ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [414] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {414.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji
Sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    so    saṅghaṃ   ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ  yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ
adāsi.
     {414.2}  So  parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā   ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāci    .   saṅgho   udāyiṃ   bhikkhuṃ   antarā   ekissā   āpattiyā
sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi.
     {414.3}   So   parivutthaparivāso   mānattāraho  antarā  ekaṃ
āpattiṃ   āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāci   .   saṅgho   udāyiṃ  bhikkhuṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya    mūlāya   paṭikassi   .   so   parivutthaparivāso   saṅghaṃ
tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ   yāci   .   saṅgho  udāyissa
bhikkhuno    tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ   adāsi   .   so
mānattaṃ    caranto    antarā   ekaṃ   āpattiṃ   āpajji   sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā   ekissā  āpattiyā
sañcetanikāya        sukkavisaṭṭhiyā        appaṭicchannāya       mūlāya
paṭikassanaṃ    yāci    .   saṅgho   udāyiṃ   bhikkhuṃ   antarā   ekissā
Āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassi   .   so   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   appaṭicchannāya   chārattaṃ   mānattaṃ   yāci   .   saṅgho
udāyissa    bhikkhuno    antarā   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi.
     {414.4}   So   ciṇṇamānatto   abbhānāraho   antarā   ekaṃ
āpattiṃ   āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya  mūlāya  paṭikassanaṃ  yāci  .  saṅgho  udāyiṃ  bhikkhuṃ antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya  paṭikassi  .  so  saṅghaṃ  antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā   appaṭicchannāya   chārattaṃ   mānattaṃ   yāci   .   saṅgho
udāyissa    bhikkhuno    antarā   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā    appaṭicchannāya   chārattaṃ   mānattaṃ   adāsi   .   so
ciṇṇamānatto   saṅghaṃ   abbhānaṃ   yācati   .   yadi   saṅghassa  pattakallaṃ
saṅgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti.
     {414.5}  Suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    .pe.   so
ciṇṇamānatto  saṅghaṃ  abbhānaṃ  yācati  .  saṅgho  udāyiṃ  bhikkhuṃ abbheti.
Yassāyasmato   khamati   udāyissa   bhikkhuno  abbhānaṃ  so  tuṇhassa  yassa
nakkhamati so bhāseyya.
     {414.6}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.   abbhīto  saṅghena  udāyi  bhikkhu  khamati  saṅghassa  tasmā
tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 198-201. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=414&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=414&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=414&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=414&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=414              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :