ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1319]   Yo   yato   kāmarāgānusayena   ca  paṭighānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayo
so  tato  bhavarāgānusayena  sānusayoti:  natthi  .  yo  vā  pana  yato
bhavarāgānusayena  sānusayo  so  tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena   ca   diṭṭhānusayena   ca  vicikicchānusayena  ca  sānusayoti:
tayo   puggalā  rūpadhātuyā  arūpadhātuyā  te  tato  bhavarāgānusayena  ca
mānānusayena   ca   sānusayā  no  ca  te  tato  kāmarāgānusayena  ca
paṭighānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayā
puthujjano   rūpadhātuyā   arūpadhātuyā   so   tato   bhavarāgānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayo
no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo.
     {1319.1}   Yo   yato  kāmarāgānusayena  ca  paṭighānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayo
so tato avijjānusayena sānusayoti: natthi. Yo vā pana yato avijjānusayena
sānusayo  so  tato  kāmarāgānusayena  ca  paṭighānusayena ca mānānusayena
Ca   diṭṭhānusayena   ca   vicikicchānusayena   ca   sānusayoti:   anāgāmī
dukkhāya   vedanāya   so   tato   avijjānusayena   sānusayo   no  ca
so   tato   kāmarāgānusayena   ca  paṭighānusayena  ca  mānānusayena  ca
diṭṭhānusayena    ca   vicikicchānusayena   ca   sānusayo   sova   puggalo
kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   so   tato
avijjānusayena   ca   mānānusayena   ca   sānusayo  no  ca  so  tato
kāmarāgānusayena     ca     paṭighānusayena    ca    diṭṭhānusayena    ca
vicikicchānusayena   ca   sānusayo  dve  puggalā  rūpadhātuyā  arūpadhātuyā
te   tato   avijjānusayena   ca   mānānusayena  ca  sānusayā  no  ca
te   tato   kāmarāgānusayena   ca  paṭighānusayena  ca  diṭṭhānusayena  ca
vicikicchānusayena   ca   sānusayā   teva   puggalā   kāmadhātuyā   dvīsu
vedanāsu    te    tato   avijjānusayena   ca   kāmarāgānusayena   ca
mānānusayena   ca   sānusayā   no   ca   te  tato  paṭighānusayena  ca
diṭṭhānusayena    ca   vicikicchānusayena   ca   sānusayā   teva   puggalā
dukkhāya   vedanāya   te   tato   avijjānusayena  ca  paṭighānusayena  ca
sānusayā   no   ca  te  tato  kāmarāgānusayena  ca  mānānusayena  ca
diṭṭhānusayena   ca   vicikicchānusayena  ca  sānusayā  puthujjano  rūpadhātuyā
arūpadhātuyā  so  tato  avijjānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena  ca  sānusayo  no  ca  so  tato  kāmarāgānusayena  ca
paṭighānusayena  ca  sānusayo  sova  puggalo  kāmadhātuyā  dvīsu  vedanāsu
So   tato   avijjānusayena  ca  kāmarāgānusayena  ca  mānānusayena  ca
diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayo  no  ca  so  tato
paṭighānusayena   sānusayo   sova  puggalo  dukkhāya  vedanāya  so  tato
avijjānusayena   ca  paṭighānusayena  ca  diṭṭhānusayena  ca  vicikicchānusayena
ca   sānusayo   no  ca  so  tato  kāmarāgānusayena  ca  mānānusayena
ca sānusayo.



             The Pali Tipitaka in Roman Character Volume 38 page 523-525. http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1319&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1319&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1319&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1319&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1319              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :