ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [99]  Atha  kho  bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko   udapādi   ahaṃ   kho   pubbe   ākiṇṇo   vihāsiṃ   bhikkhūhi
bhikkhunīhi   upāsakehi   upāsikāhi   rājūhi   rājamahāmattehi   titthiyehi
titthiyasāvakehi    ākiṇṇo    dukkhaṃ    na    phāsu    vihāsiṃ    somhi
etarahi   anākiṇṇo   viharāmi   bhikkhūhi  bhikkhunīhi  upāsakehi  upāsikāhi
rājūhi     rājamahāmattehi    titthiyehi    titthiyasāvakehi    anākiṇṇo
sukhaṃ   phāsu   viharāmīti  .  tassa  3-  kho  hatthināgassa  evaṃ  cetaso
parivitakko   udapādi   ahaṃ   kho   pubbe   ākiṇṇo   vihāsiṃ   hatthīhi
hatthinīhi    hatthikuḷabhehi    hatthicchāpehi    chinnaggāni    ceva   tiṇāni
khādiṃ   obhaggobhaggañca   me  khādiṃsu  āvilāni  ca  pānīyāni  piviṃ  4-
@Footnote: 1 Ma. soṇḍāya ca .  2 Ma. upaṭṭhāpeti .  3 Ma. Yu. tassapi kho.
@4 Ma. apāviṃ Yu. pivāsiṃ.
Ogāhā    ca    me    uttiṇṇassa   hatthiniyo   kāyaṃ   upanighaṃsantiyo
agamaṃsu   ākiṇṇo   dukkhaṃ  na  phāsu  vihāsiṃ  somhi  etarahi  anākiṇṇo
viharāmi   hatthīhi   hatthinīhi   hatthikuḷabhehi   hatthicchāpehi   acchinnaggāni
ceva   tiṇāni   khādāmi   obhaggobhaggañca  me  sākhābhaṅgaṃ  na  khādanti
anāvilāni   ca   pāniyāni   pivāmi   ogāhā  ca  me  uttiṇṇassa  na
hatthiniyo    kāyaṃ    1-    upanighaṃsantiyo   gacchanti   anākiṇṇo   sukhaṃ
phāsu viharāmīti.
     {99.1}  Atha  kho  bhagavā  attano  ca  pavivekaṃ viditvā tassa ca
hatthināgassa    cetasā    cetoparivitakkamaññāya   tāyaṃ   velāyaṃ   imaṃ
udānaṃ udānesi
      etaṃ nāgassa nāgena    īsādantassa hatthino
      sameti cittaṃ cittena      yaṃ 2- eko ramatī vaneti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 135-136. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=99&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=99&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=99&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=99&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=99              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5919              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5919              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :