ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page339.

Pasadakampanavaggo dutiyo [1136] Savatthiyam . pubbe 1- me bhikkhave sambodhaya 2- anabhisambuddhassa bodhisattasseva sato etadahosi ko nu kho hetu ko paccayo iddhipadabhavanayati. [1137] Tassa mayham bhikkhave etadahosi idha bhikkhu 3- chandasamadhipadhanasankharasamannagatam iddhipadam bhaveti iti me chando na ca atilino bhavissati na ca atipaggahito bhavissati na ca ajjhattam sankhitto bhavissati na ca bahiddha vikkhitto bhavissati pacchapure sanni ca viharati yatha pure tatha paccha yatha paccha tatha pure yatha adho tatha uddham yatha uddham tatha adho yatha diva tatha rattim yatha rattim tatha diva iti vivatena cetasa apariyonaddhena [4]- sappabhasam cittam bhaveti. [1138] Viriyasamadhipadhanasankharasamannagatam iddhipadam bhaveti iti me viriyam na ca atilinam bhavissati na ca atipaggahitam bhavissati na ca ajjhattam sankhittam bhavissati na ca bahiddha vikkhittam bhavissati pacchapure sanni ca viharati yatha pure tatha paccha yatha paccha tatha pure yatha adho tatha uddham yatha uddham tatha adho yatha diva tatha rattim yatha rattim tatha diva iti vivatena cetasa apariyonaddhena sappabhasam cittam bhaveti. @Footnote: 1 Ma. Yu. pubbeva. 2 Ma. sambodha. 3 Yu. bhikkhave. 4 Yu. cetasa.

--------------------------------------------------------------------------------------------- page340.

[1139] Cittasamadhipadhanasankharasamannagatam iddhipadam bhaveti iti me cittam na ca atilinam bhavissati na ca atipaggahitam bhavissati na ca ajjhattam sankhittam bhavissati na ca bahiddha vikkhittam bhavissati pacchapure sanni ca viharati yatha pure tatha paccha yatha paccha tatha pure yatha adho tatha uddham yatha uddham tatha adho yatha diva tatha rattim yatha rattim tatha diva iti vivatena cetasa apariyonaddhena sappabhasam cittam bhaveti. [1140] Vimamsasamadhipadhanasankharasamannagatam iddhipadam bhaveti iti me vimamsa na ca atilina bhavissati na ca atipaggahita bhavissati na ca ajjhattam sankhitta bhavissati na ca bahiddha vikkhitta bhavissati pacchapure sanni ca viharati yatha pure tatha paccha yatha paccha tatha pure yatha adho tatha uddham yatha uddham tatha adho yatha diva tatha rattim yatha rattim tatha diva iti vivatena cetasa apariyonaddhena sappabhasam cittam bhaveti. [1141] Evam bhavitesu kho bhikkhu catusu iddhipadesu evam bahulikatesu anekavihitam iddhividham paccanubhoti ekopi hutva bahudha hoti bahudhapi hutva eko hoti avibhavam tirobhavam tirokuddam tiropakaram tiropabbatam asajjamano gacchati seyyathapi akase pathaviyapi ummujjanimmujjam karoti seyyathapi udake udakepi abhijjamane 1- gacchati seyyathapi pathaviyam akasepi pallankena kamati 2- @Footnote: 1 Yu. udake abhijjamano. 2 Yu. cankamati.

--------------------------------------------------------------------------------------------- page341.

Seyyathapi pakkhi sakuno imepi candimasuriye evammahiddhike evam mahanubhave panina paramasati 1- parimajjati yava brahmalokapi kayena vasam vatteti 2-. [1142] Evam bhavitesu kho bhikkhu catusu iddhipadesu evam bahulikatesu dibbaya sotadhatuya visuddhaya atikkantamanusikaya ubho sadde sunati dibbe ca manuse ca ye 3- dure santike vati 4-. [1143] Evam bhavitesu kho bhikkhu catusu iddhipadesu evam bahulikatesu parasattanam parapuggalanam cetasa ceto paricca janati 5- saragam va cittam saragam cittanti pajanati vitaragam va cittam vitaragam cittanti pajanati sadosam va cittam sadosam cittanti pajanati vitadosam va cittam vitadosam cittanti pajanati samoham va cittam samoham cittanti pajanati vitamoham va cittam vitamoham cittanti pajanati sankhittam va cittam sankhittam cittanti pajanati vikkhittam va cittam vikkhittam cittanti pajanati mahaggatam va cittam mahaggatam cittanti pajanati amahaggatam va cittam amahaggatam cittanti pajanati sauttaram va cittam sauttaram cittanti pajanati anuttaram va cittam anuttaram cittanti pajanati samahitam 6- va cittam samahitam cittanti pajanati asamahitam 7- va cittam asamahitam cittanti pajanati vimuttam 8- va cittam vimuttam cittanti pajanati avimuttam 9- va cittam avimuttam cittanti pajanati. @Footnote: 1 Ma. Yu. parimasati. 2 Yu. pavatteti. 3 Ma. ayam patho natthi. 4 Ma. @cati. 5 Ma. Yu. pajanati. 6-7 Yu. asamahitam -- samahitam. 8-9 Yu. @avimuttam -- vimuttam.

--------------------------------------------------------------------------------------------- page342.

[1144] Evam bhavitesu kho bhikkhu catusu iddhipadesu evam bahulikatesu anekavihitam pubbenivasam anussarati . seyyathidam . ekampi jatim dvepi jatiyo tissopi jatiyo catassopi jatiyo pancapi jatiyo dasapi jatiyo visampi jatiyo timsampi jatiyo cattalisampi jatiyo pannasampi jatiyo jatisatampi jatisahassampi jatisatasahassampi anekepi samvattakappe anekepi vivattakappe anekepi samvattavivattakappe amutrasim evamnamo evamgotto evamvanno evamaharo evamsukhadukkhapatisamvedi evamayupariyanto so tato cuto amutra udapadim 1- tatrapasim 2- evamnamo evamgotto evamvanno evamaharo evamsukhadukkhapatisamvedi evamayupariyanto so tato cuto idhupapannoti iti sakaram sauddesam anekavihitam pubbenivasam anussarati. [1145] Evam bhavitesu kho bhikkhu catusu iddhipadesu evam bahulikatesu dibbena cakkhuna visuddhe atikkantamanusakena satte passati cavamane upapajjamane hine panite suvanne dubbanne sugate duggate yathakammupage satte pajanati ime vata bhonto satta kayaduccaritena samannagata vaciduccaritena samannagata manoduccaritena samannagata ariyanam upavadaka micchaditthika micchaditthikammasamadana te kayassa bheda parammana apayam duggatim vinipatam nirayam upapanna ime va 3- pana bhonto satta kayasucaritena samannagata vacisucaritena samannagata manosucaritena samannagata @Footnote: 1 Yu. uppadim. 2 Ma. tatrapasim. Yu. tatravasim. 3 Yu. kho.

--------------------------------------------------------------------------------------------- page343.

Ariyanam anupavadaka sammaditthika sammaditthikammasamadana te kayassa bheda parammarana sugatim saggam lokam upapannati iti dibbena cakkhuna visuddhena atikkantamanusakena satte passati cavamane upapajjamane hine panite suvanne dubbanne sugate duggate yathakammupage satte pajanati. [1146] Evam bhavitesu kho bhikkhu catusu iddhipadesu evam bahulikatesu asavanam khaya anasavam cetovimuttim pannavimuttim dittheva dhamme sayam abhinna sacchikatva upasampajja viharatiti.


             The Pali Tipitaka in Roman Character Volume 19 page 339-343. https://84000.org/tipitaka/read/roman_read.php?B=19&A=6574&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=6574&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1136&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=265              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1136              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7254              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7254              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]