ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

                    Anuttariyavaggo tatiyo
     [292]   21-  Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  sāmagāmake
pokkharaṇiyāyaṃ   .   atha   kho  aññatarā  devatā  abhikkantāya  rattiyā
abhikkantavaṇṇā   kevalakappaṃ   pokkharaṇiyaṃ   obhāsetvā   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi
ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavantaṃ  etadavoca  tayo me bhante
dhammā   bhikkhuno   parihānāya   saṃvattanti   katame   tayo  kammārāmatā
@Footnote: 1 Ma. nissāraṇīyaṃ .  2 Ma. soppamacchā ca .  3 Ma. dve honti maraṇassatīti.
@Yu. cāti.

--------------------------------------------------------------------------------------------- page345.

Bhassārāmatā niddārāmatā ime kho bhante tayo dhammā bhikkhuno parihānāya saṃvattantīti . idamavoca sā devatā . samanuñño satthā ahosi . athakho sā devatā samanuñño me satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ pokkharaṇiyaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho bhikkhave sā devatā maṃ etadavoca tayo me bhante dhammā bhikkhuno parihānāya saṃvattanti katame tayo kammārāmatā bhassārāmatā niddārāmatā ime kho bhante tayo dhammā bhikkhuno parihānāya saṃvattantīti . idamavoca bhikkhave sā devatā idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi . tesaṃ vo bhikkhave alābhā tesaṃ dulladdhaṃ ye vo devatāpi jānanti 1- kusalehi dhammehi parihāyamāne. {292.1} Aparepi bhikkhave tayo parihāniye dhamme desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca katame ca bhikkhave tayo parihāniyā dhammā saṅgaṇikārāmatā dovacassatā pāpamittatā ime kho bhikkhave tayo parihāniyā dhammā ye hi keci bhikkhave atītamaddhānaṃ parihāyiṃsu kusalehi dhammehi sabbe te @Footnote: 1 Po. khamanti.

--------------------------------------------------------------------------------------------- page346.

Imeheva chahi dhammehi parihāyiṃsu kusalehi dhammehi ye 1- hi keci bhikkhave anāgatamaddhānaṃ parihāyissanti kusalehi dhammehi sabbe te imeheva chahi dhammehi parihāyissanti kusalehi dhammehi ye 1- hi keci bhikkhave etarahi parihāyanti kusalehi dhammehi sabbe te imeheva chahi dhammehi parihāyanti kusalehi dhammehīti.


             The Pali Tipitaka in Roman Character Volume 22 page 344-346. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7254&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7254&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=292&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=272              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=292              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2430              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2430              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]