ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [419]  Evañca  pana  bhikkhave mūlāya paṭikassitabbo. Tena bhikkhave
udāyinā   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ  āpajjiṃ
sañcetanikaṃ    sukkavisaṭṭhiṃ    pakkhapaṭicchannaṃ    sohaṃ    saṅghaṃ    ekissā
āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā   pakkhapaṭicchannāya  pakkhaparivāsaṃ
yāciṃ    tassa    me    saṅgho   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā     pakkhapaṭicchannāya     pakkhaparivāsaṃ     adāsi     sohaṃ
parivasanto   antarā   ekaṃ   āpattiṃ   āpajjiṃ  sañcetanikaṃ  sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ   sohaṃ   bhante   saṅghaṃ   antarā  ekissā  āpattiyā
sañcetanikāya       sukkavisaṭṭhiyā       pañcāhapaṭicchannāya      mūlāya
paṭikassanaṃ yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā.



             The Pali Tipitaka in Roman Character Volume 6 page 203. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=419&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=419&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=419&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=419&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=419              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :