ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [226]  22  Tayo  ca  bhikkhave  assakhaḷuṅke  desessāmi tayo ca
purisakhaḷuṅke  tayo  ca  assasadasse  tayo  ca  purisasadasse tayo ca bhadde
assājāniye tayo ca bhadde purisājāniye taṃ suṇātha.
     {226.1}  Katame ca bhikkhave tayo assakhaḷuṅkā idha bhikkhave ekacco
assakhaḷuṅko     javasampanno     hoti     navaṇṇasampanno    naāroha-
pariṇāhasampanno  idha  pana  bhikkhave  ekacco  assakhaḷuṅko  javasampanno
ca   hoti  vaṇṇasampanno  ca  naārohapariṇāhasampanno  idha  pana  bhikkhave
ekacco    assakhaḷuṅko   javasampanno   ca   hoti   vaṇṇasampanno   ca
ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assakhaḷuṅkā.

--------------------------------------------------------------------------------------------- page410.

{226.2} Katame ca bhikkhave tayo purisakhaḷuṅkā idha bhikkhave ekacco purisakhaḷuṅko javasampanno hoti navaṇṇasampanno naāroha- pariṇāhasampanno idha pana bhikkhave ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca naārohapariṇāhasampanno idha pana bhikkhave ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. {226.3} Kathañca bhikkhave purisakhaḷuṅko javasampanno hoti navaṇṇasampanno naārohapariṇāhasampanno idha pana bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti idamassa javasmiṃ vadāmi abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti no vissajjeti idamassa na vaṇṇasmiṃ vadāmi na kho pana lābhī hoti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ idamassa na ārohapariṇāhasmiṃ vadāmi evaṃ kho bhikkhave purisakhaḷuṅko javasampanno hoti navaṇṇasampanno naārohapariṇāhasampanno. {226.4} Kathañca bhikkhave purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca naārohapariṇāhasampanno idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti idamassa javasmiṃ vadāmi abhidhamme kho pana abhivinaye

--------------------------------------------------------------------------------------------- page411.

Pañhaṃ puṭṭho vissajjeti no saṃsādeti idamassa vaṇṇasmiṃ vadāmi na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānaṃ idamassa na ārohapariṇāhasmiṃ vadāmi evaṃ kho bhikkhave purisakhaḷuṅko javasampanno hoti vaṇṇasampanno ca naārohapariṇāhasampanno. {226.5} Kathañca bhikkhave purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti idamassa javasmiṃ vadāmi abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti idamassa vaṇṇasmiṃ vadāmi lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ idamassa ārohapariṇāhasmiṃ vadāmi evaṃ kho bhikkhave purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo purisakhaḷuṅkā. {226.6} Katame ca bhikkhave tayo assasadassā idha bhikkhave ekacco assasadasso .pe. javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assasadassā. {226.7} Katame ca bhikkhave tayo purisasadassā idha bhikkhave ekacco purisasadasso .pe. javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca

--------------------------------------------------------------------------------------------- page412.

{226.8} Kathañca bhikkhave purisasadasso .p. Javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā idamassa javasmiṃ vadāmi abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti idamassa vaṇṇasmiṃ vadāmi lābhī kho pana hoti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ idamassa ārohapariṇāhasmiṃ vadāmi evaṃ kho bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca . ime kho bhikkhave tayo purisasadassā. {226.9} Katame ca bhikkhave tayo bhaddā assājāniyā idha bhikkhave ekacco bhaddo assājāniyo .pe. javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca . ime kho bhikkhave tayo bhaddā assājāniyā. {226.10} Katame ca bhikkhave tayo bhaddā purisājāniyā idha bhikkhave ekacco bhaddo purisājāniyo .pe. javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. {226.11} Kathañca bhikkhave bhaddo purisājāniyo .pe. Javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca idha bhikkhave bhaddo purisājāniyo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ

--------------------------------------------------------------------------------------------- page413.

Diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati idamassa javasmiṃ vadāmi abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti idamassa vaṇṇasmiṃ vadāmi lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ idamassa ārohapariṇāhasmiṃ vadāmi evaṃ kho bhikkhave bhaddo purisājāniyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo bhaddā purisājāniyāti.


             The Pali Tipitaka in Roman Character Volume 23 page 409-413. https://84000.org/tipitaka/read/roman_read.php?B=23&A=8653&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=8653&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=226&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=185              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=226              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6847              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6847              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]