ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [244]  Tena  kho  pana  bhikkhave  1-  samayena dīghītissa kosalarañño
kappako   brahmadatte   kāsīraññe   paṭivasati  .  addasā  kho  bhikkhave
dīghītissa    kosalarañño    kappako    dīghītiṃ   kosalarājānaṃ   sapajāpatikaṃ
bārāṇasiyaṃ    aññatarasmiṃ    paccantime    okāse    kumbhakāranivesane
@Footnote: 1 Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page326.

Aññātakavesena paribbājakacchannena paṭivasantaṃ disvāna yena brahmadatto kāsīrājā tenupasaṅkami upasaṅkamitvā brahmadattaṃ kāsīrājānaṃ etadavoca dīghīti deva kosalarājā sapajāpatiko bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasatīti . athakho bhikkhave brahmadatto kāsīrājā manusse āṇāpesi tenahi bhaṇe dīghītiṃ kosalarājānaṃ sapajāpatikaṃ ānethāti . evaṃ devāti kho bhikkhave te manussā brahmadattassa kāsīrañño paṭissuṇitvā dīghītiṃ kosalarājānaṃ sapajāpatikaṃ ānesuṃ. {244.1} Athakho bhikkhave brahmadatto kāsīrājā manusse āṇāpesi tenahi bhaṇe dīghītiṃ kosalarājānaṃ sapajāpatikaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ 1- siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā bilāni nikkhipathāti . evaṃ devāti kho bhikkhave te manussā brahmadattassa kāsīrañño paṭissuṇitvā 2- dīghītiṃ kosalarājānaṃ sapajāpatikaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinenti. {244.2} Athakho bhikkhave dīghāvussa kumārassa etadahosi ciraṃ diṭṭhā 3- kho me mātāpitaro @Footnote: 1 Po. rathiyā rathiyaṃ. Ma. rathikāya rathikaṃ. 2 Po. Ma. Yu. paṭissutvā. @3 Sī. Yu. ciradiṭṭhā.

--------------------------------------------------------------------------------------------- page327.

Yannūnāhaṃ mātāpitaro passeyyanti . athakho bhikkhave dīghāvu kumāro bārāṇasiṃ pavisitvā addasa mātāpitaro daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinente disvāna yena mātāpitaro tenupasaṅkami . addasā kho bhikkhave dīghīti kosalarājā dīghāvuṃ kumāraṃ dūrato va āgacchantaṃ disvāna dīghāvuṃ kumāraṃ etadavoca mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti. {244.3} Evaṃ vutte bhikkhave te manussā dīghītiṃ kosalarājānaṃ etadavocuṃ ummattako ayaṃ dīghīti kosalarājā vippalapati ko imassa dīghāvu kaṃ ayaṃ evamāha mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti . nāhaṃ bhaṇe ummattako vippalapāmi apica yo viññū so vibhāvessatīti . dutiyampi kho bhikkhave .pe. Tatiyampi kho bhikkhave dīghīti kosalarājā dīghāvuṃ kumāraṃ etadavoca mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti. Tatiyampi kho bhikkhave te manussā dīghītiṃ kosalarājānaṃ etadavocuṃ ummattako ayaṃ dīghīti kosalarājā vippalapati ko imassa

--------------------------------------------------------------------------------------------- page328.

Dīghāvu kaṃ ayaṃ evamāha mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti . nāhaṃ bhaṇe ummattako vippalapāmi apica yo viññū so vibhāvessatīti . athakho bhikkhave te manussā dīghītiṃ kosalarājānaṃ sapajāpatikaṃ rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā bilāni nikkhipitvā gumbaṃ ṭhapetvā pakkamiṃsu. {244.4} Athakho bhikkhave dīghāvu kumāro bārāṇasiṃ pavisitvā suraṃ nīharitvā gumbiye pāyesi . yadā te mattā ahesuṃ patitā atha kaṭṭhāni saṅkaḍḍhitvā [1]- mātāpitūnaṃ sarīraṃ citakaṃ āropetvā aggiṃ datvā pañjaliko tikkhattuṃ citakaṃ padakkhiṇaṃ akāsi. {244.5} Tena kho pana bhikkhave samayena brahmadatto kāsīrājā uparipāsādavaragato hoti . addasā kho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ pañjalikaṃ tikkhattuṃ citakaṃ padakkhiṇaṃ karontaṃ disvānassa etadahosi nissaṃsayaṃ kho so manusso dīghītissa kosalarañño ñāti vā sālohito vā aho me anatthako na hi nāma me koci ārocessatīti . athakho bhikkhave dīghāvu kumāro araññaṃ gantvā yāvadatthaṃ kanditvā roditvā vappaṃ 2- puñchitvā bārāṇasiṃ pavisitvā antepurassa sāmantā hatthisālaṃ gantvā hatthācariyaṃ etadavoca icchāmahaṃ ācariya @Footnote: 1 Ma. Yu. citakaṃ karitvā. 2 Ma. khappaṃ.

--------------------------------------------------------------------------------------------- page329.

Sippaṃ sikkhitunti . tenahi bhaṇe māṇavaka sikkhassūti . athakho bhikkhave dīghāvu kumāro rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi vīṇañca vādesi. {244.6} Assosi kho bhikkhave brahmadatto kāsīrājā rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gītaṃ vīṇañca vāditaṃ sutvāna manusse pucchi ko bhaṇe rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi vīṇañca vādesīti . amukassa deva hatthācariyassa antevāsī māṇavako rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi vīṇañca vādesīti . tenahi bhaṇe taṃ māṇavakaṃ ānethāti . Evaṃ devāti kho bhikkhave te manussā brahmadattassa kāsīrañño paṭissuṇitvā dīghāvuṃ kumāraṃ ānesuṃ. {244.7} Athakho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ etadavoca tvaṃ bhaṇe māṇavaka rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi vīṇañca vādesīti . evaṃ devāti . tenahi [1]- bhaṇe māṇavaka gāyassu vīṇañca vādehīti. Evaṃ devāti kho bhikkhave dīghāvu kumāro brahmadattassa kāsīrañño paṭissuṇitvā ārādhāpekkho mañjunā sarena gāyi vīṇañca vādesi . Athakho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ etadavoca tvaṃ bhaṇe māṇavaka maṃ upaṭṭhahāti . evaṃ devāti kho bhikkhave dīghāvu kumāro brahmadattassa kāsīrañño paccassosi . athakho bhikkhave @Footnote: 1 Ma. Yu. tvaṃ.

--------------------------------------------------------------------------------------------- page330.

Dīghāvu kumāro brahmadattassa kāsīrañño pubbuṭṭhāyī ahosi pacchānipātī kiṃkārapaṭissāvī 1- manāpacārī piyavādī . athakho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ nacirasseva abbhantarike 2- vissāsikaṭṭhāne ṭhapesi. {244.8} Athakho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ etadavoca tenahi bhaṇe māṇavaka rathaṃ yojehi migavaṃ gamissāmāti . Evaṃ devāti kho bhikkhave dīghāvu kumāro brahmadattassa kāsīrañño paṭissuṇitvā rathaṃ yojetvā brahmadattaṃ kāsīrājānaṃ etadavoca yutto kho te deva ratho yassadāni kālaṃ maññasīti. {244.9} Athakho bhikkhave brahmadatto kāsīrājā rathaṃ abhirūhi dīghāvu kumāro rathaṃ pesesi . tathā tathā rathaṃ pesesi yathā yathā aññeneva senā agamāsi aññeneva ratho . athakho bhikkhave brahmadatto kāsīrājā dūraṃ gantvā dīghāvuṃ kumāraṃ etadavoca tenahi bhaṇe māṇavaka rathaṃ muñcassu kilantomhi nipajjissāmīti . Evaṃ devāti kho bhikkhave dīghāvu kumāro brahmadattassa kāsīrañño paṭissuṇitvā rathaṃ muñcitvā paṭhaviyaṃ pallaṅkena nisīdi . athakho bhikkhave brahmadatto kāsīrājā dīghāvussa kumārassa ucchaṅge sīsaṃ katvā seyyaṃ kappesi . tassa kilantassa muhuttakeneva niddaṃ okkami . athakho bhikkhave dīghāvussa kumārassa etadahosi ayaṃ kho brahmadatto kāsīrājā bahuno amhākaṃ anatthassa kārako iminā amhākaṃ balañca vāhanañca janapado ca koso ca @Footnote: 1 Po. kiṃkāraṇapaṭissāvī 2 Ma. abbhantarime.

--------------------------------------------------------------------------------------------- page331.

Koṭṭhāgārañca acchinnaṃ iminā ca me mātāpitaro hatā ayaṃ khvassa kālo yohaṃ veraṃ appeyyanti kosiyā khaggaṃ nibbāhi. {244.10} Athakho bhikkhave dīghāvussa kumārassa etadahosi pitā kho maṃ maraṇakāle avaca mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti na kho me taṃ paṭirūpaṃ yohaṃ pitu vacanaṃ atikkameyyanti kosiyā khaggaṃ pavesesi . dutiyampi kho bhikkhave .pe. tatiyampi kho bhikkhave dīghāvussa kumārassa etadahosi ayaṃ kho brahmadatto kāsīrājā bahuno amhākaṃ anatthassa kārako iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ iminā ca me mātāpitaro hatā ayaṃ khvassa kālo yohaṃ veraṃ appeyyanti kosiyā khaggaṃ nibbāhi . tatiyampi kho bhikkhave dīghāvussa kumārassa etadahosi pitā kho maṃ maraṇakāle avaca mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti na kho me taṃ paṭirūpaṃ yohaṃ pitu vacanaṃ atikkameyyanti punadeva kosiyā khaggaṃ pavesesi. {244.11} Athakho bhikkhave brahmadatto kāsīrājā bhīto ubbiggo ussaṅkī utrasto sahasā vuṭṭhāsi . athakho bhikkhave dīghāvu kumāro brahmadattaṃ kāsīrājānaṃ etadavoca kissa

--------------------------------------------------------------------------------------------- page332.

Tvaṃ deva bhīto ubbiggo ussaṅkī utrasto sahasā vuṭṭhāsīti . Idha maṃ bhaṇe māṇavaka dīghītissa kosalarañño putto dīghāvu kumāro supinantena khaggena paripātesi tenāhaṃ bhīto ubbiggo ussaṅkī utrasto sahasā vuṭṭhāsinti . athakho bhikkhave dīghāvu kumāro vāmena hatthena brahmadattassa kāsīrañño sīsaṃ parāmasitvā dakkhiṇena hatthena khaggaṃ nibbāhetvā brahmadattaṃ kāsīrājānaṃ etadavoca ahaṃ kho so deva dīghītissa kosalarañño putto dīghāvu kumāro bahuno tvaṃ amhākaṃ anatthassa kārako tayā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ tayā ca me mātāpitaro hatā ayaṃ khvassa kālo yohaṃ veraṃ appeyyanti. Athakho bhikkhave brahmadatto kāsīrājā dīghāvussa kumārassa pādesu sirasā nipatitvā dīghāvuṃ kumāraṃ etadavoca jīvitaṃ me tāta dīghāvu dehi jīvitaṃ me tāta dīghāvu dehīti . kyāhaṃ ussahāmi devassa jīvitaṃ dātuṃ devo kho me jīvitaṃ dadeyyāti . tenahi tāta dīghāvu tvañceva me jīvitaṃ dehi ahañca te jīvitaṃ dammīti. {244.12} Athakho bhikkhave brahmadatto ca kāsīrājā dīghāvu ca kumāro aññamaññassa jīvitaṃ adaṃsu pāṇiñca aggahesuṃ sapathañca akaṃsu adūhāya 1- . athakho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ etadavoca tenahi tāta dīghāvu rathaṃ @Footnote: 1 Yu. adrūbhāya. Po. Ma. addūbhāya.

--------------------------------------------------------------------------------------------- page333.

Yojehi gamissāmāti . evaṃ devāti kho bhikkhave dīghāvu kumāro brahmadattassa kāsīrañño paṭissuṇitvā rathaṃ yojetvā brahmadattaṃ kāsīrājānaṃ etadavoca yutto kho te deva ratho yassadāni kālaṃ maññasīti . athakho bhikkhave brahmadatto kāsīrājā rathaṃ abhirūhi dīghāvu kumāro rathaṃ pesesi . tathā tathā rathaṃ pesesi yathā yathā nacirasseva senāya samāgacchi . athakho bhikkhave brahmadatto kāsīrājā bārāṇasiṃ pavisitvā amacce pārisajje sannipātāpetvā etadavoca sace bhaṇe dīghītissa kosalarañño puttaṃ dīghāvuṃ kumāraṃ passeyyātha kinti taṃ 1- kareyyāthāti . Ekacce amaccā 2- evamāhaṃsu mayaṃ deva hatthe chindeyyāma mayaṃ deva pāde chindeyyāma mayaṃ deva hatthapāde chindeyyāma mayaṃ deva kaṇṇe chindeyyāma mayaṃ deva nāsaṃ chindeyyāma mayaṃ deva kaṇṇanāsaṃ chindeyyāma mayaṃ deva sīsaṃ chindeyyāmāti . Ayaṃ kho so bhaṇe dīghītissa kosalarañño putto dīghāvu kumāro nāyaṃ labbhā kiñci kātuṃ iminā ca me jīvitaṃ dinnaṃ mayā ca imassa jīvitaṃ dinnanti. {244.13} Athakho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ etadavoca yaṃ kho tāta dīghāvu pitā maraṇakāle avaca mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti kinte pitā sandhāya avacāti . yaṃ kho @Footnote: 1 Ma. Yu. naṃ. 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page334.

Me deva pitā maraṇakāle avaca mā dīghanti mā ciraṃ veraṃ akāsīti imaṃ kho me deva pitā maraṇakāle avaca mā dīghanti yaṃ kho me deva pitā maraṇakāle avaca mā rassanti mā khippaṃ mittehi bhijjitthāti imaṃ kho me deva pitā maraṇakāle avaca mā rassanti yaṃ kho me deva pitā maraṇakāle avaca na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti devena me mātāpitaro hatāti sacāhaṃ devaṃ jīvitā voropeyyaṃ ye devassa atthakāmā te maṃ jīvitā voropeyyuṃ ye me atthakāmā te te jīvitā voropeyyuṃ evantaṃ veraṃ verena na vūpasameyya idāni ca pana me devena jīvitaṃ dinnaṃ mayā ca devassa jīvitaṃ dinnaṃ evantaṃ veraṃ averena vūpasantaṃ imaṃ kho me deva pitā maraṇakāle avaca na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti. {244.14} Athakho bhikkhave brahmadatto kāsīrājā acchariyaṃ vata bho abbhutaṃ vata bho yāva paṇḍito ayaṃ dīghāvu kumāro yatra hi nāma pituno saṅkhittena bhāsitassa vitthārena atthaṃ ājānissatīti pettikaṃ balañca vāhanañca janapadañca kosañca koṭṭhāgārañca paṭipādesi dhītarañca adāsi . tesaṃ hi nāma bhikkhave rājūnaṃ ādinnadaṇḍānaṃ ādinnasatthānaṃ evarūpaṃ khantisoraccaṃ bhavissatīti . idha kho pana taṃ

--------------------------------------------------------------------------------------------- page335.

Bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cāti.


             The Pali Tipitaka in Roman Character Volume 5 page 325-335. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=244&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=244&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=244&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=244&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=244              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :