ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [629]    Ñattiyā    dukkaṭaṃ    dvīhi   kammavācāhi   thullaccayā

--------------------------------------------------------------------------------------------- page429.

Kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti . saṅghādisesoti saṅgho va tassā āpattiyā parivāsaṃ deti mūlāya paṭikassati mānattaṃ deti abbheti na sambahulā na ekapuggalo tena vuccati saṅghādisesoti . Tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti. [630] Dhammakamme dhammakammasaññī nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme vematiko nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme adhammakammasaññī nappaṭinissajjati āpatti saṅghādisesassa . adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme adhammakammasaññī āpatti dukkaṭassa. [631] Anāpatti asamanubhāsantassa paṭinissajjantassa ummattakassa khittacittassa 1- vedanaṭṭassa 2- ādikammikassāti. Terasamasaṅghādisesaṃ niṭṭhitaṃ. ---------------- [632] Uddiṭṭhā kho āyasmanto terasa saṅghādisesā dhammā nava paṭhamāpattikā cattāro yāvatatiyakā yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā yāvatihaṃ jānaṃ paṭicchādeti tāvatihaṃ tena @Footnote: 1-2 idaṃ pāṭhadvayaṃ Yu. Ma. potthakesu na dissati.

--------------------------------------------------------------------------------------------- page430.

Bhikkhunā akāmā parivatthabbaṃ . parivutthaparivāsena bhikkhunā uttariṃ chārattaṃ bhikkhumānattāya paṭipajjitabbaṃ . ciṇṇamānatto bhikkhu yattha siyā vīsatigaṇo bhikkhusaṅgho tattha so bhikkhu abbhetabbo . Ekenapi ce ūno vīsatigaṇo bhikkhusaṅgho taṃ bhikkhuṃ abbheyya so ca bhikkhu anabbhito te ca bhikkhū gārayhā . ayaṃ tattha sāmīci . tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti. Terasakaṃ niṭṭhitaṃ. ---------- Tassuddānaṃ visaṭṭhi kāyasaṃsaggo 1- duṭṭhullaṃ 2- attakāmañca sañcarittaṃ kuṭī ceva vihāro ca amūlakaṃ kiñci lesañca 3- bhedo ca tasseva anuvattakā dubbacaṃ kuladūsañca saṅghādisesā terasāti 4-. -------------- @Footnote: 1 Yu. kāyasaṃsaggaṃ. 2 Yu. duṭṭhullo. 3 Yu. desañca. @4 marammarāmaññapotthakesu tassuddānaṃ na hoti.

--------------------------------------------------------------------------------------------- page431.

Aniyatakaṇḍaṃ ime kho panāyasmanto dve aniyatā dhammā uddesaṃ āgacchanti. Paṭhamāniyato [633] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi sāvatthiyaṃ kulupako hoti bahukāni kulāni upasaṅkamati . tena kho pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā aññatarassa kulassa kumārakassa dinnā hoti . athakho āyasmā udāyi pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā manusse pucchi kahaṃ itthannāmāti . te evamāhaṃsu dinnā bhante amukassa kulassa kumārakassāti . tampi kho kulaṃ āyasmato udāyissa upaṭṭhākaṃ hoti . athakho āyasmā udāyi yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā manusse pucchi kahaṃ itthannāmāti . esayya ovarake nisinnāti . athakho āyasmā udāyi yena sā kumārikā tenupasaṅkami upasaṅkamitvā tassā kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto. [634] Tena kho pana samayena visākhā migāramātā bahuputtā hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā .

--------------------------------------------------------------------------------------------- page432.

Manussā yaññesu chaṇesu ussavesu visākhaṃ migāramātaraṃ paṭhamaṃ bhojenti . athakho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane alaṅkammaniye nisinnaṃ disvāna āyasmantaṃ udāyiṃ etadavoca idaṃ bhante nacchannaṃ nappaṭirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappeti kiñcāpi bhante ayyo anatthiko tena dhammena apica dussaddhāpayā appasannā manussāti . Evaṃpi kho āyasmā udāyi visākhāya migāramātuyā vuccamāno nādiyi . athakho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi . ye te bhikkhū appicchā santuṭṭhā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappessatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappesīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ .pe. kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappessasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana

--------------------------------------------------------------------------------------------- page433.

Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {634.1} yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappeyya tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo . Ayaṃ dhammo aniyatoti. [635] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā antamaso tadahujātāpi dārikā pageva mahantatarī 1- . saddhinti ekato. Eko ekāyāti bhikkhu ceva hoti mātugāmo ca . raho nāma cakkhussa raho sotassa raho . Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaniyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ . sotassa raho nāma na sakkā hoti pakatikathā sotuṃ . paṭicchannaṃ nāma āsanaṃ kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā koṭṭhaḷiyā vā yena kenaci paṭicchannaṃ hoti . alaṅkammaniyeti sakkā hoti methunaṃ dhammaṃ paṭisevituṃ . @Footnote: 1 Yu. Ma. Rā. mahattarī.

--------------------------------------------------------------------------------------------- page434.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā ubho vā nisinnā honti ubho vā nipannā. [636] Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā . upāsikā nāma buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā. Disvāti passitvā. [637] Tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo. [638] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce 1- taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya saccāhaṃ nisinno no ca kho methunaṃ dhammaṃ paṭisevinti nisajjāya kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nisinno apica kho nipannoti nipajjāya kāretabbo . @Footnote: 1 Yu. Ma. ca.

--------------------------------------------------------------------------------------------- page435.

Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [639] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya saccāhaṃ nipanno no ca kho methunaṃ dhammaṃ paṭisevinti nipajjāya kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo . Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nipanno apica kho ṭhitoti na kāretabbo. [640] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ vadeyya saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajjinti nisajjāya kāretabbo .pe. nāhaṃ nisinno apica kho nipannoti

--------------------------------------------------------------------------------------------- page436.

Nipajjāya kāretabbo .pe. nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [641] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ vadeyya saccāhaṃ nipanno no ca kho kāyasaṃsaggaṃ samāpajjinti nipajjāya kāretabbo .pe. nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo .pe. nāhaṃ nipanno apica kho ṭhitoti na kāretabbo.


             The Pali Tipitaka in Roman Character Volume 1 page 428-436. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=629&items=13&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=629&items=13&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=627&items=13&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=627&items=13&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=627              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2685              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2685              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :