ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [190]   Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati  pubbārāme
migāramātupāsāde  .  tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅgha-
parivuto  nisinno  hoti  .  athakho  bhagavā  tuṇhībhūtaṃ  tuṇhībhūtaṃ  bhikkhusaṅghaṃ
anuviloketvā    bhikkhū    āmantesi    appalāpāyaṃ   bhikkhave   parisā
nippalāpāyaṃ   bhikkhave   parisā   suddhā   sāre   patiṭṭhitā   tathārūpo
@Footnote: 1 Ma. Yu. āsādetabbaṃ. 2 Yu. tvaṃ. 3 Ma. Yu. vimokkhā.

--------------------------------------------------------------------------------------------- page249.

Ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpā parisā dullabhā dassanāyapi lokasmiṃ tathārūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa tathārūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpāya parisāya appampi dinnaṃ bahuṃ hoti bahuṃ dinnaṃ bahutaraṃ tathārūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpaṃ parisaṃ alaṃ yojanagaṇanānipi dassanāya gantuṃ api puṭaṃsenāpi 1- tathārūpo ayaṃ bhikkhave bhikkhusaṅgho santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe devappattā viharanti santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe brahmappattā viharanti santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe āneñjappattā viharanti santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe ariyappattā viharanti. {190.1} Kathañca bhikkhave bhikkhu devappatto hoti idha bhikkhave bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicāranaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati evaṃ kho bhikkhave bhikkhu devappatto hoti. {190.2} Kathañca bhikkhave bhikkhu brahmappatto hoti idha bhikkhave bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati @Footnote: 1 Ma. paṭosenāpi.

--------------------------------------------------------------------------------------------- page250.

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati evaṃ kho bhikkhave bhikkhu brahmappatto hoti. {190.3} Kathañca bhikkhave bhikkhu āneñjappatto hoti idha bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati evaṃ kho bhikkhave bhikkhu āneñjappatto hoti. {190.4} Kathañca bhikkhave bhikkhu ariyappatto hoti idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu ariyappatto hotīti.

--------------------------------------------------------------------------------------------- page251.

Yodhājīvavaggo catuttho. [1]- ----------------


             The Pali Tipitaka in Roman Character Volume 21 page 248-251. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=190&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=190&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=190&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=190&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=190              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9280              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9280              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :