Navamaṃ vanavacchattherāpadānaṃ (549)
[139] |139.251| Imamhi bhaddake kappe brahmabandhu mahāyaso
kassapo nāma nāmena uppajji vadataṃ varo.
|139.252| Tadāhaṃ pabbajitvāna tassa buddhassa sāsane
yāvajīvaṃ caritvāna brahmacaraṃ 1- tato cuto.
|139.253| Tena kammena sukatena cetanāpaṇidhīhi ca
jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ.
|139.254| Tato cuto araññamhi kapoto āsahaṃ tahiṃ
vasate guṇasampanno bhikkhu jhānarato sadā.
|139.255| Mettacitto kāruṇiko sadā pamuditānano
upekkhako mahāvīro appamaññāsu kovido.
|139.256| Vinīvaraṇasaṅkappo sabbasattahitāsayo
vissaṭṭho na cirenāsiṃ tasmiṃ sugatasāvake.
|139.257| Upecca pādamūlamhi nisinnassa tadāssame
kadāci āmisaṃ 2- deti dhammaṃ desesi cekadā.
@Footnote: 1 Ma. brahmacāraṃ. Yu. brahmaceraṃ. 2 Ma. sāmisaṃ.
|139.258| Tadā vipulapemena upāsitvā jinatrajaṃ
tato cuto gato saggaṃ pavāso sagharaṃ yathā.
|139.259| Saggā cuto manussesu nibbatto puññakammunā
agāraṃ chaḍḍayitvāna pabbajiṃ bahuso ahaṃ.
|139.260| Samaṇo tāpaso dijo 1- paribbājo tathevahaṃ
hutvā vasiṃ araññamhi anekasatayo 2- ahaṃ.
|139.261| Pacchime ca bhave dāni ramme kāpilavatthave
vacchagotto dijo tassa jāyāya ahamokkamiṃ.
|139.262| Mātu me dohaḷo āsi tirokucchigatassa me
jāyamānasamīpamhi vanavāsāya nicchayo.
|139.263| Tato me ajani mātā ramaṇīye vanantare
gabbhato nikkhamantaṃ maṃ kāsāyena paṭiggahuṃ.
|139.264| Tato kumāro siddhattho jāto sakyakuladdhajo
tassa mitto piyo āsiṃ saṃvissaṭṭho sumāniyo 3-.
|139.265| Sattasārehi nikkhante 4- ohāya vipulaṃ yasaṃ
ahaṃpi pabbajitvāna himavantaṃ upāgamiṃ.
|139.266| Vanālayaṃ bhāvaniyaṃ kassapaṃ dhutavādakaṃ 5-
disvā sutvā jinuppādaṃ upesiṃ narasārathiṃ.
|139.267| So me dhammaṃ adesesi sabbatthaṃ sampakāsayaṃ
tatohaṃ pabbajitvāna vanameva punokkamaṃ 6-.
@Footnote: 1 Ma. Yu. vippo. 2 Ma. Yu. anekasataso. 3 Yu. sumānigo.
@4 Ma. nikkhanto. 5 Ma. dhutavādikaṃ. 6 Ma. punāgamaṃ. Yu. punāgamiṃ.
|139.268| Tatthappamatto viharaṃ chaḷabhiññā apassayiṃ
aho suladdhalābhomhi sumittenānukampito.
|139.269| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|139.270| Svāgataṃ vata me āsi buddhaseṭṭhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|139.271| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo abhāsitthāti.
Vanavacchattherassa apadānaṃ samattaṃ.
The Pali Tipitaka in Roman Character Volume 33 page 246-248.
http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=139&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=139&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=139&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=139&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=139
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7106
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=7106
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com