ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [10]  Cattārome  bhikkhave  yogā  katame  cattāro  kāmayogo
bhavayogo   diṭṭhiyogo  avijjāyogo  .  katamo  ca  bhikkhave  kāmayogo
idha   bhikkhave   ekacco   kāmānaṃ   samudayañca  atthaṅgamañca  assādañca
ādīnavañca    nissaraṇañca    yathābhūtaṃ    nappajānāti    tassa    kāmānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   nappajānato   yo  kāmesu  kāmarāgo  kāmanandi  kāmasineho
kāmamucchā    kāmapipāsā    kāmapariḷāho    kāmajjhosānaṃ   kāmataṇhā
sānuseti ayaṃ vuccati bhikkhave kāmayogo. Iti kāmayogo.
     {10.1}  Bhavayogo  ca  kathaṃ  hoti  idha  bhikkhave  ekacco bhavānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ     nappajānāti    tassa    bhavānaṃ    samudayañca    atthaṅgamañca
assādañca      ādīnavañca     nissaraṇañca     yathābhūtaṃ     nappajānato
yo   bhavesu   bhavarāgo   bhavanandi   bhavasineho   bhavamucchā   bhavapipāsā
bhavapariḷāho     bhavajjhosānaṃ    bhavataṇhā    sānuseti    ayaṃ    vuccati
bhikkhave bhavayogo. Iti kāmayogo bhavayogo.
     {10.2}  Diṭṭhiyogo  ca  kathaṃ  hoti  idha  bhikkhave ekacco diṭṭhīnaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ     nappajānāti    tassa    diṭṭhīnaṃ    samudayañca    atthaṅgamañca
assādañca    ādīnavañca    nissaraṇañca    yathābhūtaṃ    nappajānato   yo
diṭṭhīsu   diṭṭhirāgo   diṭṭhinandi   diṭṭhisineho   diṭṭhimucchā  diṭṭhipipāsā
diṭṭhipariḷāho    diṭṭhijjhosānaṃ    diṭṭhitaṇhā    sānuseti   ayaṃ   vuccati
bhikkhave diṭṭhiyogo. Iti kāmayogo bhavayogo diṭṭhiyogo.
     {10.3}  Avijjāyogo  ca  kathaṃ  hoti  idha bhikkhave ekacco channaṃ
phassāyatanānaṃ     samudayañca     atthaṅgamañca    assādañca    ādīnavañca
nissaraṇañca    yathābhūtaṃ    nappajānāti    tassa    channaṃ    phassāyatanānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ    nappajānato   yā   chasu   phassāyatanesu   avijjā   aññāṇaṃ
sānuseti  ayaṃ  vuccati  bhikkhave  avijjāyogo . Iti kāmayogo bhavayogo
diṭṭhiyogo   avijjāyogo   .   sampayutto   1-   pāpakehi  akusalehi
dhammehi     saṅkilesikehi    ponobbhavikehi    sadarehi    dukkhavipākehi
āyatiṃjātijarāmaraṇikehi    tasmā    ayogakkhemīti   vuccati   ime   kho
bhikkhave cattāro yogā.
     {10.4}   Cattārome   bhikkhave   visaṃyogā   katame   cattāro
kāmayogavisaṃyogo          bhavayogavisaṃyogo          diṭṭhiyogavisaṃyogo
avijjāyogavisaṃyogo    .    katamo    ca   bhikkhave   kāmayogavisaṃyogo
idha     bhikkhave     ekacco     kāmānaṃ    samudayañca    atthaṅgamañca
assādañca      ādīnavañca      nissaraṇañca      yathābhūtaṃ     pajānāti
tassa    kāmānaṃ    samudayañca    atthaṅgamañca    assādañca   ādīnavañca
nissaraṇañca   yathābhūtaṃ   pajānato   yo   kāmesu   kāmarāgo  kāmanandi
kāmasineho    kāmamucchā    kāmapipāsā   kāmapariḷāho   kāmajjhosānaṃ
kāmataṇhā   sā   nānuseti  ayaṃ  vuccati  bhikkhave  kāmayogavisaṃyogo .
Iti kāmayogavisaṃyogo.
     {10.5}    Bhavayogavisaṃyogo    ca   kathaṃ   hoti   idha   bhikkhave
ekacco      bhavānaṃ      samudayañca      atthaṅgamañca      assādañca
ādīnavañca     nissaraṇañca     yathābhūtaṃ     pajānāti    tassa    bhavānaṃ
samudayañca         atthaṅgamañca         assādañca         ādīnavañca
@Footnote: 1 Ma. Yu. saṃyutto.
Nissaraṇañca    yathābhūtaṃ    pajānato   yo   bhavesu   bhavarāgo   bhavanandi
bhavasineho     bhavamucchā     bhavapipāsā     bhavapariḷāho    bhavajjhosānaṃ
bhavataṇhā   sā   nānuseti   ayaṃ   vuccati  bhikkhave  bhavayogavisaṃyogo .
Iti kāmayogavisaṃyogo bhavayogavisaṃyogo.
     {10.6}  Diṭṭhiyogavisaṃyogo  ca  kathaṃ  hoti  idha  bhikkhave ekacco
diṭṭhīnaṃ      samudayañca      atthaṅgamañca      assādañca     ādīnavañca
nissaraṇañca     yathābhūtaṃ     pajānāti     tassa     diṭṭhīnaṃ    samudayañca
atthaṅgamañca      assādañca     ādīnavañca     nissaraṇañca     yathābhūtaṃ
pajānato   yo   diṭṭhīsu   diṭṭhirāgo  diṭṭhinandi  diṭṭhisineho  diṭṭhimucchā
diṭṭhipipāsā        diṭṭhipariḷāho       diṭṭhijjhosānaṃ       diṭṭhitaṇhā
sā   nānuseti   ayaṃ   vuccati   bhikkhave   diṭṭhiyogavisaṃyogo   .   iti
kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo.
     {10.7}  Avijjāyogavisaṃyogo  ca  kathaṃ  hoti idha bhikkhave ekacco
channaṃ      phassāyatanānaṃ      samudayañca     atthaṅgamañca     assādañca
ādīnavañca     nissaraṇañca     yathābhūtaṃ     pajānāti     tassa    channaṃ
phassāyatanānaṃ     samudayañca     atthaṅgamañca    assādañca    ādīnavañca
nissaraṇañca    yathābhūtaṃ   pajānato   yā   chasu   phassāyatanesu   avijjā
aññāṇaṃ   sā   nānuseti  ayaṃ  vuccati  bhikkhave  avijjāyogavisaṃyogo .
Iti      kāmayogavisaṃyogo      bhavayogavisaṃyogo      diṭṭhiyogavisaṃyogo
avijjāyogavisaṃyogo    .    visaṃyutto   pāpakehi   akusalehi   dhammehi
saṅkilesikehi        ponobbhavikehi       sadarehi       dukkhavipākehi
āyatiṃjātijarāmaraṇikehi   tasmā   yogakkhemīti   vuccati   .   ime  kho
bhikkhave cattāro visaṃyogāti.
         Kāmayogena saṃyuttā         bhavayogena cūbhayaṃ
         diṭṭhiyogena saṃyuttā         avijjāya purakkhatā
         sattā gacchanti saṃsāraṃ      jātimaraṇagāmino.
         Ye ca kāme pariññāya        bhavayogañca sabbaso
         diṭṭhiyogaṃ samūhacca           avijjañca virājayaṃ
         sabbayogavisaṃyuttā           te ve yogātigā 1- munīti.
                    Bhaṇḍagāmavaggo paṭhamo
                        tassuddānaṃ
         anubuddhaṃ papatitaṃ              dvekhataṃ anusotapañcamaṃ
         appassuto ca sobhenti (vesārajjaṃ) taṇhāyogena te dasāti.
                       ---------



             The Pali Tipitaka in Roman Character Volume 21 page 13-16. https://84000.org/tipitaka/read/roman_read.php?B=21&A=249              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=249              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=10&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=10              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6658              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6658              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]