ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [41]  Tena  kho  pana  samayena  dve  bhikkhuniyo sāketā sāvatthiṃ
addhānamaggapaṭipannā   honti  .  antarāmagge  nadī  taritabbā  hoti .
Athakho   tā   bhikkhuniyo   nāvike  upasaṅkamitvā  etadavocuṃ  sādhu  no
āvuso  tārethāti  .  nāyye  sakkā  ubho  sakiṃ  tāretunti. Eko
ekaṃ   uttāresi   .   uttiṇṇo   uttiṇṇaṃ   dūsesi   .   anuttiṇṇo
anuttiṇṇaṃ    dūsesi   .   tā   pacchā   samāgantvā   pucchiṃsu   kaccisi
ayye  appadhaṃsitāti  .  padhaṃsitamhi  ayye  tvaṃ  panayye  appadhaṃsitāti .
Padhaṃsitamhi  ayyeti  .  athakho  tā  bhikkhuniyo  sāvatthiṃ  gantvā  bhikkhunīnaṃ
etamatthaṃ   ārocesuṃ   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhunī  ekā  nadīpāraṃ
gacchissatīti   .  athakho  tā  bhikkhuniyo  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ .
Bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .pe.   saccaṃ   kira  bhikkhave
bhikkhunī  ekā  nadīpāraṃ  gacchantīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   bhikkhave   bhikkhunī  ekā  nadīpāraṃ  gacchissati
Netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {41.1}  yā  pana  bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā vā
nadīpāraṃ    gaccheyya   ayampi   bhikkhunī   paṭhamāpattikaṃ   dhammaṃ   āpannā
nissāraṇīyaṃ   saṅghādisesanti   .   evañcidaṃ  bhagavatā  bhikkhunīnaṃ  sikkhāpadaṃ
paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 3 page 31-32. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=41&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=41&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=41&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=41&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=41              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10979              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10979              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :