ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [64]   Yato   kho   bhikkhave   rañño   paccantimaṃ  nagaraṃ  sattahi
nagaraparikkhārehi   suparikkhataṃ   hoti   catunnañca   āhārānaṃ   nikāmalābhī
hoti   akicchalābhī   akasiralābhī   idaṃ  vuccati  bhikkhave  rañño  paccantimaṃ
nagaraṃ   akaraṇīyaṃ   bāhirehi   paccatthikehi  paccāmittehi  katamehi  sattahi
nagaraparikkhārehi   suparikkhataṃ   hoti   idha   bhikkhave   rañño  paccantime
nagare  esikā  hoti  gambhīranemā  sunikhātā  acalā  asampavedhī  iminā
paṭhamena   nagaraparikkhārena   suparikkhataṃ   hoti   rañño   paccantimaṃ  nagaraṃ

--------------------------------------------------------------------------------------------- page108.

Abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. {64.1} Puna caparaṃ bhikkhave rañño paccantime nagare parikkhā hoti gambhīrā ceva vitthatā ca iminā dutiyena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. {64.2} Puna caparaṃ bhikkhave rañño paccantime nagare anupariyāyapatho hoti ucco ceva vitthato ca iminā tatiyena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. {64.3} Puna caparaṃ bhikkhave rañño paccantime nagare bahuṃ āvudhaṃ sannicitaṃ hoti salākañceva jevanikañca iminā catutthena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. {64.4} Puna caparaṃ bhikkhave rañño paccantime nagare bahu balakāyo paṭivasati seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā papphālikā 1- cammayodhino dāsakaputtā iminā pañcamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. {64.5} Puna caparaṃ bhikkhave rañño paccantime nagare dovāriko hoti paṇḍito byatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā iminā chaṭṭhena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. {64.6} Puna caparaṃ bhikkhave rañño paccantime nagare pākāro hoti ucco ceva @Footnote: 1 Ma. ayaṃ pāṭho natthi. evamuparipi.

--------------------------------------------------------------------------------------------- page109.

Vitthato ca vāsanalepanasampanno ca iminā sattamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya. Imehi sattahi nagaraparikkhārehi suparikkhataṃ hoti. {64.7} Katamesaṃ catunnaṃ āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī idha bhikkhave rañño paccantime nagare bahu tiṇakaṭṭhodakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya . puna caparaṃ bhikkhave rañño paccantime nagare bahuṃ sāliyavakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya . puna caparaṃ bhikkhave rañño paccantime nagare bahuṃ tilamuggamāsāparaṇṇaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya . puna caparaṃ bhikkhave rañño paccantime nagare bahuṃ bhesajjaṃ sannicitaṃ hoti seyyathīdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya . imesaṃ catunnaṃ āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī yato kho bhikkhave rañño paccantimaṃ nagaraṃ sattahi nagaraparikkhārehi suparikkhataṃ hoti catunnañca āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī idaṃ vuccati bhikkhave rañño paccantimaṃ nagaraṃ akaraṇīyaṃ bāhirehi paccatthikehi paccāmittehi . evameva kho bhikkhave yato ariyasāvako sattahi saddhammehi samannāgato hoti catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī

--------------------------------------------------------------------------------------------- page110.

Hoti akicchalābhī akasiralābhī ayaṃ vuccati bhikkhave ariyasāvako akaraṇīyo mārassa akaraṇīyo pāpimato. {64.8} Katamehi sattahi saddhammehi samannāgato hoti seyyathāpi bhikkhave rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavedhī abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya evameva kho bhikkhave ariyasāvako saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā .pe. buddho bhagavāti saddhesiko bhikkhave ariyasāvako akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharati iminā paṭhamena saddhammena samannāgato hoti. {64.9} Seyyathāpi bhikkhave rañño paccantime nagare parikkhā hoti gambhīrā ceva vitthatā ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya evameva kho bhikkhave ariyasāvako hirimā hoti hiriyati kāyaduccaritena vacīduccaritena manoduccaritena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā hirīparikkho [1]- bhikkhave ariyasāvako akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharati iminā dutiyena saddhammena samannāgato hoti. {64.10} Seyyathāpi bhikkhave rañño paccantime nagare anupariyāyapatho hoti ucco ceva vitthato ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya evameva kho bhikkhave ariyasāvako ottappī hoti ottappati kāyaduccaritena vacīduccaritena manoduccaritena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ottappapariyāyapatho @Footnote: 1 Ma. kho.

--------------------------------------------------------------------------------------------- page111.

Bhikkhave ariyasāvako akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharati iminā tatiyena saddhammena samannāgato hoti. {64.11} Seyyathāpi bhikkhave rañño paccantime nagare bahuṃ āvudhaṃ sannicitaṃ hoti salākañceva jevanikañca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya evameva kho bhikkhave ariyasāvako bahussuto hoti .pe. Diṭṭhiyā suppaṭividdhā sutāvudho bhikkhave ariyasāvako akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharati iminā catutthena saddhammena samannāgato hoti. {64.12} Seyyathāpi bhikkhave rañño paccantime nagare bahu balakāyo paṭivasati seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā papphālikā cammayodhino dāsakaputtā abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya evameva kho bhikkhave ariyasāvako āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu viriyabalakāyo bhikkhave ariyasāvako akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharati iminā pañcamena saddhammena samannāgato hoti. {64.13} Seyyathāpi bhikkhave rañño paccantime nagare dovāriko hoti paṇḍito byatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā abbhantarānaṃ guttiyā bāhirānaṃ

--------------------------------------------------------------------------------------------- page112.

Paṭighātāya evameva kho bhikkhave ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā satidovāriko bhikkhave ariyasāvako akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharati iminā chaṭṭhena saddhammena samannāgato hoti. {64.14} Seyyathāpi bhikkhave rañño paccantime nagare pākāro hoti ucco ceva vitthato ca vāsanalepanasampanno ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya evameva kho bhikkhave ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā paññāvāsanalepanasampanno bhikkhave ariyasāvako akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharati iminā sattamena saddhammena samannāgato hoti. Imehi sattahi saddhammehi samannāgato hoti. {64.15} Katamesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī seyyathāpi bhikkhave rañño paccantime nagare bahuṃ tiṇakaṭṭhodakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya evameva kho bhikkhave ariyasāvako vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa. {64.16} Seyyathāpi bhikkhave rañño paccantime nagare bahuṃ sāliyavakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya

--------------------------------------------------------------------------------------------- page113.

Bāhirānaṃ paṭighātāya evameva kho bhikkhave ariyasāvako vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa. {64.17} Seyyathāpi bhikkhave rañño paccantime nagare bahuṃ tilamuggamāsāparaṇṇaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya evameva kho bhikkhave ariyasāvako pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa. {64.18} Seyyathāpi bhikkhave rañño paccantime nagare bahuṃ bhesajjaṃ sannicitaṃ hoti seyyathīdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya evameva kho bhikkhave ariyasāvako sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa . imesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī yato kho bhikkhave ariyasāvako imehi sattahi saddhammehi samannāgato hoti imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī ayaṃ vuccati bhikkhave ariyasāvako akaraṇīyo mārassa akaraṇīyo pāpimatoti.


             The Pali Tipitaka in Roman Character Volume 23 page 107-113. https://84000.org/tipitaka/read/roman_read.php?B=23&A=2290&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=2290&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=64&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=64              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4465              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4465              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]