ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1167]  Katīhi  nu  kho  bhante  aṅgehi  samannāgato bhikkhu saṅghe
voharanto   bahujanākanto   ca   hoti  bahujanāmanāpo  ca  bahujanārucito
cāti   .   pañcahupāli   aṅgehi  samannāgato  bhikkhu  saṅghe  voharanto
bahujanākanto   ca   hoti   bahujanāmanāpo   ca   bahujanārucito   ca .
Katamehi   pañcahi   .   ussitamantī   ca   hoti   nissitajappī  ca  na  ca
bhāsānusandhikusalo    hoti    na   yathādhamme   yathāvinaye   yathāpattiyā
codetā   hoti   na   yathādhamme   yathāvinaye   yathāpattiyā  kāretā
hoti   .   imehi  kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu  saṅghe
voharanto bahujanākanto ca hoti bahujanāmanāpo ca bahujanārucito ca.
     {1167.1}   Pañcahupāli   aṅgehi   samannāgato   bhikkhu   saṅghe
voharanto  bahujanakanto  ca  hoti  bahujanamanāpo  ca  bahujanarucito  ca .
Katamehi   pañcahi   .   na   ussitamantī   ca   hoti  na  nissitajappī  ca
bhāsānusandhikusalo    ca    hoti   yathādhamme   yathāvinaye   yathāpattiyā
codetā  hoti  yathādhamme  yathāvinaye  yathāpattiyā  kāretā  hoti .
Imehi   kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu  saṅghe  voharanto
bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito ca.
     {1167.2}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
bhikkhu   saṅghe   voharanto   bahujanākanto   ca   hoti   bahujanāmanāpo
Ca   bahujanārucito   ca   .   katamehi   pañcahi   .  ussādetā  hoti
apasādetā    hoti    adhammaṃ    gaṇhāti   dhammaṃ   paṭibāhati   samphañca
bahuṃ bhāsati.
     {1167.3}   Imehi  kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu
saṅghe    voharanto    bahujanākanto   ca   hoti   bahujanāmanāpo   ca
bahujanārucito   ca   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  saṅghe
voharanto   bahujanakanto   ca   hoti   bahujanamanāpo   ca   bahujanarucito
ca   .   katamehi   pañcahi   .  na  ussādetā  hoti  na  apasādetā
hoti   dhammaṃ   gaṇhāti   adhammaṃ  paṭibāhati  samphañca  na  bahuṃ  bhāsati .
Imehi   kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu  saṅghe  voharanto
bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito ca.
     {1167.4}  Aparehipi  upāli  pañcahaṅgehi samannāgato bhikkhu saṅghe
voharanto   bahujanākanto   ca   hoti  bahujanāmanāpo  ca  bahujanārucito
ca   .   katamehi   pañcahi  .  pasayha  vattā  1-  hoti  anokāsakammaṃ
kārāpetvā  vattā  1-  hoti  na  yathādhamme  yathāvinaye  yathāpattiyā
codetā   hoti   na   yathādhamme   yathāvinaye   yathāpattiyā  kāretā
hoti   na   yathādiṭṭhiyā   byākatā   hoti   .   imehi   kho  upāli
pañcahaṅgehi    samannāgato   bhikkhu   saṅghe   voharanto   bahujanākanto
ca    hoti   bahujanāmanāpo   ca   bahujanārucito   ca   .   pañcahupāli
aṅgehi    samannāgato   bhikkhu   saṅghe   voharanto   bahujanakanto   ca
hoti   bahujanamanāpo   ca   bahujanarucito   ca   .   katamehi  pañcahi .
@Footnote: 1 Po. Ma. Yu. pavattā.
Na   pasayha   vattā   hoti   okāsakammaṃ   kārāpetvā  vattā  hoti
yathādhamme    yathāvinaye    yathāpattiyā   codetā   hoti   yathādhamme
yathāvinaye    yathāpattiyā    kāretā   hoti   yathādiṭṭhiyā   byākatā
hoti   .   imehi  kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu  saṅghe
voharanto   bahujanakanto   ca   hoti   bahujanamanāpo   ca   bahujanarucito
cāti.



             The Pali Tipitaka in Roman Character Volume 8 page 451-453. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=1167&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=1167&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1167&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1167&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1167              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :