ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [623]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando    sakyaputto    bhātuno    saddhivihārikassa    bhikkhuno   sāmaṃ
cīvaraṃ   vikappetvā  apaccuddhārakaṃ  1-  paribhuñjati  .  athakho  so  bhikkhu
bhikkhūnaṃ    etamatthaṃ   ārocesi   ayaṃ   āvuso   āyasmā   upanando
sakyaputto     mayhaṃ     sāmaṃ    cīvaraṃ    vikappetvā    apaccuddhārakaṃ
paribhuñjatīti   .   ye   te   bhikkhū   appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā  upanando  sakyaputto
bhikkhussa    sāmaṃ    cīvaraṃ    vikappetvā   apaccuddhārakaṃ   paribhuñjissatīti
.pe.   saccaṃ   kira   tvaṃ   upananda  bhikkhussa  sāmaṃ  cīvaraṃ  vikappetvā
apaccuddhārakaṃ   paribhuñjasīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho
bhagavā    kathaṃ    hi   nāma   tvaṃ   moghapurisa   bhikkhussa   sāmaṃ   cīvaraṃ
vikappetvā      apaccuddhārakaṃ     paribhuñjissasi     netaṃ     moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {623.1}  yo  pana  bhikkhu  bhikkhussa  vā bhikkhuniyā vā sikkhamānāya
vā   sāmaṇerassa   vā   sāmaṇeriyā   vā   sāmaṃ  cīvaraṃ  vikappetvā
apaccuddhārakaṃ paribhuñjeyya pācittiyanti.
@Footnote: 1 Ma. Yu. apaccuddhāraṇaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page407.

[624] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti. Bhikkhussāti aññassa bhikkhussa. {624.1} Bhikkhunī nāma ubhatosaṅghe upasampannā . sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā . sāmaṇero nāma dasasikkhāpadiko . sāmaṇerī nāma dasasikkhāpadikā . sāmanti sayaṃ vikappetvā . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ . vikappanaṃ nāma dve vikappanā sammukhāvikappanā ca parammukhāvikappanā ca . sammukhāvikappanā nāma imaṃ cīvaraṃ tuyhaṃ vikappemi itthannāmassa vāti . parammukhāvikappanā nāma imaṃ cīvaraṃ vikappanatthāya tuyhaṃ dammīti . tena vattabbo ko te mitto vā sandiṭṭho vāti . itthannāmo ca itthannāmo cāti . Tena vattabbo ahaṃ tesaṃ dammi tesaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti . apaccuddhārakaṃ nāma tassa vā adinnaṃ tassa vā avissāsento 1- paribhuñjati āpatti pācittiyassa. [625] Apaccuddhārake apaccuddhārakasaññī paribhuñjati āpatti pācittiyassa . apaccuddhārake vematiko paribhuñjati āpatti pācittiyassa . apaccuddhārake paccuddhārakasaññī paribhuñjati āpatti pācittiyassa . adhiṭṭheti vā vissajjeti vā āpatti dukkaṭassa . paccuddhārake apaccuddhārakasaññī āpatti @Footnote: 1 Ma. avissasanto.

--------------------------------------------------------------------------------------------- page408.

Dukkaṭassa . paccuddhārake vematiko āpatti dukkaṭassa . Paccuddhārake paccuddhārakasaññī anāpatti. [626] Anāpatti so vā deti tassa vā vissāsento 1- paribhuñjati ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. vissasanto.

--------------------------------------------------------------------------------------------- page409.

Dasamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 406-409. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=623&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=623&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=623&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=623&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=623              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9631              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9631              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :