ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1320]   Yo   yato   kāmarāgānusayena   ca  paṭighānusayena  ca
mānānusayena  ca  diṭṭhānusayena  ca  vicikicchānusayena ca bhavarāgānusayena ca
sānusayo  so  tato  avijjānusayena  sānusayoti:  natthi  .  yo vā pana
yato   avijjānusayena   sānusayo   so   tato   kāmarāgānusayena   ca
paṭighānusayena  ca  mānānusayena  ca  diṭṭhānusayena  ca  vicikicchānusayena ca
bhavarāgānusayena   ca   sānusayoti:   anāgāmī   dukkhāya  vedanāya  so
tato  avijjānusayena  sānusayo  no  ca  so  tato  kāmarāgānusayena ca
paṭighānusayena   ca  mānānusayena  ca  diṭṭhānusayena  ca vicikicchānusayena ca
bhavarāgānusayena   ca   sānusayo   sova   puggalo   kāmadhātuyā   dvīsu
vedanāsu   so   tato   avijjānusayena  ca  mānānusayena  ca  sānusayo
no  ca  so  tato  kāmarāgānusayena  ca  paṭighānusayena  ca diṭṭhānusayena
ca    vicikicchānusayena    ca    bhavarāgānusayena   ca   sānusayo   sova
puggalo  rūpadhātuyā  arūpadhātuyā  so tato avijjānusayena ca mānānusayena
ca  bhavarāgānusayena  ca  sānusayo  no  ca  so  tato  kāmarāgānusayena
Ca   paṭighānusayena   ca  diṭṭhānusayena  ca  vicikicchānusayena  ca  sānusayo
dve   puggalā   rūpadhātuyā   arūpadhātuyā   te   tato  avijjānusayena
ca    mānānusayena    ca   bhavarāgānusayena   ca   sānusayā   no   ca
te   tato   kāmarāgānusayena   ca  paṭighānusayena  ca  diṭṭhānusayena  ca
vicikicchānusayena   ca   sānusayā   teva   puggalā   kāmadhātuyā   dvīsu
vedanāsu  ge  tato  avijjānusayena  ca kāmarāgānusayena ca mānānusayena
ca   sānusayā   no   ca   te   tato  paṭighānusayena  ca  diṭṭhānusayena
ca   vicikicchānusayena   ca  bhavarāgānusayena  ca  sānusayā  teva  puggalā
dukkhāya   vedanāya   te   tato   avijjānusayena  ca  paṭighānusayena  ca
sānusayā   no   ca  te  tato  kāmarāgānusayena  ca  mānānusayena  ca
diṭṭhānusayena   ca   vicikicchānusayena   ca  bhavarāgānusayena  ca  sānusayā
puthujjano   rūpadhātuyā   arūpadhātuyā   so   tato   avijjānusayena   ca
mānānusayena  ca  diṭṭhānusayena  ca  vicikicchānusayena  ca  bhavarāgānusayena
ca   sānusayo   no  ca  so  tato  kāmarāgānusayena  ca  paṭighānusayena
ca   sānusayo   sova  puggalo  kāmadhātuyā  dvīsu  vedanāsu  so  tato
avijjānusayena     ca    kāmarāgānusayena    ca    mānānusayena    ca
diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayo  no  ca  so  tato
paṭighānusayena  ca  bhavarāgānusayena  ca  sānusayo  sova  puggalo  dukkhāya
vedanāya  so  tato  avijjānusayena  ca  paṭighānusayena ca diṭṭhānusayena ca
vicikicchānusayena  ca  sānusayo  no  ca  so  tato  kāmarāgānusayena  ca
Mānānusayena ca bhavarāgānusayena ca sānusayo.
                     Anulomaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 38 page 525-527. http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1320&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1320&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1320&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1320&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1320              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :