ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [178]    Athakho   bhagavā   yena   upaṭṭhānasālā   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi   .   nisajja   kho   bhagavā
bhikkhū   āmantesi   ayaṃpi   kho   bhikkhave  ānāpānassatisamādhi  bhāvito
bahulīkato   santo   ceva  paṇīto  ca  asecanako  ca  sukho  ca  vihāro
Uppannuppanne   ca   pāpake   akusale   dhamme  ṭhānaso  antaradhāpeti
vūpasameti  seyyathāpi  bhikkhave  gimhānaṃ  pacchime  māse  ūhataṃ  rajojallaṃ
tamenaṃ   mahāakālamegho   ṭhānaso   antaradhāpeti   vūpasameti  evameva
kho   bhikkhave   ānāpānassatisamādhi   bhāvito   bahulīkato  santo  ceva
paṇīto   ca   asecanako   ca   sukho   ca   vihāro  uppannuppanne  ca
pāpake    akusale   dhamme   ṭhānaso   antaradhāpeti   vūpasameti   kathaṃ
bhāvito   ca   bhikkhave   ānāpānassatisamādhi   kathaṃ   bahulīkato   santo
ceva   paṇīto   ca   asecanako   ca  sukho  ca  vihāro  uppannuppanne
ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti
     {178.1}  idha  bhikkhave  bhikkhu  araññagato  vā  rukkhamūlagato  vā
suññāgāragato   vā   nisīdati   pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā so sato va assasati sato passasati
     {178.2}  dīghaṃ  vā  assasanto  dīghaṃ  assasāmīti pajānāti dīghaṃ vā
passasanto   dīghaṃ   passasāmīti   pajānāti   rassaṃ  vā  assasanto  rassaṃ
assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti
     {178.3}   sabbakāyapaṭisaṃvedī   assasissāmīti   sikkhati  sabbakāya-
paṭisaṃvedī   passasissāmīti   sikkhati  passambhayaṃ  kāyasaṅkhāraṃ  assasissāmīti
sikkhati    passambhayaṃ   kāyasaṅkhāraṃ   passasissāmīti   sikkhati   pītipaṭisaṃvedī
assasissāmīti   sikkhati   pītipaṭisaṃvedī  passasissāmīti  sikkhati  sukhapaṭisaṃvedī
assasissāmīti sikkhati sukhapaṭisaṃvedī passasissāmīti sikkhati cittasaṅkhārapaṭisaṃvedī
Assasissāmīti    sikkhati    cittasaṅkhārapaṭisaṃvedī    passasissāmīti   sikkhati
passambhayaṃ   cittasaṅkhāraṃ   assasissāmīti   sikkhati   passambhayaṃ  cittasaṅkhāraṃ
passasissāmīti     sikkhati     cittapaṭisaṃvedī     assasissāmīti     sikkhati
cittapaṭisaṃvedī passasissāmīti sikkhati
     {178.4}   abhippamodayaṃ  cittaṃ  assasissāmīti  sikkhati  abhippamodayaṃ
cittaṃ   passasissāmīti   sikkhati   samādahaṃ   cittaṃ   assasissāmīti   sikkhati
samādahaṃ   cittaṃ   passasissāmīti   sikkhati   vimocayaṃ   cittaṃ  assasissāmīti
sikkhati vimocayaṃ cittaṃ passasissāmīti sikkhati
     {178.5}   aniccānupassī   assasissāmīti   sikkhati   aniccānupassī
passasissāmīti   sikkhati  virāgānupassī  assasissāmīti  sikkhati  virāgānupassī
passasissāmīti   sikkhati  nirodhānupassī  assasissāmīti  sikkhati  nirodhānupassī
passasissāmīti     sikkhati    paṭinissaggānupassī    assasissāmīti    sikkhati
paṭinissaggānupassī passasissāmīti sikkhati
     {178.6} evaṃ bhāvito kho bhikkhave ānāpānassatisamādhi evaṃ bahulīkato
santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake
akusale dhamme ṭhānaso antaradhāpeti vūpasametīti.



             The Pali Tipitaka in Roman Character Volume 1 page 131-133. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=178&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=178&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=178&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=178&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=178              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=10112              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=10112              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :