ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [803]  Ekaṃ  samayaṃ  āyasmā  sabhiyo  kaccāno  ñātike  viharati
giñjakāvasathe   .   atha   kho   vacchagotto   paribbājako  yenāyasmā
sabhiyo      kaccāno     tenupasaṅkami     upasaṅkamitvā     āyasmatā
sabhiyena    kaccānena    saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā    ekamantaṃ    nisīdi    .    ekamantaṃ    nisinno   kho
vacchagotto    paribbājako    āyasmantaṃ   sabhiyaṃ   kaccānaṃ   etadavoca
kiṃ   nu  kho  bho  kaccāna  hoti  tathāgato  paraṃ  maraṇāti  .  abyākataṃ
kho   etaṃ   vaccha  bhagavatā  hoti  tathāgato  paraṃ  maraṇāti  .  kiṃ  pana
ko   kaccāna   na   hoti   tathāgato   paraṃ  maraṇāti  .  etampi  kho
vaccha   abyākataṃ   bhagavatā   na   hoti   tathāgato   paraṃ   maraṇāti .
Kiṃ   nu   kho   bho   kaccāna   hoti  ca  na  ca  hoti  tathāgato  paraṃ
maraṇāti   .   abyākataṃ   kho   etaṃ  vaccha  bhagavatā  hoti  ca  na  ca
hoti   tathāgato   paraṃ   maraṇāti   .   kiṃ   pana  bho  kaccāna   neva
hoti   na   na   hoti   tathāgato   paraṃ   maraṇāti   .   etampi  kho
vaccha   abyākataṃ   bhagavatā   neva   hoti   na   na   hoti   tathāgato
paraṃ   maraṇāti   .    kiṃ   nu   kho   bho   kaccāna   hoti  tathāgato
paraṃ     maraṇāti     iti     puṭṭho     samāno     abyākataṃ    kho
etaṃ     vaccha     bhagavatā     hoti     tathāgato    paraṃ    maraṇāti
Vadesi   .   kiṃ   pana  bho  kaccāna  na  hoti  tathāgato  paraṃ  maraṇāti
iti   puṭṭho   samāno   abyākataṃ   kho   etaṃ   vaccha   bhagavatā   na
hoti   tathāgato   paraṃ   maraṇāti  vadesi  .  kiṃ  nu  kho  bho  kaccāna
hoti   ca   na  ca  hoti  tathāgato  paraṃ  maraṇāti  iti  puṭṭho  samāno
abyākataṃ   kho  etaṃ  vaccha  bhagavatā  hoti  ca  na  ca  hoti  tathāgato
paraṃ   maraṇāti   vadesi   .  kiṃ  pana  bho  kaccāna  neva  hoti  na  na
hoti   tathāgato   paraṃ   maraṇāti   iti   puṭṭho  samāno  etampi  kho
vaccha   abyākataṃ   bhagavatā   neva   hoti  na  na  hoti  tathāgato  paraṃ
maraṇāti   vadesi   .   ko  nu  kho  bho  kaccāna  hetu  ko  paccayo
yenetaṃ   abyākataṃ   samaṇena   gotamenāti   .   yo  ca  vaccha  hetu
yo   ca   paccayo   paññāpanāya   rūpīti   vā   arūpīti   vā   saññīti
vā   asaññīti   vā   nevasaññināsaññīti   vā   so   ca   hetu   so
ca   paccayo   sabbena   sabbaṃ  sabbathā  sabbaṃ  aparisesaṃ  nirujjheyya .
Kena    naṃ    paññāpayamāno   paññapeyya   rūpīti   vā   arūpīti   vā
saññīti    vā   asaññīti   vā   nevasaññināsaññīti   vāti   .   kīvaciraṃ
pabbajitosi   bho   kaccānāti   .  na  ciraṃ  āvuso  tīṇi  vassānīti .
Yassapassa     āvuso     ettakena     1-    ettakameva    taṃpassa
bahu ko pana vādo evaṃ 2- abhikkanteti. Ekādasamaṃ.
                    Abyākatasaṃyuttaṃ samattaṃ.
@Footnote: 1 Ma. Yu. etamettakena. 2 Yu. eva.
                        Tassuddānaṃ
         khemā therī anurādho              sārīputtāti 1- koṭṭhito
         moggallāno ca vaccho ca     kutuhalasālānando
         sabhiyo ekādasamanti.
                Saḷāyatanavaggasaṃyuttaṃ samattaṃ 2-.
                        Tassuddānaṃ
         saḷāyatanavedanā                  mātugāmo jambukhādako
         sāmaṇḍako moggallāno   citto gāmaṇyasaṅkhataṃ 3-
         abyākatanti dasa cāti 4-.
                      -----------
@Footnote: 1 Ma. Yu. sārīputtoti. 2 Ma. saḷāyatanavaggo catuttho. 3 Ma. Yu. gāmaṇi
@saṅkhataṃ .  4 Ma. Yu. dasadhāti.


             The Pali Tipitaka in Roman Character Volume 18 page 487-489. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9888              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9888              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=803&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=292              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=803              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3864              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3864              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]