ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [399]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
udāyi   araññe   viharati   1-  .  tena  kho  pana  samayena  sambahulā
itthiyo ārāmaṃ agamaṃsu vihārapekkhikāyo.
     {399.1}  Athakho  tā  itthiyo  yenāyasmā  udāyi tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ   udāyiṃ   etadavocuṃ   icchāma   mayaṃ  bhante
ayyassa   vihāraṃ  pekkhitunti  .  athakho  āyasmā  udāyi  tā  itthiyo
vihāraṃ   pekkhāpetvā   tāsaṃ   itthīnaṃ  vaccamaggaṃ  passāvamaggaṃ  ādissa
vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi    bhaṇati    yācatipi    āyācatipi   pucchatipi
paṭipucchatipi   ācikkhatipi   anusāsatipi   akkosatipi  .  yā  tā  itthiyo
chinnakā   dhuttikā   ahirikāyo   ahesuṃ  2-  tā  āyasmatā  udāyinā
saddhiṃ ūhasantipi ullapantipi ujjhaggantipi upphaṇḍentipi.
     {399.2}   Yā   pana   tā   itthiyo  hirimanā  tā  nikkhamitvā
bhikkhū   ujjhāpenti   idaṃ   bhante   na   channaṃ   na  paṭirūpaṃ  sāmikenapi
mayaṃ   evaṃ   vuttā   na   iccheyyāma   kiṃ   panayyena  udāyināti .
Ye    te    bhikkhū    appicchā    santuṭṭhā    lajjino    kukkuccakā
@Footnote: 1 ito paraṃ yuropiyapotthake tassāyasmato vihāro abhirūpo hoti
@dassanīyo pāsādikoti paññāyati. 2 Yu. Ma. potthakesu ayaṃ
@pāṭho na dissati.

--------------------------------------------------------------------------------------------- page274.

Sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsissatīti. {399.3} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi saccaṃ kira tvaṃ udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsasīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa mātugāmaṃ duṭṭhullāhi vācāhi obhāsissasi nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {399.4} yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathātaṃ yuvā yuvatiṃ methunūpasañhitāhi saṅghādisesoti.


             The Pali Tipitaka in Roman Character Volume 1 page 273-274. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=399&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=399&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=397&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=397&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=397              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=807              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=807              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :