ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [406] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {406.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ

--------------------------------------------------------------------------------------------- page191.

Āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi . so parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi. {406.2} So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . so parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi . So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ

--------------------------------------------------------------------------------------------- page192.

Yācati . yadi saṅghassa pattakallaṃ saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikasseyya. Esā ñatti. {406.3} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. {406.4} So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭīkassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi. {406.5} So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi. {406.6} So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi . so mānattaṃ caranto

--------------------------------------------------------------------------------------------- page193.

Antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yācati . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassati . yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanā so tuṇhassa yassa nakkhamati so bhāseyya. {406.7} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 6 page 190-193. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=406&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=406&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=406&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=406&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=406              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :