ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [305]   34   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .  atha  kho  āyasmato  mahāmoggallānassa
rahogatassa   paṭisallīnassa  evaṃ  cetaso  parivitakko  udapādi  katamesānaṃ
devānaṃ   evaṃ  ñāṇaṃ  hoti  sotāpannāmha  1-  avinipātadhammā  niyatā
sambodhiparāyanāti  .  tena  kho  pana  samayena  tisso  nāma bhikkhu adhunā
@Footnote: 1 Ma. sotāpannā nāma. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page371.

Kālakato aññataraṃ brahmalokaṃ upapanno hoti . tatrapi naṃ evaṃ jānanti tisso brahmā mahiddhiko mahānubhāvoti . atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ 1- vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi . addasā kho tisso brahmā āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ 2- disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca ehi kho mārisa moggallāna svāgataṃ mārisa moggallāna cirassaṃ kho mārisa moggallāna imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīda mārisa moggallāna idamāsanaṃ paññattanti . nisīdi kho āyasmā mahāmoggallāno paññatte āsane . tissopi [3]- brahmā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho tissaṃ brahmānaṃ āyasmā mahāmoggallāno etadavoca katamesānaṃ kho tissa devānaṃ evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti. {305.1} Cātummahārājikānaṃ kho mārisa moggallāna devānaṃ evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti . Sabbesaññeva nu kho tissa cātummahārājikānaṃ devānaṃ evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti . Na kho mārisa moggallāna sabbesaṃ cātummahārājikānaṃ devānaṃ evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti . @Footnote: 1 Po. Ma. samiñ ... . 2 Po. āgataṃ . 3 Po. Ma. khosaddo dissati.

--------------------------------------------------------------------------------------------- page372.

Ye kho 1- te mārisa moggallāna cātummahārājikā devā buddhe aveccappasādena asamannāgatā dhamme aveccappasādena asamannāgatā saṅghe aveccappasādena asamannāgatā ariyakantehi sīlehi asamannāgatā tesaṃ na 2- evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti . ye ca kho te mārisa moggallāna cātummahārājikā devā buddhe aveccappasādena samannāgatā dhamme aveccappasādena samannāgatā saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā tesaṃ evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti. {305.2} Cātummahārājikānaññeva nu kho tissa devānaṃ evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti udāhu tāvatiṃsānampi devānaṃ .pe. yāmānampi devānaṃ tusitānampi devānaṃ nimmānaratīnampi devānaṃ paranimmitavasavattīnampi devānaṃ evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti . Paranimmitavasavattīnampi kho mārisa moggallāna devānaṃ evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti. {305.3} Sabbesaññeva nu kho tissa paranimmitavasavattīnaṃ devānaṃ evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti. Na kho mārisa moggallāna sabbesaññeva 3- paranimmitavasavattīnaṃ 4- evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā @Footnote: 1 Po. ye ca kho . 2 Ma. na tesaṃ devānaṃ . 3 Ma. Yu. evasaddo natthi. @4 Ma. Yu. devānanti dissati.

--------------------------------------------------------------------------------------------- page373.

Niyatā sambodhiparāyanāti . ye kho te mārisa moggallāna paranimmitavasavattino 1- devā buddhe aveccappasādena asamannāgatā dhamme aveccappasādena asamannāgatā saṅghe aveccappasādena asamannāgatā ariyakantehi sīlehi asamannāgatā na tesaṃ devānaṃ evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti . ye ca kho te mārisa moggallāna paranimmitavasavattino devā buddhe aveccappasādena samannāgatā dhamme aveccappasādena samannāgatā saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā tesaṃ evaṃ ñāṇaṃ hoti sotāpannāmha avinipātadhammā niyatā sambodhiparāyanāti . atha kho āyasmā mahāmoggallāno tissassa brahmuno bhāsitaṃ abhinanditvā anumoditvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya 2- evameva brahmaloke antarahito jetavane pāturahosīti.


             The Pali Tipitaka in Roman Character Volume 22 page 370-373. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7797&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7797&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=305&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=285              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=305              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2595              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2595              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]