ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [526]   87   Sādhikamidaṃ  bhikkhave  diyaḍḍhasikkhāpadasataṃ  anvaḍḍhamāsaṃ
uddesaṃ   āgacchati   yattha   atthakāmā   kulaputtā  sikkhanti  .  tisso
imā   bhikkhave   sikkhā   yatthetaṃ   sabbaṃ   samodhānaṃ   gacchati   katamā
tisso    adhisīlasikkhā    adhicittasikkhā    adhipaññāsikkhā    imā   kho
bhikkhave tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati.
     {526.1} Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattasokārī
@Footnote: 1 Yu. so .  2 Po. aññaṃ vimuttassa.

--------------------------------------------------------------------------------------------- page298.

Paññāya mattasokārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu so tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. {526.2} Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattasokārī paññāya mattasokārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu so tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. {526.3} Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya mattasokārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī

--------------------------------------------------------------------------------------------- page299.

Anāvattidhammo tasmā lokā. {526.4} Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati iti kho bhikkhave padesaṃ padesakārī ārādheti paripūraṃ paripūrakārī avañjhānitvevāhaṃ 1- bhikkhave sikkhāpadāni vadāmīti.


             The Pali Tipitaka in Roman Character Volume 20 page 297-299. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6274&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6274&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=526&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=131              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=526              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5601              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5601              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]