ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [21]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate.
Tatra   kho   bhagavā  bhikkhū  āmantesi  satta  vo  bhikkhave  aparihāniye
dhamme   desessāmi   taṃ   suṇātha   sādhukaṃ  manasikarotha  bhāsissāmīti .
Evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca
katame   ca   bhikkhave   satta   aparihāniyā  dhammā  yāvakīvañca  bhikkhave
@Footnote: 1 Ma. brāhmaṇa .   2 Ma. desesiṃ.

--------------------------------------------------------------------------------------------- page22.

Bhikkhū abhiṇhasannipātā bhavissanti sannipātabahulā vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni . yāvakīvañca bhikkhave bhikkhū samaggā sannipatissanti samaggā vuṭṭhahissanti samaggā saṅghakaraṇīyāni karissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. {21.1} Yāvakīvañca bhikkhave bhikkhū appaññattaṃ na paññāpessanti paññattaṃ na samucchindissanti yathāpaññattesu sikkhāpadesu samādāya vattissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. {21.2} Yāvakīvañca bhikkhave bhikkhū ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te sakkarissanti garukarissanti mānessanti pūjessanti tesañca sotabbaṃ maññissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. {21.3} Yāvakīvañca bhikkhave bhikkhū uppannāya taṇhāya ponobbhavikāya no 1- vasaṃ gacchissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. {21.4} Yāvakīvañca bhikkhave bhikkhū āraññakesu senāsanesu sāpekkhā bhavissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. {21.5} Yāvakīvañca bhikkhave bhikkhū paccattaññeva satiṃ upaṭṭhapessanti kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ āgatā ca pesalā sabrahmacārī phāsuṃ vihareyyunti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni. {21.6} Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti vuḍḍhiyeva bhikkhave @Footnote: 1 Ma. na.

--------------------------------------------------------------------------------------------- page23.

Bhikkhūnaṃ pāṭikaṅkhā no parihānīti.


             The Pali Tipitaka in Roman Character Volume 23 page 21-23. https://84000.org/tipitaka/read/roman_read.php?B=23&A=452&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=452&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=21&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=21              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3850              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3850              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]