ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1320]   Yo   yato   kāmarāgānusayena   ca  paṭighānusayena  ca
mānānusayena  ca  diṭṭhānusayena  ca  vicikicchānusayena ca bhavarāgānusayena ca
sānusayo  so  tato  avijjānusayena  sānusayoti:  natthi  .  yo vā pana
yato   avijjānusayena   sānusayo   so   tato   kāmarāgānusayena   ca
paṭighānusayena  ca  mānānusayena  ca  diṭṭhānusayena  ca  vicikicchānusayena ca
bhavarāgānusayena   ca   sānusayoti:   anāgāmī   dukkhāya  vedanāya  so
tato  avijjānusayena  sānusayo  no  ca  so  tato  kāmarāgānusayena ca
paṭighānusayena   ca  mānānusayena  ca  diṭṭhānusayena  ca vicikicchānusayena ca
bhavarāgānusayena   ca   sānusayo   sova   puggalo   kāmadhātuyā   dvīsu
vedanāsu   so   tato   avijjānusayena  ca  mānānusayena  ca  sānusayo
no  ca  so  tato  kāmarāgānusayena  ca  paṭighānusayena  ca diṭṭhānusayena
ca    vicikicchānusayena    ca    bhavarāgānusayena   ca   sānusayo   sova
puggalo  rūpadhātuyā  arūpadhātuyā  so tato avijjānusayena ca mānānusayena
ca  bhavarāgānusayena  ca  sānusayo  no  ca  so  tato  kāmarāgānusayena

--------------------------------------------------------------------------------------------- page526.

Ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo dve puggalā rūpadhātuyā arūpadhātuyā te tato avijjānusayena ca mānānusayena ca bhavarāgānusayena ca sānusayā no ca te tato kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayā teva puggalā kāmadhātuyā dvīsu vedanāsu ge tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca sānusayā no ca te tato paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayā teva puggalā dukkhāya vedanāya te tato avijjānusayena ca paṭighānusayena ca sānusayā no ca te tato kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayā puthujjano rūpadhātuyā arūpadhātuyā so tato avijjānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo sova puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo no ca so tato paṭighānusayena ca bhavarāgānusayena ca sānusayo sova puggalo dukkhāya vedanāya so tato avijjānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo no ca so tato kāmarāgānusayena ca

--------------------------------------------------------------------------------------------- page527.

Mānānusayena ca bhavarāgānusayena ca sānusayo. Anulomaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 38 page 525-527. http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1320&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1320&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1320&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1320&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1320              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :