ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [79]  Atthi  sīha  pariyāyo  yena  maṃ  pariyāyena sammā vadamāno
vadeyya    akiriyavādo   samaṇo   gotamo   akiriyāya   dhammaṃ   deseti
tena   ca   sāvake   vinetīti   .   atthi   sīha   pariyāyo  yena  maṃ
pariyāyena   sammā   vadamāno   vadeyya   kiriyavādo   samaṇo  gotamo
kiriyāya   dhammaṃ   deseti   tena   ca  sāvake  vinetīti  .  atthi  sīha
pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  ucchedavādo
samaṇo    gotamo   ucchedāya   dhammaṃ   deseti   tena   ca   sāvake
vinetīti   .   atthi   sīha   pariyāyo   yena   maṃ   pariyāyena  sammā
vadamāno    vadeyya   jegucchī   samaṇo   gotamo   jegucchitāya   dhammaṃ
deseti tena ca sāvake vinetīti.
     {79.1}   Atthi   sīha   pariyāyo   yena  maṃ  pariyāyena  sammā
vadamāno    vadeyya    venayiko    samaṇo   gotamo   vinayāya   dhammaṃ
deseti  tena  ca  sāvake  vinetīti  .  atthi  sīha  pariyāyo  yena  maṃ
pariyāyena    sammā    vadamāno   vadeyya   tapassī   samaṇo   gotamo
tapassitāya  dhammaṃ  deseti  tena  ca sāvake vinetīti. Atthi sīha pariyāyo
yena   maṃ   pariyāyena   sammā   vadamāno   vadeyya  apagabbho  samaṇo
gotamo  apagabbhatāya  dhammaṃ  deseti  tena  ca  sāvake  vinetīti. Atthi
@Footnote: 1 Sī. vādānupāto.
Sīha   pariyāyo   yena   maṃ   pariyāyena   sammā   vadamāno   vadeyya
assattho   samaṇo   gotamo   assāsāya   dhammaṃ   deseti   tena   ca
sāvake vinetīti.
     {79.2}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno   vadeyye   akiriyavādo   samaṇo   gotamo   akiriyāya  dhammaṃ
deseti   tena   ca   sāvake  vinetīti  .  ahañhi  sīha  akiriyaṃ  vadāmi
kāyaduccaritassa      vacīduccaritassa      manoduccaritassa     anekavihitānaṃ
pāpakānaṃ    akusalānaṃ    dhammānaṃ    akiriyaṃ   vadāmi   ayaṃ   kho   sīha
pariyāyo   yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  akiriyavādo
samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti.
     {79.3}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno    vadeyya    kiriyavādo   samaṇo   gotamo   kiriyāya   dhammaṃ
deseti   tena   ca   sāvake   vinetīti  .  ahañhi  sīha  kiriyaṃ  vadāmi
kāyasucaritassa    vacīsucaritassa    manosucaritassa    anekavihitānaṃ   kusalānaṃ
dhammānaṃ   kiriyaṃ   vadāmi  ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena
sammā    vadamāno   vadeyya   kiriyavādo   samaṇo   gotamo   kiriyāya
dhammaṃ deseti tena ca sāvake vinetīti.
     {79.4}  Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno
vadeyya  ucchedavādo  samaṇo  gotamo  ucchedāya  dhammaṃ  deseti  tena
ca  sāvake  vinetīti . Ahañhi sīha ucchedaṃ vadāmi rāgassa dosassa mohassa
anekavihitānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   ucchedaṃ   vadāmi   ayaṃ
Kho   sīha   pariyāyo   yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya
ucchedavādo    samaṇo   gotamo   ucchedāya   dhammaṃ   deseti   tena
ca sāvake vinetīti.
     {79.5}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno    vadeyya   jegucchī   samaṇo   gotamo   jegucchitāya   dhammaṃ
deseti   tena   ca   sāvake   vinetīti   .   ahañhi   sīha  jigucchāmi
kāyaduccaritena      vacīduccaritena      manoduccaritena     anekavihitānaṃ
pāpakānaṃ    akusalānaṃ    dhammānaṃ    samāpattiyā    jigucchitāya    dhammaṃ
desemi  ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā vadamāno
vadeyya   jegucchī   samaṇo   gotamo  jegucchitāya  dhammaṃ  deseti  tena
ca sāvake vinetīti.
     {79.6}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno   vadeyya   venayiko  samaṇo  gotamo  vinayāya  dhammaṃ  deseti
tena   ca   sāvake   vinetīti  .  ahañhi  sīha  vinayāya  dhammaṃ  desemi
rāgassa    dosassa    mohassa    anekavihitānaṃ    pāpakānaṃ   akusalānaṃ
dhammānaṃ   vinayāya   dhammaṃ   desemi  ayaṃ  kho  sīha  pariyāyo  yena  maṃ
pariyāyena   sammā   vadamāno   vadeyya   venayiko   samaṇo   gotamo
vinayāya dhammaṃ deseti tena ca sāvake vinetīti.
     {79.7}   Katamo   ca   sīha   pariyāyo   yena   maṃ  pariyāyena
sammā    vadamāno    vadeyya   tapassī   samaṇo   gotamo   tapassitāya
dhammaṃ   deseti   tena   ca   sāvake   vinetīti   .   tapanīyāhaṃ   sīha
pāpake     akusale     dhamme    vadāmi    kāyaduccaritaṃ    vacīduccaritaṃ
manoduccaritaṃ     yassa    kho    sīha    tapanīyā    pāpakā    akusalā
Dhammā     pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṃ    katā
āyatiṃ     anuppādadhammā     tamahaṃ    tapassīti    vadāmi    tathāgatassa
kho   sīha   tapanīyā   pāpakā   akusalā   dhammā   pahīnā  ucchinnamūlā
tālāvatthukatā    anabhāvaṃ   katā   āyatiṃ   anuppādadhammā   ayaṃ   kho
sīha   pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  tapassī
samaṇo gotamo tapassitāya dhammaṃ deseti tena ca sāvake vinetīti.
     {79.8}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno   vadeyya   apagabbho   samaṇo   gotamo   apagabbhatāya   dhammaṃ
deseti  tena  ca  sāvake  vinetīti  .  yassa kho sīha āyatiṃ gabbhaseyyā
punabbhavābhinibbatti    pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṃ
katā   āyatiṃ   anuppādadhammā   tamahaṃ   apagabbhoti   vadāmi  tathāgatassa
kho   sīha   āyatiṃ   gabbhaseyyā  punabbhavābhinibbatti  pahīnā  ucchinnamūlā
tālāvatthukatā   anabhāvaṃ   katā   āyatiṃ  anuppādadhammā  ayaṃ  kho  sīha
pariyāyo   yena   maṃ   pariyāyena  sammā  vadamāno  vadeyya  apagabbho
samaṇo gotamo apagabbhatāya dhammaṃ deseti tena ca sāvake vinetīti.
     {79.9}  Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno
vadeyya  assattho  samaṇo gotamo assāsāya dhammaṃ deseti tena ca sāvake
vinetīti  .  ahañhi  sīha  assattho  paramena assāsena assāsāya ca dhammaṃ
desemi  tena  ca  sāvake vinemi ayaṃ kho sīha pariyāyo yena maṃ pariyāyena
Sammā   vadamāno  vadeyya  assattho  samaṇo  gotamo  assāsāya  dhammaṃ
deseti tena ca sāvake vinetīti.



             The Pali Tipitaka in Roman Character Volume 5 page 100-104. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=79&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=79&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=79&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=79&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=79              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4045              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4045              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :