ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                    Uposathavaggo pañcamo
     [131]  41  Evamme  sutaṃ  .  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho  bhagavā   bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā etadavoca
     {131.1}    aṭṭhaṅgasamannāgato   bhikkhave   uposatho   upavuttho
mahapphalo  hoti  mahānisaṃso  mahājutiko  mahāvipphāro . Kathaṃ upavuttho ca
bhikkhave   aṭṭhaṅgasamannāgato   uposatho   mahapphalo   hoti   mahānisaṃso
mahājutiko   mahāvipphāro   idha  bhikkhave  ariyasāvako  iti  paṭisañcikkhati
yāvajīvaṃ    arahanto    pāṇātipātaṃ   pahāya   pāṇātipātā   paṭiviratā
nihitadaṇḍā    nihitasatthā    lajjī   dayāpannā   sabbapāṇabhūtahitānukampino
viharanti   ahaṃpajja   imañca   rattiṃ   imañca   divasaṃ  pāṇātipātaṃ  pahāya
pāṇātipātā    paṭivirato   nihitadaṇḍo   nihitasattho   lajjī   dayāpanno
@Footnote: 1 Ma. nānūpapattiyo .  2 Ma. kiriyaṃ dve sappurisā abhisando vipāko cāti.

--------------------------------------------------------------------------------------------- page254.

Sabbapāṇabhūtahitānukampī viharāmi imināpaṅgena 1- arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā paṭhamena aṅgena samannāgato hoti .pe. {131.2} Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti ahaṃpajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti .pe. {131.3} Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā ahaṃpajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti .pe. {131.4} Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā ṭhetā paccayikā avisaṃvādakā lokassa ahaṃpajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho ṭheto paccayiko avisaṃvādako lokassa imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti .pe. {131.5} Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā @Footnote: 1 Sī. Yu. imināpi aṅgena. evamuparipi.

--------------------------------------------------------------------------------------------- page255.

Ahaṃpajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti .pe. {131.6} Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā ahaṃpajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti .pe. {131.7} Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandha- vilepanadhāraṇamaṇḍanavibhūsanaṭṭhānaṃ 1- pahāya naccagītavāditavisūka- dassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā ahaṃpajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassana- mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānaṃ pahāya naccagīta- vāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā sattamena aṅgena samannāgato hoti .pe. {131.8} Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasantharake vā ahaṃpajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasantharake vā imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti . Evaṃ upavuttho kho bhikkhave aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti. @Footnote: 1 aṅ. tika. 20/272 nacca... dassanā mālā....


             The Pali Tipitaka in Roman Character Volume 23 page 253-255. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5405&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5405&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=131&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=114              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=131              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]