@Footnote: 1 Ma. Rā. rasasampannaṃ. 2 Yu. khuddamadhuṃ.
Mā  te  rucci  paṭhaviṃ  parivattetuṃ  vipallāsaṃpi sattā paṭilabheyyunti. Sādhu
bhante  sabbo  bhikkhusaṅgho  uttarakuruṃ  piṇḍāya  gaccheyyāti. Ye pana te
moggallāna   bhikkhū  aniddhimanto  te  kathaṃ  karissasīti  .  tathāhaṃ  bhante
karissāmi  yathā  sabbe  bhikkhū  gacchissantīti  .  alaṃ  moggallāna mā te
rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamananti.
     [7]   Athakho   āyasmato   sāriputtassa  rahogatassa  paṭisallīnassa
evaṃ    cetaso    parivitakko    udapādi   katamesānaṃ   kho   buddhānaṃ
bhagavantānaṃ   brahmacariyaṃ   na   ciraṭṭhitikaṃ   ahosi   katamesānaṃ   buddhānaṃ
bhagavantānaṃ    brahmacariyaṃ   ciraṭṭhitikaṃ   ahosīti   .   athakho   āyasmā
sāriputto    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sāriputto   bhagavantaṃ  etadavoca
idha   mayhaṃ   bhante  rahogatassa  paṭisallīnassa  evaṃ  cetaso  parivitakko
udapādi    katamesānaṃ    kho    buddhānaṃ   bhagavantānaṃ   brahmacariyaṃ   na
ciraṭṭhitikaṃ    ahosi    katamesānaṃ    buddhānaṃ    bhagavantānaṃ   brahmacariyaṃ
ciraṭṭhitikaṃ   ahosīti   .   bhagavato   ca   sāriputta   vipassissa  bhagavato
ca   sikhissa   bhagavato   ca  vessabhussa  brahmacariyaṃ  na  ciraṭṭhitikaṃ  ahosi
bhagavato    ca    sāriputta    kakusandhassa   bhagavato   ca   konāgamanassa
bhagavato   ca   kassapassa   brahmacariyaṃ   ciraṭṭhitikaṃ   ahosīti  .  ko  nu
Kho   bhante   hetu   ko   paccayo   yena   bhagavato   ca   vipassissa
bhagavato    ca    sikhissa    bhagavato   ca   vessabhussa   brahmacariyaṃ   na
ciraṭṭhitikaṃ ahosīti.
     {7.1}  Bhagavā  ca  sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū
kilāsuno   ahesuṃ  sāvakānaṃ  vitthārena  dhammaṃ  dassetuṃ  appakañca  nesaṃ
ahosi   suttaṃ   geyyaṃ   veyyākaraṇaṃ   gāthā  udānaṃ  itivuttakaṃ  jātakaṃ
abbhūtadhammaṃ    vedallaṃ    appaññattaṃ    sāvakānaṃ   sikkhāpadaṃ   anuddiṭṭhaṃ
pātimokkhaṃ   tesaṃ   buddhānaṃ   bhagavantānaṃ   antaradhānena  buddhānubuddhānaṃ
sāvakānaṃ  antaradhānena  ye te pacchimā sāvakā nānānāmā nānāgottā
nānājaccā   nānākulā   pabbajitā   te   taṃ   brahmacariyaṃ  khippaññeva
antaradhāpesuṃ   seyyathāpi   sāriputta   nānāpupphāni  phalake  nikkhittāni
suttena  asaṅgahitāni  tāni  vāto  vikirati  vidhamati viddhaṃseti taṃ kissa hetu
yathātaṃ   suttena  asaṅgahitattā  evameva  kho  sāriputta  tesaṃ  buddhānaṃ
bhagavantānaṃ    antaradhānena    buddhānubuddhānaṃ   sāvakānaṃ   antaradhānena
ye   te   pacchimā   sāvakā   nānānāmā  nānāgottā  nānājaccā
nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ
     {7.2} kilāsuno ca te buddhā 1- bhagavanto ahesuṃ sāvake 2- cetasā
ceto   paricca   ovadituṃ   bhūtapubbaṃ   sāriputta   vessabhū  bhagavā  arahaṃ
sammāsambuddho    aññatarasmiṃ    bhiṃsanake   vanasaṇḍe   sahassaṃ   bhikkhusaṅghaṃ
@Footnote: 1 ayaṃ pāṭho katthaci na dissati. 2 sāvakānantipi atthi.
Cetasā   ceto  paricca  ovadati  anusāsati  evaṃ  vitakketha  mā  evaṃ
vitakkayittha   evaṃ   manasikarotha  mā  evaṃ  manasākattha  idaṃ  pajahatha  idaṃ
upasampajja   viharathāti   athakho   sāriputta   tesaṃ   bhikkhusahassānaṃ   1-
vessabhunā   bhagavatā   arahatā   sammāsambuddhena   evaṃ  ovadiyamānānaṃ
evaṃ    anusāsiyamānānaṃ    anupādāya    āsavehi   cittāni   vimucciṃsu
tatra     sudaṃ     sāriputta     bhiṃsanakassa     vanasaṇḍassa    bhiṃsanakatasmiṃ
hoti   yo   koci   avītarāgo   taṃ   vanasaṇḍaṃ  pavisati  yebhuyyena  2-
lomāni   haṃsanti   ayaṃ   kho   sāriputta   hetu   ayaṃ   paccayo  yena
bhagavato   ca   vipassissa   bhagavato   ca  sikhissa  bhagavato  ca  vessabhussa
brahmacariyaṃ   na   ciraṭṭhitikaṃ   ahosīti   .  ko  pana  bhante  hetu  ko
paccayo   yena   bhagavato   ca   kakusandhassa   bhagavato  ca  konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.
     {7.3}  Bhagavā ca sāriputta kakusandho bhagavā ca konāgamano bhagavā ca
kassapo  akilāsuno  ahesuṃ  sāvakānaṃ  vitthārena  dhammaṃ  desetuṃ  bahuñca
nesaṃ  ahosi  suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthā  udānaṃ  itivuttakaṃ jātakaṃ
abbhūtadhammaṃ   vedallaṃ   paññattaṃ  sāvakānaṃ  sikkhāpadaṃ  uddiṭṭhaṃ  pātimokkhaṃ
tesaṃ   buddhānaṃ   bhagavantānaṃ   antaradhānena   buddhānubuddhānaṃ   sāvakānaṃ
antaradhānena   ye   te   pacchimā  sāvakā  nānānāmā  nānāgottā
nānājaccā     nānākulā     pabbajitā     te     taṃ    brahmacariyaṃ
@Footnote: 1 tesaṃ bhikkhūnanti amhākaṃ khanti. 2 Ma. yebhūyena.
Ciraṃ   dīghamaddhānaṃ   ṭhapesuṃ   seyyathāpi   sāriputta  nānāpupphāni  phalake
nikkhittāni    suttena   susaṅgahitāni   tāni   vāto   na   vikirati   na
vidhamati   na   viddhaṃseti   taṃ  kissa  hetu  yathātaṃ  suttena  susaṅgahitattā
evameva   kho   sāriputta   tesaṃ   buddhānaṃ   bhagavantānaṃ  antaradhānena
buddhānubuddhānaṃ   sāvakānaṃ   antaradhānena   ye   te  pacchimā  sāvakā
nānānāmā   nānāgottā   nānājaccā   nānākulā   pabbajitā   te
taṃ   brahmacariyaṃ   ciraṃ   dīghamaddhānaṃ   ṭhapesuṃ   ayaṃ  kho  sāriputta  hetu
ayaṃ   paccayo  yena  bhagavato  ca  kakusandhassa  bhagavato  ca  konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.
     [8]  Athakho  āyasmā  sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā  yena  bhagavā  tenañjaliṃ  paṇāmetvā  bhagavantaṃ etadavoca etassa
bhagavā  kālo etassa sugata kālo yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya
uddiseyya pātimokkhaṃ yathayidaṃ 1- brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikanti.
     {8.1}  Āgamehi  tvaṃ sāriputta āgamehi tvaṃ sāriputta tathāgato va
tattha   kālaṃ  jānissati  na  tāva  sāriputta  satthā  sāvakānaṃ  sikkhāpadaṃ
paññāpeti   uddisati   pātimokkhaṃ   yāva  na  idhekacce  āsavaṭṭhāniyā
dhammā   saṅghe   pātubhavanti   yato   ca   kho   sāriputta   idhekacce
āsavaṭṭhāniyā   dhammā   saṅghe   pātubhavanti   atha   satthā   sāvakānaṃ
@Footnote: 1 Ma. yathāyidaṃ.
Sikkhāpadaṃ   paññāpeti   uddisati  pātimokkhaṃ  tesaññeva  āsavaṭṭhāniyānaṃ
dhammānaṃ  paṭighātāya  na  tāva  sāriputta  idhekacce āsavaṭṭhāniyā dhammā
saṅghe  pātubhavanti  yāva  na  saṅgho rattaññumahattaṃ patto hoti yato ca kho
sāriputta  saṅgho  rattaññumahattaṃ  patto hoti atha idhekacce āsavaṭṭhāniyā
dhammā   saṅghe  pātubhavanti  atha  satthā  sāvakānaṃ  sikkhāpadaṃ  paññāpeti
uddisati   pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya
na  tāva  sāriputta  idhekacce  āsavaṭṭhāniyā  dhammā  saṅghe pātubhavanti
yāva  na  saṅgho  vepullamahattaṃ  patto  hoti yato ca kho sāriputta saṅgho
vepullamahattaṃ  patto  hoti  atha  idhekacce  āsavaṭṭhāniyā dhammā saṅghe
pātubhavanti    atha    satthā   sāvakānaṃ   sikkhāpadaṃ  paññāpeti  uddisati
pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya  na  tāva
sāriputta  idhekacce  āsavaṭṭhāniyā  dhammā  saṅghe  pātubhavanti  yāva na
saṅgho  lābhaggamahattaṃ  patto  hoti  yato ca kho sāriputta saṅgho lābhagga-
mahattaṃ   patto   hoti   atha  idhekacce  āsavaṭṭhāniyā  dhammā saṅghe
pātubhavanti   atha   satthā   sāvakānaṃ   sikkhāpadaṃ   paññāpeti   uddisati
pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya  nirabbudo
hi   sāriputta  bhikkhusaṅgho  nirādīnavo  apagatakāḷako  suddho  pariyodāto
sāre  patiṭṭhito  imesaṃ  hi  sāriputta  pañcannaṃ  bhikkhusatānaṃ yo pacchimako
Bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
     [9]  Athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  āciṇṇaṃ kho
panetaṃ   ānanda   tathāgatānaṃ   yehi   nimantitā  vassaṃ  vasanti  na  te
anapaloketvā     janapadacārikaṃ    pakkamanti    āyāmānanda    verañjaṃ
brāhmaṇaṃ  apalokessāmāti  .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paccassosi   .   athakho  bhagavā  nivāsetvā  pattacīvaramādāya
āyasmatā   ānandena   pacchāsamaṇena   yena   verañjassa  brāhmaṇassa
nivesanaṃ  tenupasaṅkami  upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho
verañjo   brāhmaṇo  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {9.1}  Ekamantaṃ  nisinnaṃ  kho  verañjaṃ brāhmaṇaṃ bhagavā etadavoca
nimantitamhā  tayā  brāhmaṇa  vassaṃ  vutthā  apalokema  1-  taṃ  icchāma
mayaṃ   janapadacārikaṃ   pakkamitunti  .  saccaṃ  bho  gotama  nimantitattha  mayā
vassaṃ  vutthā  apica  yo  deyyadhammo  so  na dinno tañca kho no asantaṃ
nopi  adātukamyatā  taṃ  kutettha  labbhā  bahukiccā  gharāvāsā bahukaraṇīyā
adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi
bhagavā  tuṇhībhāvena  .  athakho  bhagavā  verañjaṃ  brāhmaṇaṃ dhammiyā kathāya
sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā  uṭṭhāyāsanā
@Footnote: 1 Yu. Ma. apalokāma.
Pakkāmi  .  athakho  verañjo  brāhmaṇo  tassā  rattiyā accayena sake
nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   bhagavato  kālaṃ
ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti.
     {9.2}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena   verañjassa   brāhmaṇassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   saddhiṃ   bhikkhusaṅghena   .   athakho verañjo
brāhmaṇo    buddhappamukhaṃ   bhikkhusaṅghaṃ   paṇītena   khādanīyena   bhojanīyena
sahatthā   santappetvā  sampavāretvā  bhagavantaṃ  bhuttāviṃ  onītapattapāṇiṃ
ticīvarena acchādesi ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi.
     {9.3}  Athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā
samādapetvā  samuttejetvā  sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Athakho
bhagavā   verañjāyaṃ   yathābhirantaṃ  viharitvā  anupagamma  soreyyaṃ  saṅkassaṃ
kaṇṇakujjaṃ     yena     payāgapatiṭṭhānaṃ     tenupasaṅkami    upasaṅkamitvā
payāgapatiṭṭhāne  gaṅgaṃ  nadiṃ  uttaritvā  yena  bārāṇasī tadavasari. Athakho
bhagavā  bārāṇasiyaṃ  yathābhirantaṃ  viharitvā yena vesālī tena cārikaṃ pakkāmi
anupubbena  cārikaṃ  caramāno  yena  vesālī  tadavasari . Tatra sudaṃ bhagavā
vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
                  Verañjabhāṇavāraṃ niṭṭhitaṃ.
                    --------------
                     Paṭhamapārājikakaṇḍaṃ
     [10] Tena kho pana samayena vesāliyā avidūre kalandagāmo 1- hoti.
Tattha  sudinno  nāma  kalandaputto  2- seṭṭhiputto hoti. Athakho sudinno
kalandaputto   sambahulehi  sahāyakehi  saddhiṃ  vesāliṃ  agamāsi  kenacideva
karaṇīyena  .  tena  kho  pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ
desento  nisinno  hoti  .  addasā  kho  sudinno kalandaputto bhagavantaṃ
mahatiyā  parisāya  parivutaṃ  dhammaṃ  desentaṃ  nisinnaṃ. Disvānassa etadahosi
yannūnāhaṃpi  dhammaṃ  suṇeyyanti  .  athakho  sudinno  kalandaputto  yena sā
parisā tenupasaṅkami upasaṅkamitvā ekamantaṃ nisīdi.
     {10.1}  Ekamantaṃ  nisinnassa kho sudinnassa kalandaputtassa etadahosi
yathā  yathā  kho  ahaṃ  bhagavatā  dhammaṃ  desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā   ekantaparipuṇṇaṃ  ekantaparisuddhaṃ  saṅkhalikhitaṃ  brahmacariyaṃ  carituṃ
yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā
agārasmā   anagāriyaṃ   pabbajeyyanti   .  athakho  sā  parisā  bhagavatā
dhammiyā    kathāya    sandassitā   samādapitā   samuttejitā   sampahaṃsitā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
@Footnote: 1 Yu. kalandakagāmo nāma. Ma. kalandagāmo nāma. 2 Yu.
@kalandakaputto.
     {10.2} Athakho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   sudinno   kalandaputto   bhagavantaṃ  etadavoca
yathā   yathāhaṃ   bhante   bhagavatā  dhammaṃ  desitaṃ  ājānāmi  nayidaṃ  sukaraṃ
agāraṃ     ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ    saṅkhalikhitaṃ
brahmacariyaṃ   carituṃ  icchāmahaṃ  bhante  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni    acchādetvā   agārasmā   anagāriyaṃ   pabbajituṃ   pabbājetu
maṃ    bhagavāti    .    anuññātosi    pana   tvaṃ   sudinna   mātāpitūhi
agārasmā  anagāriyaṃ  pabbajjāyāti  .  na  kho  ahaṃ  bhante  anuññāto
mātāpitūhi   agārasmā   anagāriyaṃ   pabbajjāyāti   .  na  kho  sudinna
tathāgatā    ananuññātaṃ   mātāpitūhi   puttaṃ   pabbājentīti   .   sohaṃ
bhante    tathā    karissāmi    yathā   maṃ   mātāpitaro   anujānissanti
agārasmā anagāriyaṃ pabbajjāyāti 1-.
     [11]  Athakho  sudinno  kalandaputto  vesāliyaṃ  taṃ karaṇīyaṃ tīretvā
yena    kalandagāmo   yena   mātāpitaro   tenupasaṅkami   upasaṅkamitvā
mātāpitaro   etadavoca   amma   tāta   yathā   yathāhaṃ  bhagavatā  dhammaṃ
desitaṃ   ājānāmi   nayidaṃ   sukaraṃ   agāraṃ  ajjhāvasatā  ekantaparipuṇṇaṃ
@Footnote: 1 ito paraṃ katthaci athakho sudinno kalandaputto bhagavato bhāsitaṃ
@abhinanditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
@pakkāmīti likhitaṃ.
Ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   icchāmahaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajituṃ    anujānātha   maṃ   agārasmā   anagāriyaṃ   pabbajjāyāti  .
Evaṃ   vutte   sudinnassa  kalandaputtassa  mātāpitaro  sudinnaṃ  kalandaputtaṃ
etadavocuṃ    tvaṃ    khosi    tāta    sudinna    amhākaṃ   ekaputtako
piyo   manāpo   sukhedhito   sukhaparihato   na   tvaṃ  tāta  sudinna  kiñci
dukkhassa    jānāsi   maraṇenapi   mayante   akāmakā   vinā   bhavissāma
kiṃ    pana    mayaṃ   taṃ   jīvantaṃ   anujānissāma   agārasmā   anagāriyaṃ
pabbajjāyāti   .   dutiyampi   kho   sudinno   kalandaputto  mātāpitaro
etadavoca    amma    tāta   yathā   yathāhaṃ   bhagavatā   dhammaṃ   desitaṃ
ājānāmi    nayidaṃ    sukaraṃ    agāraṃ    ajjhāvasatā    ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   icchāmahaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajituṃ    anujānātha   maṃ   agārasmā   anagāriyaṃ   pabbajjāyāti  .
Dutiyampi   kho   sudinnassa  kalandaputtassa  mātāpitaro  sudinnaṃ  kalandaputtaṃ
etadavocuṃ    tvaṃ    khosi    tāta    sudinna    amhākaṃ   ekaputtako
piyo   manāpo   sukhedhito   sukhaparihato   na   tvaṃ  tāta  sudinna  kiñci
dukkhassa   jānāsi   maraṇenapi   mayante   akāmakā  vinā  bhavissāma  kiṃ
pana  mayaṃ  taṃ  jīvantaṃ  anujānissāma  agārasmā  anagāriyaṃ pabbajjāyāti.
Tatiyampi    kho    sudinno    kalandaputto    mātāpitaro    etadavoca
Amma   tāta   yathā   yathāhaṃ   bhagavatā  dhammaṃ  desitaṃ  ājānāmi  nayidaṃ
sukaraṃ   agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ  saṅkhalikhitaṃ
brahmacariyaṃ    carituṃ    icchāmahaṃ   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni    acchādetvā   agārasmā   anagāriyaṃ   pabbajituṃ   anujānātha
maṃ   agārasmā   anagāriyaṃ   pabbajjāyāti   .  tatiyampi  kho  sudinnassa
kalandaputtassa    mātāpitaro    sudinnaṃ    kalandaputtaṃ   etadavocuṃ   tvaṃ
khosi   tāta   sudinna   amhākaṃ   ekaputtako  piyo  manāpo  sukhedhito
sukhaparihato    na    tvaṃ    tāta    sudinna   kiñci   dukkhassa   jānāsi
maraṇenapi   mayante   akāmakā   vinā   bhavissāma   kiṃ   pana   mayaṃ  taṃ
jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti.
     {11.1}  Athakho  sudinno  kalandaputto na maṃ mātāpitaro anujānanti
agārasmā   anagāriyaṃ   pabbajjāyāti   tattheva   anantarahitāya   bhūmiyā
nipajji  idheva  me  maraṇaṃ  bhavissati  pabbajjā  vāti 1-. Athakho sudinno
kalandaputto   ekaṃpi   bhattaṃ  na  bhuñji  dvepi  bhattāni  na  bhuñji  tīṇipi
bhattāni   na   bhuñji   cattāripi  bhattāni  na  bhuñji  pañcapi  bhattāni  na
bhuñji chapi bhattāni na bhuñji sattapi bhattāni na bhuñji.
     [12]   Athakho   sudinnassa   kalandaputtassa   mātāpitaro   sudinnaṃ
kalandaputtaṃ   etadavocuṃ   tvaṃ  khosi  tāta  sudinna  amhākaṃ  ekaputtako
@Footnote: 1 pabbajjāyātipi pāṭho.
Piyo  manāpo  sukhedhito  sukhaparihato  na  tvaṃ  tāta  sudinna kiñci dukkhassa
jānāsi  maraṇenapi  mayante  akāmakā  vinā  bhavissāma  kiṃ  pana  mayaṃ  taṃ
jīvantaṃ    anujānissāma    agārasmā   anagāriyaṃ   pabbajjāya   uṭṭhehi
tāta  sudinna  bhuñja  ca piva ca paricārehi ca bhuñjanto pivanto paricārento
kāme  paribhuñjanto  puññāni  karonto  abhiramassu  na  taṃ  mayaṃ anujānāma
agārasmā anagāriyaṃ pabbajjāyāti.
     {12.1} Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho
.pe.   tatiyampi   kho   sudinnassa   kalandaputtassa   mātāpitaro  sudinnaṃ
kalandaputtaṃ   etadavocuṃ   tvaṃ  khosi  tāta  sudinna  amhākaṃ  ekaputtako
piyo  manāpo  sukhedhito  sukhaparihato  na  tvaṃ  tāta  sudinna kiñci dukkhassa
jānāsi  maraṇenapi  mayante  akāmakā  vinā  bhavissāma  kiṃ  pana  mayaṃ  taṃ
jīvantaṃ    anujānissāma    agārasmā   anagāriyaṃ   pabbajjāya   uṭṭhehi
tāta   sudinna   bhuñja   ca   piva  ca  paricārehi  ca  bhuñjanto  pivanto
paricārento    kāme    paribhuñjanto   puññāni   karonto   abhiramassu
na   taṃ   mayaṃ   anujānāma   agārasmā   anagāriyaṃ   pabbajjāyāti  .
Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.
     [13]   Athakho  sudinnassa  kalandaputtassa  sahāyakā  yena  sudinno
kalandaputto     tenupasaṅkamiṃsu     upasaṅkamitvā    sudinnaṃ    kalandaputtaṃ
etadavocuṃ   tvaṃ   khosi   samma   sudinna  mātāpitūnaṃ  ekaputtako  piyo
Manāpo   sukhedhito   sukhaparihato   na  tvaṃ  samma  sudinna  kiñci  dukkhassa
jānāsi    maraṇenapi   te   mātāpitaro   akāmakā   vinā   bhavissanti
kiṃ   pana   taṃ   jīvantaṃ   anujānissanti  agārasmā  anagāriyaṃ  pabbajjāya
uṭṭhehi   samma   sudinna   bhuñja   ca  piva  ca  paricārehi  ca  bhuñjanto
pivanto    paricārento    kāme    paribhuñjanto   puññāni   karonto
abhiramassu    na   taṃ   mātāpitaro   anujānanti   agārasmā   anagāriyaṃ
pabbajjāyāti.
     {13.1}  Evaṃ  vutte  sudinno kalandaputto tuṇhī ahosi. Dutiyampi
kho   .pe.   tatiyampi   kho  sudinnassa  kalandaputtassa  sahāyakā  sudinnaṃ
kalandaputtaṃ   etadavocuṃ   tvaṃ  khosi  samma  sudinna  .pe.  tatiyampi  kho
sudinno   kalandaputto  tuṇhī  ahosi  .  athakho  sudinnassa  kalandaputtassa
sahāyakā   yena   sudinnassa   kalandaputtassa   mātāpitaro  tenupasaṅkamiṃsu
upasaṅkamitvā   sudinnassa   kalandaputtassa   mātāpitaro  etadavocuṃ  amma
tāta  eso  sudinno  anantarahitāya  bhūmiyā  nipanno  idheva  me  maraṇaṃ
bhavissati  pabbajjā  vāti  sace  tumhe  sudinnaṃ  nānujānissatha  agārasmā
anagāriyaṃ  pabbajjāya  tattheva  maraṇaṃ  āgamissati  sace  pana tumhe sudinnaṃ
anujānissatha    agārasmā    anagāriyaṃ    pabbajjāya    pabbajitaṃpi    naṃ
dakkhissatha    sace    sudinno    nābhiramissati    agārasmā    anagāriyaṃ
pabbajjāya   kā   tassa   aññā   gati   bhavissati  idheva  paccāgamissati
anujānātha     sudinnaṃ    agārasmā    anagāriyaṃ    pabbajjāyāti   .
Anujānāma tātā sudinnaṃ agārasmā anagāriyaṃ pabbajjāyāti.
     [14]   Athakho  sudinnassa  kalandaputtassa  sahāyakā  yena  sudinno
kalandaputto     tenupasaṅkamiṃsu     upasaṅkamitvā    sudinnaṃ    kalandaputtaṃ
etadavocuṃ     uṭṭhehi    samma    sudinna    anuññātosi    mātāpitūhi
agārasmā   anagāriyaṃ   pabbajjāyāti   .  athakho  sudinno  kalandaputto
anuññātomhi   kira   mātāpitūhi   agārasmā   anagāriyaṃ   pabbajjāyāti
haṭṭho    udaggo    pāṇinā    gattāni    paripuñchanto   vuṭṭhāsi  .
Athakho   sudinno   kalandaputto   katipāhaṃ   balaṃ   gāhetvā  1-  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   sudinno   kalandaputto  bhagavantaṃ
etadavoca   anuññātomhi   2-   ahaṃ   bhante   mātāpitūhi  agārasmā
anagāriyaṃ   pabbajjāya   pabbājetu  maṃ  bhante  bhagavāti  .  alattha  kho
sudinno   kalandaputto   bhagavato  santike  pabbajjaṃ  alattha  upasampadaṃ .
Acirupasampanno   ca   panāyasmā   sudinno  evarūpe  dhūtaguṇe  samādāya
vattati    āraññiko    hoti   piṇḍapātiko   paṃsukūliko   sapadānacāriko
aññataraṃ vajjīgāmaṃ upanissāya viharati.
     [15]  Tena  kho  pana  samayena  vajjī  dubbhikkhā  hoti  dvīhitikā
setaṭṭhikā   salākāvuttā   na   sukarā  uñchena  paggahena  yāpetuṃ .
Athakho    āyasmato    sudinnassa    etadahosi   etarahi   kho   vajjī
@Footnote: 1 yebhuyyena gahetvāti pāṭho dissati. 2 Yu. Ma. anuññāto.
Dubbhikkhā   dvīhitikā   setaṭṭhikā   salākāvuttā   na   sukarā  uñchena
paggahena  yāpetuṃ  bahū  kho pana me vesāliyaṃ ñātakā 1- aḍḍhā mahaddhanā
mahābhogā      pahūtajātarūparajatā     pahūtavittūpakaraṇā     pahūtadhanadhaññā
yannūnāhaṃ   ñātakānaṃ   2-   upanissāya   vihareyyaṃ   ñātakāpi  3-  maṃ
nissāya    dānāni   dassanti   puññāni   karissanti   bhikkhū   ca   lābhaṃ
lacchanti   ahañca   piṇḍakena   na   kilamissāmīti   .   athakho  āyasmā
sudinno   senāsanaṃ   saṃsāmetvā  pattacīvaramādāya  yena  vesālī  tena
pakkāmi anupubbena cārikaṃ 4- caramāno 5- yena vesālī tadavasari.
     {15.1}  Tatra  sudaṃ  āyasmā  sudinno  vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ  .  assosuṃ  kho  āyasmato  sudinnassa  ñātakā sudinno
kira   kalandaputto   vesāliṃ  anuppattoti  .  te  āyasmato  sudinnassa
saṭṭhimatte   thālipāke   bhattābhihāraṃ   abhihariṃsu   .   athakho  āyasmā
sudinno     te    saṭṭhimatte    thālipāke    bhikkhūnaṃ    vissajjetvā
pubbaṇhasamayaṃ       nivāsetvā       pattacīvaramādāya       kalandagāmaṃ
piṇḍāya    pāvisi   kalandagāme   sapadānaṃ   piṇḍāya   caramāno   yena
sakapitu   nivesanaṃ   tenupasaṅkami  .  tena  kho  pana  samayena  āyasmato
sudinnassa   ñātidāsī   ābhidosikaṃ   kummāsaṃ   chaḍḍetukāmā   hoti  .
Athakho   āyasmā   sudinno   taṃ  ñātidāsiṃ  etadavoca  sace  taṃ  bhagini
@Footnote: 1 Yu. Ma. ñātī. 2-3 Yu. Ma. ñātī. 4-5 tīsupi potthakesu idaṃ
@pāṭhadvayaṃ na dissati.
Chaḍḍanīyadhammaṃ   idha   me   patte   ākirāti   .   athakho   āyasmato
sudinnassa   ñātidāsī   taṃ   ābhidosikaṃ   kummāsaṃ   āyasmato  sudinnassa
patte    ākirantī    hatthānañca    pādānañca    sarassa   ca   nimittaṃ
aggahesi   .   athakho   āyasmato   sudinnassa  ñātidāsī  yenāyasmato
sudinnassa   mātā   tenupasaṅkami   upasaṅkamitvā   āyasmato   sudinnassa
mātaraṃ    etadavoca    yagghayye    jāneyyāsi   ayyaputto   sudinno
anuppattoti. Sace je saccaṃ bhaṇasi adāsiṃ taṃ karomīti.
     {15.2} Tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ
aññataraṃ   kuḍḍamūlaṃ   nissāya   paribhuñjati   .   pitāpi   kho  āyasmato
sudinnassa    kammantā   āgacchanto   addasa   āyasmantaṃ   sudinnaṃ   taṃ
ābhidosikaṃ   kummāsaṃ   aññataraṃ   kuḍḍamūlaṃ   nissāya  paribhuñjantaṃ  disvāna
yenāyasmā     sudinno     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
sudinnaṃ   etadavoca   atthi   nāma   tāta   sudinna  ābhidosikaṃ  kummāsaṃ
paribhuñjissasi  nanu  1-  tāta  sudinna  sakagehaṃ  2- gantabbanti. Agamamhā
kho  te  gahapati gehaṃ tatāyaṃ 3- ābhidosiko kummāso mayā laddhoti 4-.
Athakho   āyasmato   sudinnassa   pitā   āyasmato   sudinnassa  bāhāyaṃ
gahetvā   āyasmantaṃ   sudinnaṃ   etadavoca   ehi   tāta  sudinna  gharaṃ
gamissāmāti   .   athakho   āyasmā   sudinno   yena  sakapitu  nivesanaṃ
@Footnote: 1 Yu. Ma. nanu nāma. 2 Yu. Ma. sakaṃ gehaṃ. 3 Yu. tatrāyaṃ.
@4 mayā laddhoti pāṭhadvayaṃ yuropiyamarammapotthakesu na dissati.
Tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
āyasmato   sudinnassa   pitā   āyasmantaṃ   sudinnaṃ   etadavoca   bhuñja
tāta   sudinnāti   .   alaṃ   gahapati   kataṃ  me  ajja  bhattakiccanti .
Adhivāsehi   tāta   sudinna   svātanāya   bhattanti   .  adhivāsesi  kho
āyasmā    sudinno    tuṇhībhāvena   .   athakho   āyasmā   sudinno
uṭṭhāyāsanā pakkāmi.
     [16]  Athakho  āyasmato  sudinnassa mātā tassā rattiyā accayena
haritena  gomayena  paṭhaviṃ  opuñchāpetvā  dve  puñje  kārāpesi ekaṃ
hiraññassa  ekaṃ  suvaṇṇassa  tāva  mahantā  puñjā  ahesuṃ  orato  ṭhito
puriso  pārato  ṭhitaṃ  purisaṃ na passati pārato ṭhito puriso orato ṭhitaṃ purisaṃ
na  passati te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā
tirokaraṇīyaṃ   parikkhipāpetvā   1-   āyasmato   sudinnassa  purāṇadutiyikaṃ
āmantesi  tenahi  vadhu  yena  alaṅkārena  alaṅkatā  puttassa  sudinnassa
piyā  ahosi  manāpā  tena  alaṅkārena  alaṅkarāti  .  evaṃ  ayyeti
kho    āyasmato    sudinnassa    purāṇadutiyikā   āyasmato   sudinnassa
mātuyā paccassosi.
     {16.1}   Athakho   āyasmā   sudinno  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya      yena      sakapitu      nivesanaṃ      tenupasaṅkami
upasaṅkamitvā    paññatte    āsane   nisīdi   .   athakho   āyasmato
@Footnote: 1 yebhuyyena parikkhipitvāti pāṭho dissati.
Sudinnassa    pitā   yenāyasmā   sudinno   tenupasaṅkami   upasaṅkamitvā
te   puñje   vivarāpetvā   āyasmantaṃ   sudinnaṃ   etadavoca  idante
tāta    sudinna    mātumattikaṃ    itthikāya    itthīdhanaṃ   aññaṃ   pettikaṃ
aññaṃ   pitāmahaṃ   labbhā   tāta   sudinna   hīnāyāvattitvā   bhogā  ca
bhuñjituṃ   puññāni   ca   kātuṃ  ehi  tvaṃ  tāta  sudinna  hīnāyāvattitvā
bhoge   ca   bhuñjassu   puññāni   ca   karohīti  .  tāta  na  ussahāmi
na   visahāmi   abhirato   ahaṃ   brahmacariyaṃ   carāmīti   .  dutiyampi  kho
.pe.    tatiyampi    kho    āyasmato   sudinnassa   pitā   āyasmantaṃ
sudinnaṃ    etadavoca   idante   tāta   sudinna   mātumattikaṃ   itthikāya
itthīdhanaṃ     aññaṃ     pettikaṃ     aññaṃ    pitāmahaṃ    labbhā    tāta
sudinna    hīnāyāvattitvā   bhogā   ca   bhuñjituṃ   puññāni   ca   kātuṃ
ehi    tvaṃ   tāta   sudinna   hīnāyāvattitvā   bhoge   ca   bhuñjassu
puññāni   ca   karohīti   .   vadeyyāma   kho   taṃ  gahapati  sace  tvaṃ
nātikaḍḍheyyāsīti    .   vadehi   tāta   sudinnāti   .   tenahi   tvaṃ
gahapati   mahante   mahante   sāṇipasibbake  kārāpetvā  hiraññasuvaṇṇassa
pūrāpetvā      sakaṭehi      nibbāhāpetvā     majjhe     gaṅgāya
sote   osādehi   1-  taṃ  kissa  hetu  yaṃ  hi  te  gahapati  bhavissati
tatonidānaṃ   bhayaṃ   vā   chambhitattaṃ   vā  lomahaṃso  vā  ārakkho  vā
so   te   na  bhavissatīti  .  evaṃ  vutte  āyasmato  sudinnassa  pitā
@Footnote: 1 Yu. otārehi. Ma. Rā. osārehi.
Anattamano ahosi kathaṃ hi nāma putto sudinno evaṃ vakkhatīti.
     {16.2}  Athakho  āyasmato  sudinnassa  pitā  āyasmato sudinnassa
purāṇadutiyikaṃ  āmantesi  tenahi  vadhu  tvaṃ  piyā ca manāpā ca appevanāma
putto   sudinno   tuyhaṃpi   vacanaṃ   kareyyāti   .   athakho  āyasmato
sudinnassa    purāṇadutiyikā   āyasmato   sudinnassa   pādesu   gahetvā
āyasmantaṃ    sudinnaṃ    etadavoca    kīdisā    nāma   tā   ayyaputta
accharāyo   yāsaṃ   tvaṃ   hetu   brahmacariyaṃ   carasīti  .  na  kho  ahaṃ
bhagini   accharānaṃ   hetu   brahmacariyaṃ   carāmīti   .  athakho  āyasmato
sudinnassa    purāṇadutiyikā    ajjatagge    maṃ    ayyaputto    sudinno
bhaginivādena samudācaratīti tattheva mucchitā papatā.
     {16.3}  Athakho  āyasmā  sudinno  pitaraṃ  etadavoca sace gahapati
bhojanaṃ  dātabbaṃ  detha  mā  no  viheṭhayitthāti . Bhuñja tāta sudinnāti.
Athakho   āyasmato   sudinnassa  mātā  ca  pitā  ca  āyasmantaṃ  sudinnaṃ
paṇītena   khādanīyena   bhojanīyena   sahatthā  santappesuṃ  sampavāresuṃ .
Athakho   āyasmato   sudinnassa   mātā   āyasmantaṃ   sudinnaṃ   bhuttāviṃ
onītapattapāṇiṃ   etadavoca   idaṃ   tāta   sudinna   kulaṃ  aḍḍhaṃ  mahaddhanaṃ
mahābhogaṃ    pahūtajātarūparajataṃ    pahūtavittūpakaraṇaṃ    pahūtadhanadhaññaṃ    labbhā
tāta   sudinna   hīnāyāvattitvā   bhogā  ca  bhuñjituṃ  puññāni  ca  kātuṃ
ehi    tvaṃ   tāta   sudinna   hīnāyāvattitvā   bhoge   ca   bhuñjassu
puññāni    ca    karohīti    .   amma   na   ussahāmi   na   visahāmi
Abhirato   ahaṃ   brahmacariyaṃ   carāmīti  .  dutiyampi  kho  .pe.  tatiyampi
kho   āyasmato   sudinnassa   mātā   āyasmantaṃ   sudinnaṃ   etadavoca
idaṃ   tāta   sudinna   kulaṃ   aḍḍhaṃ   mahaddhanaṃ  mahābhogaṃ  pahūtajātarūparajataṃ
pahūtavittūpakaraṇaṃ     pahūtadhanadhaññaṃ     tenahi    tāta    sudinna    bījakaṃpi
dehi   mā  no  aputtakaṃ  sāpateyyaṃ  licchavino  1-  atiharāpesunti .
Etaṃ   kho   me   amma   sakkā  kātunti  .  kahaṃ  pana  tāta  sudinna
etarahi   viharasīti  .  mahāvane  ammāti  .  athakho  āyasmā  sudinno
uṭṭhāyāsanā pakkāmi.
     [17]  Athakho  āyasmato  sudinnassa  mātā  āyasmato  sudinnassa
purāṇadutiyikaṃ  āmantesi  tenahi  vadhu  yadā  utunī ahosi pupphaṃ te uppannaṃ
hoti  atha  me  āroceyyāsīti . Evaṃ ayyeti kho āyasmato sudinnassa
purāṇadutiyikā   āyasmato   sudinnassa   mātuyā   paccassosi  .  athakho
āyasmato  sudinnassa  purāṇadutiyikā  na  cirasseva  utunī  ahosi  pupphaṃsā
uppajji.
     {17.1}   Athakho  āyasmato  sudinnassa  purāṇadutiyikā  āyasmato
sudinnassa  mātaraṃ  etadavoca  utunimhi ayye pupphaṃ me uppannanti. Tenahi
vadhu  yena  alaṅkārena  alaṅkatā  puttassa  sudinnassa piyā ahosi manāpā
tena  alaṅkārena  alaṅkarāti  .  evaṃ  ayyeti kho āyasmato sudinnassa
purāṇadutiyikā   āyasmato   sudinnassa   mātuyā   paccassosi  .  athakho
@Footnote: 1 sabbattha potthakesu licchaviyoti pāṭho dissati.
Āyasmato    sudinnassa    mātā   āyasmato   sudinnassa   purāṇadutiyikaṃ
ādāya     yena    mahāvanaṃ    yenāyasmā    sudinno    tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ   sudinnaṃ   etadavoca   idaṃ   tāta   sudinna
kulaṃ    aḍḍhaṃ    mahaddhanaṃ    mahābhogaṃ   pahūtajātarūparajataṃ   pahūtavittūpakaraṇaṃ
pahūtadhanadhaññaṃ    labbhā    tāta   sudinna   hīnāyāvattitvā   bhogā   ca
bhuñjituṃ   puññāni   ca   kātuṃ  ehi  tvaṃ  tāta  sudinna  hīnāyāvattitvā
bhoge   ca   bhuñjassu   puññāni   ca   karohīti  .  amma  na  ussahāmi
na   visahāmi   abhirato   ahaṃ   brahmacariyaṃ   carāmīti   .  dutiyampi  kho
.pe.    tatiyampi    kho   āyasmato   sudinnassa   mātā   āyasmantaṃ
sudinnaṃ   etadavoca   idaṃ   tāta  sudinna  kulaṃ  aḍḍhaṃ  mahaddhanaṃ  mahābhogaṃ
pahūtajātarūparajataṃ     pahūtavittūpakaraṇaṃ     pahūtadhanadhaññaṃ     tenahi    tāta
sudinna    bījakaṃpi   dehi   mā   no   aputtakaṃ   sāpateyyaṃ   licchavino
atiharāpesunti  .  etaṃ  kho  me  amma  sakkā  kātunti purāṇadutiyikāya
bāhāyaṃ     gahetvā     mahāvanaṃ     ajjhogāhetvā     appaññatte
sikkhāpade    anādīnavadasso   purāṇadutiyikāya   tikkhattuṃ   methunaṃ   dhammaṃ
abhiviññāpesi. Sā tena gabbhaṃ gaṇhi.
     [18]   Bhummā   devā   saddamanussāvesuṃ   nirabbudo   vata  bho
bhikkhusaṅgho      nirādīnavo      sudinnena     kalandaputtena     abbudaṃ
uppāditaṃ   ādīnavo   uppāditoti   .  bhummānaṃ  devānaṃ  saddaṃ  sutvā
cātummahārājikā   devā   saddamanussāvesuṃ   tāvatiṃsā   devā  yāmā
Devā   tusitā   devā   nimmānaratī   devā   paranimmitavasavattī  devā
brahmakāyikā   devā   saddamanussāvesuṃ  nirabbudo  vata  bho  bhikkhusaṅgho
nirādīnavo    sudinnena    kalandaputtena   abbudaṃ   uppāditaṃ   ādīnavo
uppāditoti  .  itiha  tena  khaṇena  tena  muhuttena  yāva  brahmalokā
saddo abbhuggañchi.
     {18.1}  Athakho  āyasmato  sudinnassa purāṇadutiyikā  tassa gabbhassa
paripākamanvāya  puttaṃ  vijāyi  .  athakho  āyasmato  sudinnassa  sahāyakā
tassa  dārakassa  bījakoti  nāmaṃ  akaṃsu  āyasmato sudinnassa purāṇadutiyikāya
bījakamātāti  nāmaṃ  akaṃsu  āyasmato  sudinnassa  bījakapitāti  nāmaṃ akaṃsu.
Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsu.
     [19]  Athakho  āyasmato sudinnassa ahudeva kukkuccaṃ ahu vippaṭisāro
alābhā  vata  me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yohaṃ
evaṃ  svākkhāte  dhammavinaye  pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ
brahmacariyaṃ caritunti. So teneva kukkuccena tena vippaṭisārena kiso ahosi
lūkho    dubbaṇṇo    uppaṇḍuppaṇḍukajāto   dhamanisanthatagatto   antomano
līnamano dukkhī dummano vippaṭisārī pajjhāyi.
     {19.1} Athakho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ sudinnaṃ
etadavocuṃ  pubbe  kho  tvaṃ  āvuso  sudinna  vaṇṇavā  ahosi  pīnindriyo
pasannamukhavaṇṇo   vippasannacchavivaṇṇo   pariyodāto  sodāni  tvaṃ  etarahi
Kiso     lūkho     dubbaṇṇo    uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto
antomano    līnamano   dukkhī   dummano   vippaṭisārī   pajjhāyasi   kacci
no  tvaṃ  āvuso  sudinna  anabhirato  brahmacariyaṃ  carasīti  .  na  kho ahaṃ
āvuso   anabhirato   brahmacariyaṃ  carāmi  atthi  me  pāpakammaṃ  1-  kataṃ
purāṇadutiyikāya   methuno   dhammo   paṭisevito   tassa   mayhaṃ   āvuso
ahudeva  kukkuccaṃ  ahu  vippaṭisāro  alābhā  vata  me  na vata me lābhā
dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ yohaṃ evaṃ svākkhāte dhammavinaye
pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti.
     {19.2}  Alaṃ  hi te āvuso sudinna kukkuccāya alaṃ vippaṭisārāya yaṃ
tvaṃ   evaṃ   svākkhāte  dhammavinaye  pabbajitvā  na  sakkhissasi  yāvajīvaṃ
paripuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    carituṃ    nanu    āvuso   bhagavatā
anekapariyāyena   virāgāya   dhammo  desito  no  sarāgāya  visaṃyogāya
dhammo   desito   no   saṃyogāya   anupādānāya  dhammo  desito  no
saupādānāya   tattha   nāma   tvaṃ   āvuso  bhagavatā  virāgāya  dhamme
desite   sarāgāya   cetessasi   visaṃyogāya  dhamme  desite  saṃyogāya
cetessasi   anupādānāya   dhamme   desite   saupādānāya  cetessasi
nanu   āvuso   bhagavatā  anekapariyāyena  rāgavirāgāya  dhammo  desito
madanimmadanāya     pipāsavinayāya     ālayasamugghātāya     vaṭṭūpacchedāya
@Footnote: 1 Yu. pāpaṃ kammaṃ. Ma. pāpakaṃ.
Taṇhakkhayāya   virāgāya   nirodhāya   nibbānāya   dhammo   desito  nanu
āvuso  bhagavatā  anekapariyāyena  kāmānaṃ  pahānaṃ  akkhātaṃ  kāmasaññānaṃ
pariññā   akkhātā   kāmapipāsānaṃ   paṭivinayo   akkhāto  kāmavitakkānaṃ
samugghāto   akkhāto  kāmapariḷāhānaṃ  vūpasamo  akkhāto  netaṃ  āvuso
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  athakhvetaṃ
āvuso    appasannānañceva    appasādāya    pasannānañca   ekaccānaṃ
aññathattāyāti  .  athakho  te  bhikkhū  āyasmantaṃ  sudinnaṃ anekapariyāyena
vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
     [20]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   āyasmantaṃ   sudinnaṃ  paṭipucchi  saccaṃ  kira  tvaṃ  sudinna
purāṇadutiyikāya  methunaṃ  dhammaṃ  paṭisevasīti  1-  .  saccaṃ bhagavāti. Vigarahi
buddho  bhagavā  ananucchavikaṃ  2-  moghapurisa ananulomikaṃ  appaṭirūpaṃ assāmaṇakaṃ
akappiyaṃ  akaraṇīyaṃ  kathaṃ  hi nāma tvaṃ moghapurisa  evaṃ svākkhāte dhammavinaye
pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ
     {20.1} nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no
sarāgāya visaṃyogāya dhammo desito no saṃyogāya anupādānāya dhammo desito
no saupādānāya tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya
@Footnote: 1 Yu. paṭisevīti. 2 yebhuyyena ananucchaviyanti pāṭho dissati.
Cetessasi  visaṃyogāya  dhamme  desite  saṃyogāya cetessasi anupādānāya
dhamme  desite saupādānāya cetessasi nanu mayā moghapurisa anekapariyāyena
rāgavirāgāya  dhammo  desito madanimmadanāya pipāsavinayāya ālayasamugghātāya
vaṭṭūpacchedāya  taṇhakkhayāya  virāgāya  nirodhāya nibbānāya dhammo desito
nanu  mayā  moghapurisa  anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ  kāmasaññānaṃ
pariññā   akkhātā   kāmapipāsānaṃ   paṭivinayo  akkhāto   kāmavitakkānaṃ
samugghāto akkhāto kāmapariḷāhānaṃ vūpasamo akkhāto
     {20.2}  varante  moghapurisa  āsīvisassa  ghoravisassa mukhe aṅgajātaṃ
pakkhittaṃ  na  tveva  mātugāmassa  aṅgajāte  aṅgajātaṃ  pakkhittaṃ  varante
moghapurisa  kaṇhasappassa  mukhe  aṅgajātaṃ  pakkhittaṃ  na  tveva  mātugāmassa
aṅgajāte  aṅgajātaṃ  pakkhittaṃ  varante moghapurisa aṅgārakāsuyā ādittāya
sampajjalitāya  sañjotibhūtāya  1-  aṅgajātaṃ  pakkhittaṃ na tveva mātugāmassa
aṅgajāte  aṅgajātaṃ  pakkhittaṃ  taṃ  kissa hetu tatonidānaṃ hi moghapurisa maraṇaṃ
vā  nigaccheyya  maraṇamattaṃ  vā  dukkhaṃ  na tveva tappaccayā kāyassa bhedā
paraṃ    maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjeyya  itonidānañca
kho   moghapurisa   kāyassa   bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjeyya   tattha   nāma   tvaṃ   moghapurisa  yaṃ  tvaṃ  asaddhammaṃ
@Footnote: 1 yebhuyyena sajjotibhūtāyāti pāṭho dissati.
Gāmadhammaṃ   vasaladhammaṃ   duṭṭhullaṃ   odakantikaṃ  rahassaṃ  dvayaṃ  dvayasamāpattiṃ
samāpajjissasi  bahunnaṃ  kho  tvaṃ  moghapurisa  akusalānaṃ  dhammānaṃ  ādikattā
pubbaṅgamo   netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya  pasannānaṃ  vā
bhiyyobhāvāya    athakhvetaṃ    moghapurisa   appasannānañceva   appasādāya
pasannānañca ekaccānaṃ aññathattāyāti.
     {20.3}  Athakho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā
dubbharatāya  dupposatāya  mahicchatāya  asantuṭṭhatāya  saṅgaṇikāya  kosajjassa
avaṇṇaṃ   bhāsitvā   anekapariyāyena   subharatāya   suposatāya  appicchassa
santuṭṭhassa   sallekhassa   dhūtassa  pāsādikassa  appaccayassa  viriyārambhassa
vaṇṇaṃ  bhāsitvā  bhikkhūnaṃ  tadanucchavikaṃ  tadanulomikaṃ  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi  tenahi  bhikkhave  bhikkhūnaṃ  sikkhāpadaṃ paññāpessāmi dasa atthavase
paṭicca  saṅghasuṭṭhutāya  saṅghaphāsutāya  dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ
bhikkhūnaṃ  phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ
paṭighātāya  appasannānaṃ  pasādāya  pasannānaṃ  bhiyyobhāvāya saddhammaṭṭhitiyā
vinayānuggahāya evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {20.4}  yo  pana  bhikkhu  methunaṃ dhammaṃ paṭiseveyya pārājiko hoti
asaṃvāsoti.
     {20.5} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
                   Sudinnabhāṇavāraṃ niṭṭhitaṃ.
     [21]  Tena  kho  pana  samayena  aññataro bhikkhu vesāliyaṃ mahāvane
makkaṭiṃ   āmisena   upalāpetvā   tassā   methunaṃ  dhammaṃ  paṭisevati .
Athakho    so    bhikkhu    pubbaṇhasamayaṃ    nivāsetvā   pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   .   tena   kho   pana  samayena  sambahulā
bhikkhū   senāsanacārikaṃ   āhiṇḍantā   yena   tassa   bhikkhuno   vihāro
tenupasaṅkamiṃsu   .   addasā   kho   sā  makkaṭī  te  bhikkhū  dūrato  va
āgacchante   disvāna   yena   te   bhikkhū   tenupasaṅkami  upasaṅkamitvā
tesaṃ   bhikkhūnaṃ   purato   kaṭiṃpi  cālesi  cheppaṃpi  cālesi  kaṭiṃpi  oḍḍi
nimittaṃpi  akāsi  .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi  nissaṃsayaṃ  kho  so
bhikkhu  imissā  makkaṭiyā  methunaṃ  dhammaṃ  paṭisevatīti  ekamantaṃ  nilīyiṃsu .
Athakho   so   bhikkhu   vesāliyaṃ   piṇḍāya   caritvā  piṇḍapātaṃ  ādāya
paṭikkami.
     {21.1}  Athakho sā makkaṭī yena so bhikkhu tenupasaṅkami. Athakho so
bhikkhu   taṃ   piṇḍapātaṃ   ekadesaṃ  bhuñjitvā  ekadesaṃ  tassā  makkaṭiyā
adāsi  .  athakho  sā  makkaṭī  taṃ  piṇḍapātaṃ  1- bhuñjitvā tassa bhikkhuno
kaṭiṃ  oḍḍi  .  athakho  so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ paṭisevati.
Athakho  te  bhikkhū  taṃ  bhikkhuṃ  etadavocuṃ  nanu  āvuso  bhagavatā sikkhāpadaṃ
paññattaṃ   kissa   tvaṃ   āvuso   imissā  2-  makkaṭiyā  methunaṃ  dhammaṃ
paṭisevasīti   .   saccaṃ   āvuso   bhagavatā   sikkhāpadaṃ   paññattaṃ  tañca
@Footnote: 1 Yu. taṃ piṇḍaṃ. 2 pāyatoyaṃ pāṭho natthi.
Kho   manussitthiyā   no  tiracchānagatāyāti  .  nanu  āvuso  tatheva  taṃ
hoti    ananucchavikaṃ    āvuso    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tvaṃ  āvuso  evaṃ  svākkhāte
dhammavinaye    pabbajitvā   na   sakkhissasi   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ
brahmacariyaṃ   carituṃ   nanu   āvuso   bhagavatā  anekapariyāyena  virāgāya
dhammo    desito   no   sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo
akkhāto   netaṃ   āvuso   appasannānaṃ  vā  pasādāya  pasannānaṃ  vā
bhiyyobhāvāya    athakhvetaṃ    āvuso    appasannānañceva   appasādāya
pasannānañca   ekaccānaṃ   aññathattāyāti   .   athakho   te  bhikkhū  taṃ
bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
     [22]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   taṃ   bhikkhuṃ  paṭipucchi  saccaṃ  kira  tvaṃ  bhikkhu  makkaṭiyā
methunaṃ   dhammaṃ   paṭisevasīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho
bhagavā    ananucchavikaṃ    moghapurisa    ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma  tvaṃ  moghapurisa  evaṃ  svākkhāte
dhammavinaye    pabbajitvā   na   sakkhissasi   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ
brahmacariyaṃ   carituṃ   nanu   mayā   moghapurisa   anekapariyāyena  virāgāya
dhammo    desito   no   sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo
akkhāto   varante   moghapurisa   āsīvisassa  ghoravisassa  mukhe  aṅgajātaṃ
pakkhittaṃ    na    tveva    makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ
Varante    moghapurisa    kaṇhasappassa    mukhe   aṅgajātaṃ   pakkhittaṃ   na
tveva   makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ  varante  moghapurisa
aṅgārakāsuyā    ādittāya    sampajjalitāya   sañjotibhūtāya   aṅgajātaṃ
pakkhittaṃ   na   tveva   makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ  taṃ
kissa    hetu    tatonidānaṃ   hi   moghapurisa   maraṇaṃ   vā   nigaccheyya
maraṇamattaṃ   vā   dukkhaṃ   na   tveva   tappaccayā  kāyassa  bhedā  paraṃ
maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya   itonidānañca
kho   moghapurisa   kāyassa   bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjeyya   tattha   nāma   tvaṃ   moghapurisa  yaṃ  tvaṃ  asaddhammaṃ
gāmadhammaṃ   vasaladhammaṃ   duṭṭhullaṃ   odakantikaṃ  rahassaṃ  dvayaṃ  dvayasamāpattiṃ
samāpajjissasi   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya  .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {22.1} yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi
pārājiko hoti asaṃvāsoti.
     {22.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
                   Makkaṭīvatthu 1- niṭṭhitaṃ.
     [23]  Tena  kho  pana  samayena  sambahulā  vesālikā vajjīputtakā
bhikkhū    yāvadatthaṃ    bhuñjiṃsu    yāvadatthaṃ    supiṃsu   yāvadatthaṃ   nahāyiṃsu
yāvadatthaṃ    bhuñjitvā    yāvadatthaṃ    supitvā    yāvadatthaṃ   nahāyitvā
ayoniso    manasikaritvā   sikkhaṃ   appaccakkhāya   dubbalyaṃ   anāvikatvā
@Footnote: 1 pāyato makkaṭīsikkhāpadanti dissati.
Methunaṃ   dhammaṃ   paṭiseviṃsu   .   te   aparena  samayena  ñātibyasanenapi
phuṭṭhā    bhogabyasanenapi   phuṭṭhā   rogabyasanenapi   phuṭṭhā   āyasmantaṃ
ānandaṃ   upasaṅkamitvā   evaṃ   vadenti   na   mayaṃ   bhante   ānanda
buddhagarahino    na   dhammagarahino   na   saṅghagarahino   attagarahino   mayaṃ
bhante     ānanda    anaññagarahino    mayamevamhā    alakkhikā    mayaṃ
appapuññā    ye   mayaṃ   evaṃ   svākkhāte   dhammavinaye   pabbajitvā
nāsakkhimhā   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   carituṃ  idānipi
ce   1-   mayaṃ  bhante  ānanda  labheyyāma  bhagavato  santike  pabbajjaṃ
labheyyāma    upasampadaṃ   idānipi   mayaṃ   vipassakā   kusalānaṃ   dhammānaṃ
pubbarattāpararattaṃ     bodhipakkhikānaṃ     dhammānaṃ    bhāvanānuyogamanuyuttā
vihareyyāma   sādhu  bhante  ānanda  bhagavato  etamatthaṃ  ārocehīti .
Evamāvusoti   kho   āyasmā   ānando   vesālikānaṃ   vajjīputtakānaṃ
paṭissuṇitvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavato
etamatthaṃ ārocesi.
     {23.1}   Aṭṭhānametaṃ  ānanda  anavakāso  yaṃ  tathāgato  vajjīnaṃ
vā   vajjīputtakānaṃ    vā   kāraṇā   sāvakānaṃ   pārājikaṃ   sikkhāpadaṃ
paññattaṃ samūhaneyyāti.
     [24]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā  bhikkhū  āmantesi  yo  kho  2-  bhikkhave bhikkhu sikkhaṃ appaccakkhāya
dubbalyaṃ   anāvikatvā   methunaṃ   dhammaṃ   paṭisevati   so   āgato   na
@Footnote: 1 Yu. Ma. idāni cepi. 2 Yu. pana.
Upasampādetabbo  yo  ca  kho  bhikkhave bhikkhu 1- sikkhaṃ paccakkhāya dubbalyaṃ
āvikatvā  methunaṃ  dhammaṃ  paṭisevati  so āgato upasampādetabbo evañca
pana  bhikkhave  imaṃ sikkhāpadaṃ uddiseyyātha yo pana bhikkhu bhikkhūnaṃ sikkhāsājīva-
samāpanno   sikkhaṃ   appaccakkhāya   dubbalyaṃ  anāvikatvā  methunaṃ  dhammaṃ
paṭiseveyya antamaso tiracchānagatāyapi pārājiko hoti asaṃvāsoti.
     [25]  Yo  panāti  yo  yādiso  yathāyutto yathājacco yathānāmo
yathāgotto   yathāsīlo  yathāvihārī  yathāgocaro  thero  vā  navo  vā
majjhimo vā eso vuccati yo panāti.
     [26]  Bhikkhūti  bhikkhakoti  bhikkhu  .  bhikkhācariyaṃ ajjhūpagatoti bhikkhu.
Bhinnapaṭadharoti   bhikkhu   .   sāmaññāya   bhikkhu   .  paṭiññāya  bhikkhu .
Ehibhikkhūti  bhikkhu  .  tīhi  saraṇagamanehi  upasampannoti bhikkhu. Bhadroti 2-
bhikkhu. Sāroti bhikkhu. Sekhoti bhikkhu. Asekhoti bhikkhu. Samaggena saṅghena
ñatticatutthena   kammena   akuppena  ṭhānārahena  upasampannoti  bhikkhu .
Tatra  yvāyaṃ  bhikkhu  samaggena  saṅghena  ñatticatutthena  kammena  akuppena
ṭhānārahena upasampanno ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
     [27]    Sikkhāti   tisso   sikkhā   adhisīlasikkhā   adhicittasikkhā
@Footnote: 1 sabbatthāyaṃ pāṭho natthi. 2 anupubbena bhadrotyādīsu catūsu
@pāṭhesu itisaddā sabbattha na dissanti.
Adhipaññāsikkhā    tatra    yāyaṃ    adhisīlasikkhā   ayaṃ   imasmiṃ   atthe
adhippetā sikkhāti.
     [28]   Sājīvaṃ   nāma   yaṃ   bhagavatā   paññattaṃ  sikkhāpadaṃ  etaṃ
sājīvaṃ nāma tasmiṃ sikkhati tena vuccati sājīvasamāpannoti.
     [29]  Sikkhaṃ  appaccakkhāya  dubbalyaṃ  anāvikatvāti  atthi  bhikkhave
dubbalyāvikammañceva    hoti   sikkhā   ca   appaccakkhātā   .   atthi
bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     [30]   Kathañca   bhikkhave   dubbalyāvikammañceva  hoti  sikkhā  ca
appaccakkhātā   .  idha  bhikkhave  bhikkhu  ukkaṇṭhito  anabhirato  sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno    upāsakabhāvaṃ    patthayamāno   ārāmikabhāvaṃ   patthayamāno
sāmaṇerabhāvaṃ   patthayamāno   titthiyabhāvaṃ   patthayamāno   titthiyasāvakabhāvaṃ
patthayamāno   assamaṇabhāvaṃ   patthayamāno   asakyaputtiyabhāvaṃ   patthayamāno
yannūnāhaṃ   buddhaṃ   paccakkheyyanti  vadati  viññāpeti  .  evaṃpi  bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.1}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.   asakyaputtiyabhāvaṃ   patthayamāno   yannūnāhaṃ  dhammaṃ  paccakkheyyanti
vadati    viññāpeti   .pe.   yannūnāhaṃ   saṅghaṃ   paccakkheyyanti   vadati
viññāpeti   .   yannūnāhaṃ   sikkhaṃ  paccakkheyyanti  vadati  viññāpeti .
Yannūnāhaṃ    vinayaṃ   paccakkheyyanti   vadati   viññāpeti   .   yannūnāhaṃ
pātimokkhaṃ   paccakkheyyanti   vadati   viññāpeti   .  yannūnāhaṃ  uddesaṃ
paccakkheyyanti  vadati  viññāpeti  .  yannūnāhaṃ  upajjhāyaṃ  paccakkheyyanti
vadati    viññāpeti    .   yannūnāhaṃ   ācariyaṃ   paccakkheyyanti   vadati
viññāpeti  .  yannūnāhaṃ  saddhivihārikaṃ  paccakkheyyanti  vadati viññāpeti.
Yannūnāhaṃ   antevāsikaṃ   paccakkheyyanti  vadati  viññāpeti  .  yannūnāhaṃ
samānupajjhāyakaṃ    paccakkheyyanti    vadati    viññāpeti   .   yannūnāhaṃ
samānācariyakaṃ paccakkheyyanti vadati viññāpeti.
     {30.2}  Yannūnāhaṃ  sabrahmacāriṃ  paccakkheyyanti vadati viññāpeti.
Yannūnāhaṃ  gihī  assanti  vadati  viññāpeti  .  yannūnāhaṃ upāsako assanti
vadati  viññāpeti  .  yannūnāhaṃ  ārāmiko  assanti  vadati  viññāpeti.
Yannūnāhaṃ   sāmaṇero  assanti  vadati  viññāpeti  .  yannūnāhaṃ  titthiyo
assanti   vadati   viññāpeti  .  yannūnāhaṃ  titthiyasāvako  assanti  vadati
viññāpeti   .   yannūnāhaṃ   assamaṇo   assanti   vadati  viññāpeti .
Yannūnāhaṃ   asakyaputtiyo  assanti  vadati  viññāpeti  .  evaṃpi  bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.3}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.     asakyaputtiyabhāvaṃ     patthayamāno     yadi    panāhaṃ    buddhaṃ
paccakkheyyanti   vadati   viññāpeti   .pe.   yadi  panāhaṃ  asakyaputtiyo
Assanti   vadati   viññāpeti   .pe.  athāhaṃ  1-  buddhaṃ  paccakkheyyanti
vadati    viññāpeti    .pe.   athāhaṃ   asakyaputtiyo   assanti   vadati
viññāpeti   .pe.   handāhaṃ   buddhaṃ   paccakkheyyanti  vadati  viññāpeti
.pe.   handāhaṃ   asakyaputtiyo   assanti   vadati   viññāpeti   .pe.
Hotu   me   buddhaṃ  paccakkheyyanti  vadati  viññāpeti  .pe.  hotu  me
asakyaputtiyo    assanti    vadati    viññāpeti   .   evaṃpi   bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.4}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.  asakyaputtiyabhāvaṃ  patthayamāno  mātaraṃ  sarāmīti  vadati viññāpeti.
Pitaraṃ  sarāmīti  vadati  viññāpeti  .  bhātaraṃ  sarāmīti  vadati viññāpeti.
Bhaginiṃ  sarāmīti  vadati  viññāpeti  .  puttaṃ  sarāmīti  vadati  viññāpeti.
Dhītaraṃ  sarāmīti  vadati  viññāpeti  .  pajāpatiṃ  sarāmīti vadati viññāpeti.
Ñātake  sarāmīti  vadati  viññāpeti  .  mitte sarāmīti vadati viññāpeti.
Gāmaṃ  sarāmīti  vadati  viññāpeti. Nigamaṃ sarāmīti vadati viññāpeti. Khettaṃ
sarāmīti  vadati  viññāpeti  .  vatthuṃ  sarāmīti  vadati  viññāpeti. Hiraññaṃ
sarāmīti  vadati  viññāpeti  .  suvaṇṇaṃ  sarāmīti  vadati  viññāpeti. Sippaṃ
sarāmīti   vadati  viññāpeti  .  pubbe  hasitaṃ  lapitaṃ  kīḷitaṃ  samanussarāmīti
@Footnote: 1 Yu. Ma. apāhaṃ.
Vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva  hoti  sikkhā
ca appaccakkhātā.
     {30.5}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.   asakyaputtiyabhāvaṃ   patthayamāno   mātā   me  atthi  sā  mayā
posetabbāti  vadati  viññāpeti  .  pitā me atthi so mayā posetabboti
vadati  viññāpeti  .   bhātā   me   atthi  so mayā posetabboti vadati
viññāpeti  .  bhaginī  me  atthi sā mayā posetabbāti vadati viññāpeti.
Putto  me  atthi  so  mayā  posetabboti  vadati viññāpeti. Dhītā me
atthi  sā  mayā  posetabbāti  vadati  viññāpeti  .  pajāpatī  me atthi
sā  mayā  posetabbāti  vadati  viññāpeti . Ñātakā me atthi te mayā
posetabbāti  vadati  viññāpeti . Mittā me atthi te mayā posetabbāti
vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva hoti sikkhā ca
appaccakkhātā.
     {30.6}  Athavā  pana  ukkaṇṭhiko  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.     asakyaputtiyabhāvaṃ     patthayamāno     mātā    me    atthi
sā   maṃ   posessatīti   vadati   viññāpeti   .  pitā  me  atthi  so
maṃ   posessatīti   vadati   viññāpeti   .   bhātā  me  atthi  so  maṃ
posessatīti  vadati  viññāpeti  .  bhaginī  me  atthi  sā  maṃ posessatīti
Vadati   viññāpeti   .   putto   me   atthi   so   maṃ   posessatīti
vadati   viññāpeti   .   dhītā   me  atthi  sā  maṃ  posessatīti  vadati
viññāpeti   .   pajāpatī   me   atthi   sā   maṃ   posessatīti  vadati
viññāpeti   .   ñātakā   me   atthi   te   maṃ  posessantīti  vadati
viññāpeti   .   mittā   me   atthi   te   maṃ   posessantīti  vadati
viññāpeti   .   gāmo   me   atthi  tenapāhaṃ  1-  jīvissāmīti  vadati
viññāpeti    .   nigamo   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   khettaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .    vatthuṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   hiraññaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   suvaṇṇaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .    sippaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti   .   evaṃpi   bhikkhave   dubbalyāvikammañceva   hoti  sikkhā
ca appaccakkhātā.
     {30.7}    Athavā    pana    ukkaṇṭhito    anabhirato   sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno     .pe.     asakyaputtiyabhāvaṃ    patthayamāno    dukkaranti
vadati   viññāpeti   .   na   sukaranti   vadati  viññāpeti  .  duccaranti
vadati   viññāpeti  .  na  sucaranti  vadati  viññāpeti  .  na  ussahāmīti
vadati   viññāpeti   .  na  visahāmīti  vadati  viññāpeti  .  na  ramāmīti
@Footnote: 1 tena cāhantipi pāṭho.
Vadati   viññāpeti   .   nābhiramāmīti  vadati  viññāpeti  .  evaṃpi  kho
bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     [31]   Kathañca   bhikkhave   dubbalyāvikammañceva  hoti  sikkhā  ca
paccakkhātā   .   idha   bhikkhave  bhikkhu  ukkaṇṭhito  anabhirato  sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno   .pe.   asakyaputtiyabhāvaṃ   patthayamāno  buddhaṃ  paccakkhāmīti
vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva  hoti  sikkhā
ca paccakkhātā.
     {31.1}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.  asakyaputtiyabhāvaṃ  patthayamāno  dhammaṃ paccakkhāmīti vadati viññāpeti.
Saṅghaṃ  paccakkhāmīti  vadati viññāpeti. Sikkhaṃ paccakkhāmīti vadati viññāpeti.
Vinayaṃ   paccakkhāmīti  vadati  viññāpeti  .  pātimokkhaṃ  paccakkhāmīti  vadati
viññāpeti   .   uddesaṃ   paccakkhāmīti  vadati  viññāpeti  .  upajjhāyaṃ
paccakkhāmīti    vadati    viññāpeti   .   ācariyaṃ   paccakkhāmīti   vadati
viññāpeti    .    saddhivihārikaṃ   paccakkhāmīti   vadati   viññāpeti  .
Antevāsikaṃ    paccakkhāmīti    vadati    viññāpeti   .   samānupajjhāyakaṃ
paccakkhāmīti    vadati    viññāpeti    .    samānācariyakaṃ   paccakkhāmīti
vadati   viññāpeti   .   sabrahmacāriṃ   paccakkhāmīti   vadati   viññāpeti
.pe.   gihīti   maṃ   dhārehīti   vadati   viññāpeti   .  upāsakoti  maṃ
Dhārehīti   vadati   viññāpeti   .   ārāmikoti   maṃ   dhārehīti  vadati
viññāpeti   .   sāmaṇeroti   maṃ   dhārehīti   vadati   viññāpeti  .
Titthiyoti   maṃ   dhārehīti   vadati   viññāpeti   .   titthiyasāvakoti  maṃ
dhārehīti   vadati   viññāpeti   .   assamaṇoti   maṃ   dhārehīti   vadati
viññāpeti   .   asakyaputtiyoti   maṃ   dhārehīti   vadati  viññāpeti .
Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     {31.2} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ
aṭṭiyamāno   harāyamāno   jigucchamāno   gihibhāvaṃ   patthayamāno  .pe.
Asakyaputtiyabhāvaṃ   patthayamāno   alaṃ   me  buddhenāti  vadati  viññāpeti
.pe.    alaṃ   me   sabrahmacārīhīti   vadati   viññāpeti   .   evaṃpi
bhikkhave   .pe.   athavā   pana   .pe.   kinnu  me  buddhenāti  vadati
viññāpeti   .pe.   kinnu   me   sabrahmacārīhīti  vadati  viññāpeti .
Evaṃpi   .pe.   athavā   pana   .pe.   na  mamattho  buddhenāti  vadati
viññāpeti   .pe.   na   mamattho  sabrahmacārīhīti  vadati  viññāpeti .
Evaṃpi   .pe.   athavā   pana   .pe.   sumuttāhaṃ   buddhenāti   vadati
viññāpeti   .pe.   sumuttāhaṃ   sabrahmacārīhīti   vadati   viññāpeti .
Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     {31.3} Yāni vā panaññānipi atthi buddhavevacanāni vā dhammavevacanāni
vā   saṅghavevacanāni   vā   sikkhāvevacanāni   vā  vinayavevacanāni  vā
pātimokkhavevacanāni   vā   uddesavevacanāni   vā   upajjhāyavevacanāni
Vā  ācariyavevacanāni  vā saddhivihārikavevacanāni vā antevāsikavevacanāni
vā    samānupajjhāyakavevacanāni    vā    samānācariyakavevacanāni    vā
sabrahmacārivevacanāni   vā   gihivevacanāni   vā  upāsakavevacanāni  vā
ārāmikavevacanāni   vā   sāmaṇeravevacanāni  vā  titthiyavevacanāni  vā
titthiyasāvakavevacanāni   vā  assamaṇavevacanāni  vā  asakyaputtiyavevacanāni
vā   tehi   ākārehi  tehi  liṅgehi tehi nimittehi vadati viññāpeti.
Evaṃpi kho bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     [32]  Kathañca  bhikkhave  appaccakkhātā  hoti sikkhā. Idha bhikkhave
bhikkhunā   1-  yehi  ākārehi  yehi  liṅgehi  yehi  nimittehi  sikkhā
paccakkhātā   hoti   tehi   ākārehi  tehi  liṅgehi  tehi  nimittehi
ummattako   sikkhaṃ   paccakkhāti   .   appaccakkhātā   hoti  sikkhā .
Ummattakassa   santike   sikkhaṃ   paccakkhāti   .   appaccakkhātā   hoti
sikkhā   .   khittacitto   sikkhaṃ   paccakkhāti   .  appaccakkhātā  hoti
sikkhā   .   khittacittassa  santike  sikkhaṃ  paccakkhāti  .  appaccakkhātā
hoti  sikkhā  .  vedanaṭṭo  sikkhaṃ  paccakkhāti  .  appaccakkhātā  hoti
sikkhā   .   vedanaṭṭassa  santike  sikkhaṃ  paccakkhāti  .  appaccakkhātā
hoti  sikkhā  .  devatāya  santike  sikkhaṃ  paccakkhāti . Appaccakkhātā
hoti   sikkhā   .   tiracchānagatassa   santike   sikkhaṃ   paccakkhāti  .
@Footnote: 1 yuropiyamarammapotthakesvāyaṃ pāṭho na dissati.
Appaccakkhātā   hoti   sikkhā  .  ariyakena  milakkhakassa  santike  sikkhaṃ
paccakkhāti  .  so  ce  1- na paṭivijānāti appaccakkhātā hoti sikkhā.
Milakkhakena   ariyakassa   santike   sikkhaṃ   paccakkhāti   .  so  ce  na
paṭivijānāti   appaccakkhātā   hoti   sikkhā   .   ariyakena  ariyakassa
santike  sikkhaṃ  paccakkhāti  .  so  ce  na  paṭivijānāti  appaccakkhātā
hoti   sikkhā  .  milakkhakena  milakkhakassa  santike  sikkhaṃ  paccakkhāti .
So   ce   na   paṭivijānāti   appaccakkhātā  hoti  sikkhā  .  davāya
sikkhaṃ   paccakkhāti   .   appaccakkhātā  hoti  sikkhā  .  ravāya  sikkhaṃ
paccakkhāti  .  appaccakkhātā  hoti  sikkhā . Asāvetukāmo sāveti.
Appaccakkhātā  hoti  sikkhā . Sāvetukāmo na sāveti. Appaccakkhātā
hoti  sikkhā  .  aviññussa  sāveti  .  appaccakkhātā  hoti  sikkhā.
Viññussa  na  sāveti  .  appaccakkhātā  hoti  sikkhā. Sabbaso vā pana
na sāveti. Appaccakkhātā hoti sikkhā. Evaṃ kho bhikkhave appaccakkhātā
hoti sikkhā.
     [33]  Methunadhammo  nāma  yo so asaddhammo gāmadhammo vasaladhammo
duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpatti eso methunadhammo nāma.
     [34]  Paṭisevati  nāma  yo  nimittena nimittaṃ aṅgajātena aṅgajātaṃ
antamaso tilaphalamattaṃpi paveseti eso paṭisevati nāma.
@Footnote: 1 pāyato so cāti likhitaṃ.
     [35]   Antamaso   tiracchānagatāyapīti   tiracchānagatitthiyāpi   methunaṃ
dhammaṃ   paṭisevitvā   assamaṇo  hoti  asakyaputtiyo  pageva  manussitthiyā
tena vuccati antamaso tiracchānagatāyapīti.
     [36]   Pārājiko   hotīti  seyyathāpi  nāma  puriso  sīsacchinno
abhabbo   tena   sarīrabandhanena   jīvituṃ   evameva   bhikkhu  methunaṃ  dhammaṃ
paṭisevitvā assamaṇo hoti asakyaputtiyo tena vuccati pārājiko hotīti.
     [37]  Asaṃvāsoti  saṃvāso  nāma ekakammaṃ ekuddeso samasikkhātā
eso saṃvāso nāma so tena saddhiṃ natthi tena vuccati asaṃvāsoti.
     [38]   Tisso  itthiyo  manussitthī  amanussitthī  tiracchānagatitthī .
Tayo    ubhatobyañjanakā   manussaubhatobyañjanako   amanussaubhatobyañjanako
tiracchānagataubhatobyañjanako     .     tayo    paṇḍakā    manussapaṇḍako
amanussapaṇḍako    tiracchānagatapaṇḍako   .   tayo   purisā   manussapuriso
amanussapuriso tiracchānagatapuriso.
     {38.1}   Manussitthiyā  tayo  magge  methunaṃ  dhammaṃ  paṭisevantassa
āpatti   pārājikassa  vaccamagge  passāvamagge  mukhe  .  amanussitthiyā
.pe.  tiracchānagatitthiyā  tayo  magge  methunaṃ dhammaṃ paṭisevantassa āpatti
pārājikassa   vaccamagge  passāvamagge  mukhe  .  manussaubhatobyañjanakassa
.pe.    amanussaubhatobyañjanakassa   .pe.   tiracchānagataubhatobyañjanakassa
Tayo    magge   methunaṃ   dhammaṃ   paṭisevantassa   āpatti   pārājikassa
vaccamagge   passāvamagge   mukhe   .   manussapaṇḍakassa   dve   magge
methunaṃ   dhammaṃ  paṭisevantassa  āpatti  pārājikassa  vaccamagge  mukhe .
Amanussapaṇḍakassa   .pe.   tiracchānagatapaṇḍakassa   .pe.   amanussapurisassa
.pe.   tiracchānagatapurisassa   dve   magge  methunaṃ  dhammaṃ  paṭisevantassa
āpatti pārājikassa vaccamagge mukhe.
     [39]   Bhikkhussa   sevanacittaṃ   upaṭṭhite   manussitthiyā  vaccamaggaṃ
aṅgajātaṃ   pavesentassa   āpatti  pārājikassa  .  bhikkhussa  sevanacittaṃ
upaṭṭhite   manussitthiyā   passāvamaggaṃ   aṅgajātaṃ  pavesentassa  āpatti
pārājikassa   .   bhikkhussa   sevanacittaṃ   upaṭṭhite   manussitthiyā   mukhaṃ
aṅgajātaṃ   pavesentassa   āpatti  pārājikassa  .  bhikkhussa  sevanacittaṃ
upaṭṭhite  amanussitthiyā  .pe.  tiracchānagatitthiyā  manussaubhatobyañjanakassa
amanussaubhatobyañjanakassa      tiracchānagataubhatobyañjanakassa      vaccamaggaṃ
passāvamaggaṃ  mukhaṃ  aṅgajātaṃ  pavesentassa  āpatti pārājikassa. Bhikkhussa
sevanacittaṃ  upaṭṭhite  manussapaṇḍakassa  vaccamaggaṃ   .pe.   mukhaṃ  aṅgajātaṃ
pavesentassa   āpatti   pārājikassa  .  bhikkhussa  sevanacittaṃ  upaṭṭhite
amanussapaṇḍakassa      .pe.      tiracchānagatapaṇḍakassa     manussapurisassa
amanussapurisassa  tiracchānagatapurisassa  vaccamaggaṃ  mukhaṃ  aṅgajātaṃ pavesentassa
āpatti pārājikassa.
     [40]   Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa  santike  ānetvā
Vaccamaggena  aṅgajātaṃ  abhinisīdenti  .  so  ce  pavesanaṃ sādiyati paviṭṭhaṃ
sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ   sādiyati   āpatti  pārājikassa .
Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa   santike   ānetvā  vaccamaggena
aṅgajātaṃ   abhinisīdenti   .   so   ce   pavesanaṃ  na  sādiyati  paviṭṭhaṃ
sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ   sādiyati   āpatti  pārājikassa .
Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa   santike   ānetvā  vaccamaggena
aṅgajātaṃ   abhinisīdenti   .  so  ce  pavesanaṃ  na  sādiyati  paviṭṭhaṃ  na
sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ   sādiyati   āpatti  pārājikassa .
Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa   santike   ānetvā  vaccamaggena
aṅgajātaṃ   abhinisīdenti   .  so  ce  pavesanaṃ  na  sādiyati  paviṭṭhaṃ  na
sādiyati   ṭhitaṃ   na  sādiyati  uddharaṇaṃ  sādiyati  āpatti  pārājikassa .
Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa   santike   ānetvā  vaccamaggena
aṅgajātaṃ   abhinisīdenti   .   so   ce   pavesanaṃ  na  sādiyati  paviṭṭhaṃ
na sādiyati ṭhitaṃ na sādiyati uddharaṇaṃ na sādiyati anāpatti.
     {40.1}   Bhikkhupaccatthikā  manussitthiṃ  bhikkhussa  santike  ānetvā
passāvamaggena  .pe.  mukhena  aṅgajātaṃ  abhinisīdenti . So ce pavesanaṃ
sādiyati  paviṭṭhaṃ  sādiyati  ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa
.pe. Na sādiyati anāpatti.
     {40.2}    Bhikkhupaccatthikā   manussitthiṃ   jāgarantiṃ   suttaṃ   mattaṃ
ummattaṃ    pamattaṃ    mataṃ    akkhāyitaṃ    mataṃ    yebhuyyena   akkhāyitaṃ
.pe.   āpatti   pārājikassa   .   mataṃ   yebhuyyena  khāyitaṃ  bhikkhussa
Santike   ānetvā   vaccamaggena   passāvamaggena   mukhena   aṅgajātaṃ
abhinisīdenti  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ  sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti.
     {40.3}  Bhikkhupaccatthikā  amanussitthiṃ  .pe. Tiracchānagatitthiṃ manussa-
ubhatobyañjanakaṃ      amanussaubhatobyañjanakaṃ     tiracchānagataubhatobyañjanakaṃ
bhikkhussa  santike  ānetvā  vaccamaggena  passāvamaggena mukhena aṅgajātaṃ
abhinisīdenti . So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ
sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
     {40.4}    Bhikkhupaccatthikā   tiracchānagataubhatobyañjanakaṃ   jāgarantaṃ
suttaṃ  mattaṃ  ummattaṃ  pamattaṃ  mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe.
Āpatti pārājikassa .pe. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā
vaccamaggena  passāvamaggena mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ
sādiyati  paviṭṭhaṃ  sādiyati  ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa
.pe. Na sādiyati anāpatti.
     {40.5}    Bhikkhupaccatthikā   manussapaṇḍakaṃ   .pe.   amanussapaṇḍakaṃ
tiracchānagatapaṇḍakaṃ  bhikkhussa  santike  ānetvā  vaccamaggena .pe. Mukhena
aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ  sādiyati  āpatti  pārājikassa  .pe.  na  sādiyati  anāpatti.
Bhikkhupaccatthikā  tiracchānagatapaṇḍakaṃ  jāgarantaṃ  suttaṃ mattaṃ pamattaṃ ummattaṃ mataṃ
Akkhāyitaṃ  mataṃ  yebhuyyena  akkhāyitaṃ  .pe.  āpatti  pārājikassa .pe.
Mataṃ  yebhuyyena  khāyitaṃ  bhikkhussa  santike  ānetvā  vaccamaggena .pe.
Mukhena   aṅgajātaṃ   abhinisīdenti  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ
sādiyati   ṭhitaṃ   sādiyati  uddharaṇaṃ  sādiyati  āpatti  thullaccayassa  .pe.
Na sādiyati anāpatti.
     {40.6}   Bhikkhupaccatthikā  manussapurisaṃ  .pe.  amanussapurisaṃ  .pe.
Tiracchānagatapurisaṃ  bhikkhussa  santike  ānetvā  vaccamaggena  .pe. Mukhena
aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
     {40.7}   Bhikkhupaccatthikā  tiracchānagatapurisaṃ  jāgarantaṃ  suttaṃ  mattaṃ
ummattaṃ  pamattaṃ  mataṃ  akkhāyitaṃ  mataṃ  yebhuyyena  akkhāyitaṃ .pe. Āpatti
pārājikassa  .pe.  mataṃ  yebhuyyena  khāyitaṃ  bhikkhussa  santike ānetvā
vaccamaggena  .pe. Mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati
paviṭṭhaṃ  sādiyati  ṭhitaṃ  sādiyati  uddharaṇaṃ sādiyati āpatti thullaccayassa .pe.
Na sādiyati anāpatti.



             The Pali Tipitaka in Roman Character Volume 1 page 1-56. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=1&items=40              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=1&items=40&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=1&items=40              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=1&items=40              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :