ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [29]  Yavata  bhikkhave  kasikosala  yavata  ranno  pasenadissa
kosalassa    vijitam    raja   tattha   pasenadi   kosalo   aggamakkhayati
@Footnote: 1 Ma. sankhittena bhasitasu mahapanhasu .  2 Ma. Yu. ayam saddo natthi. 3 Ma. nam.
Rannopi   kho   bhikkhave  pasenadissa  kosalassa  attheva  annathattam  atthi
viparinamo   evam  passam  bhikkhave  sutava  ariyasavako  tasmimpi  nibbindati
tasmim nibbindanto agge virajjati pageva hinasmim
     {29.1}   yavata   bhikkhave  candimasuriya  pariharanti  disa  bhanti
virocamana    tava    sahassadhaloko   tasmim   sahassadhaloke   sahassam
candanam    sahassam    suriyanam    sahassam    sinerupabbatarajanam    sahassam
jambudipanam    sahassam    amaragoyananam    sahassam    uttarakurunam   sahassam
pubbavidehanam   cattari   mahasamuddasahassani   cattari  maharajasahassani
sahassam    catummaharajikanam    sahassam    tavatimsanam   sahassam   yamanam
sahassam    tusitanam   [1]-   sahassam   brahmalokanam   yavata   bhikkhave
sahassalokadhatu   mahabrahma   tattha   aggamakkhayati  mahabrahmunopi  kho
bhikkhave  attheva  annathattam  atthi  viparinamo  evam  passam bhikkhave sutava
ariyasavako   tasmimpi   nibbindati   tasmim   nibbindanto   agge  virajjati
pageva hinasmim.
     {29.2}  Hoti so bhikkhave samayo yam ayam loko samvattati samvattamane
bhikkhave  loke  yebhuyyena  satta  abhassaravattanika  bhavanti  te  tattha
honti  manomaya  pitibhakkha  sayampabha  antalikkhe  cara  subhatthayino  ciram
dighamaddhanam   titthanti   samvattamane   bhikkhave  loke  abhassara  deva
aggamakkhayati   abhassaranampi  kho   bhikkhave  devanam  attheva  annathattam
atthi   viparinamo   evam   passam   bhikkhave  sutava  ariyasavako  tasmimpi
@Footnote: 1 Po. sahassam nimmanaratinam sahassam paranimmitavasavattinam.
Nibbindati tasmim nibbindanto agge virajjati pageva hinasminti.
     {29.3}    Dasayimani    bhikkhave   kasinayatanani   katamani   dasa
pathavikasinameko    sanjanati   uddham   adho   tiriyam   advayam   appamanam
apokasinameko   sanjanati   ...   tejokasinameko  sanjanati  ...
Vayokasinameko   sanjanati   ...   nilakasinameko   sanjanati   ...
Pitakasinameko   sanjanati   ...   lohitakasinameko   sanjanati   ...
Odatakasinameko   sanjanati  ...  akasakasinameko  sanjanati  ...
Vinnanakasinameko     sanjanati     uddham     adho    tiriyam    advayam
appamanam    imani    kho    bhikkhave   dasa   kasinayatanani   etadaggam
bhikkhave    imesam    dasannam    kasinayatananam   yadidam   vinnanakasinameko
sanjanati   uddham   adho   tiriyam   advayam  appamanam  evamsanninopi  kho
bhikkhave   santi   satta   evamsanninampi   kho  bhikkhave  sattanam  attheva
annathattam   atthi   viparinamo  evam  passam  bhikkhave  sutava  ariyasavako
tasmimpi nibbindati tasmim nibbindanto agge virajjati pageva hinasmim.
     {29.4}    Atthimani   bhikkhave   abhibhayatanani   katamani   attha
ajjhattam    rupasanni    eko    bahiddha    rupani   passati   parittani
suvannadubbannani    tani    abhibhuyya    janami    passamiti   evamsanni
hoti   idam   pathamam   abhibhayatanam   ajjhattam    rupasanni   eko  bahiddha
rupani    passati    appamanani    suvannadubbannani    tani    abhibhuyya
janami   passamiti   evamsanni   hoti  idam  dutiyam  abhibhayatanam   ajjhattam
arupasanni   eko   bahiddha   rupani  passati  parittani  suvannadubbannani
Tani  abhibhuyya  janami  passamiti  evamsanni  hoti  idam  tatiyam abhibhayatanam
ajjhattam    arupasanni   eko   bahiddha   rupani   passati   appamanani
suvannadubbannani    tani    abhibhuyya    janami    passamiti   evamsanni
hoti   idam   catuttham   abhibhayatanam    ajjhattam  arupasanni  eko  bahiddha
rupani    passati    nilani    nilavannani    nilanidassanani   nilanibhasani
seyyathapi    nama    ummarapuppham    1-   nilam   nilavannam   nilanidassanam
nilanibhasam   seyyathapi  vapana  tam  vattham  baranaseyyakam  ubhatobhagavimattham
nilam    nilavannam    nilanidassanam    nilanibhasam    evamevam   2-   ajjhattam
arupasanni    eko    bahiddha    rupani   passati   nilani   nilavannani
nilanidassanani    nilanibhasani    tani    abhibhuyya    janami   passamiti
evamsanni    hoti    idam    pancamam   abhibhayatanam    ajjhattam   arupasanni
eko   bahiddha   rupani   passati   pitani   pitavannani   pitanidassanani
pitanibhasani     seyyathapi    nama    kannikarapuppham    pitam    pitavannam
pitanidassanam   pitanibhasam   seyyatha   vapana   tam   vattham   baranaseyyakam
ubhatobhagavimattham    pitam    pitavannam    pitanidassanam   pitanibhasam   evamevam
ajjhattam    arupasanni    eko    bahiddha    rupani    passati   pitani
pitavannani      pitanidassanani      pitanibhasani      tani     abhibhuyya
janami   passamiti   evamsanni   hoti   idam  chattham  abhibhayatanam  ajjhattam
arupasanni   eko   bahiddha   rupani  passati  lohitakani  lohitakavannani
lohitakanidassanani        lohitakanibhasani       seyyathapi       nama
@Footnote: 1 Po. Ma. Yu. ummapuppham .  2 Po. Ma. evameva.
Bandhajivakapuppham   1-   lohitakam  lohitakavannam  lohitakanidassanam  lohitakanibhasam
seyyatha   vapana   tam   vattham  baranaseyyakam  ubhatobhagavimattham  lohitakam
lohitakavannam     lohitakanidassanam    lohitakanibhasam    evamevam    ajjhattam
arupasanni   eko   bahiddha   rupani  passati  lohitakani  lohitakavannani
lohitakanidassanani   lohitakanibhasani   tani   abhibhuyya  janami  passamiti
evamsanni   hoti   idam   sattamam  abhibhayatanam   ajjhattam  arupasanni  eko
bahiddha   rupani   passati   odatani  odatavannani  odatanidassanani
odatanibhasani  seyyathapi  nama  osadhitaraka  odata  odatavanna
odatanidassana  odatanibhasa  seyyatha  vapana  tam vattham baranaseyyakam
ubhatobhagavimattham   odatam   odatavannam   odatanidassanam   odatanibhasam
evamevam  ajjhattam  arupasanni  eko  bahiddha  rupani  passati  odatani
odatavannani    odatanidassanani    odatanibhasani   tani   abhibhuyya
janami    passamiti    evamsanni    hoti    idam   atthamam   abhibhayatanam
imani   kho   bhikkhave  attha  abhibhayatanani  etadaggam  bhikkhave  imesam
atthannam   abhibhayatananam   yadidam   ajjhattam   arupasanni   eko   bahiddha
rupani     passati     odatani    odatavannani    odatanidassanani
odatanibhasani    tani    abhibhuyya    janami    passamiti   evamsanni
hoti   evamsanninopi   kho   bhikkhave   santi   satta  evamsanninampi  kho
bhikkhave     sattanam     attheva     annathattam     atthi    viparinamo
@Footnote: 1 Ma. Yu. bandhujivakapuppham.
Evam   passam   bhikkhave   sutava   ariyasavako   tasmimpi  nibbindati  tasmim
nibbindanto agge virajjati pageva hinasmim.
     {29.5}  Catasso  ima  bhikkhave  patipada  katama  catasso dukkha
patipada   dandhabhinna   dukkha   patipada   khippabhinna   sukha  patipada
dandhabhinna   sukha   patipada  khippabhinna  ima  kho  bhikkhave  catasso
patipada  etadaggam  bhikkhave  imasam  catunnam  patipadanam  yadidam sukha patipada
khippabhinna  evampatipannapi  kho  bhikkhave  santi  satta  evampatipannanampi
kho  bhikkhave  sattanam  attheva  annathattam  atthi  viparinamo  evam  passam
bhikkhave   sutava   ariyasavako   tasmimpi   nibbindati   tasmim  nibbindanto
agge virajjati pageva hinasmim.
     {29.6}  Catasso  ima  bhikkhave sanna katama catasso parittameko
sanjanati    mahaggatameko    sanjanati    appamanameko   sanjanati
natthi   kinciti   akincannayatanameko   sanjanati   ima  kho  bhikkhave
catasso  sanna   etadaggam  bhikkhave  imasam  catunnam  sannanam  yadidam natthi
kinciti   akincannayatanameko   sanjanati   evamsanninopi  kho  bhikkhave
santi  satta  evamsanninampi  kho  bhikkhave  sattanam  attheva annathattam atthi
viparinamo  evam  passam  bhikkhave  sutava ariyasavako tasmimpi nibbindati tasmim
nibbindanto agge virajjati pageva hinasmim.
     {29.7}   Etadaggam   bhikkhave  bahirakanam  ditthigatanam  yadidam  no
cassam  no  ca  me  siya  na  bhavissami  na  me  bhavissatiti  evamditthino
Bhikkhave  etam  patikankham  ya  cayam  tassa  1-  bhave  appatikulyata sa
cassa   na  bhavissati  ya  cayam  tassa  bhavanirodhe  patikulyata  sa  cassa
na  bhavissatiti  evamditthinopi  kho  bhikkhave  santi  satta evam ditthinampi kho
bhikkhave   sattanam   attheva   annathattam   atthi  viparinamo  evam  passam
bhikkhave   sutava   ariyasavako   tasmimpi   nibbindati   tasmim  nibbindanto
agge virajjati pageva hinasmim.
     {29.8}  Santi  bhikkhave  eke  samanabrahmana paramayakkhavisuddhim 2-
pannapenti   etadaggam   bhikkhave   paramayakkhavisuddhim   pannapentanam   yadidam
sabbaso      akincannayatanam     samatikkamma     nevasannanasannayatanam
upasampajja   viharati  te  tadabhinnaya  tassa  sacchikiriyaya  dhammam  desenti
evamvadinopi  kho  bhikkhave  santi  satta evamvadinampi kho bhikkhave sattanam
attheva  annathattam  atthi  viparinamo evam passam bhikkhave sutava ariyasavako
tasmimpi nibbindati tasmim nibbindanto agge virajjati pageva hinasmim.
     {29.9}  Santi  bhikkhave  eke samanabrahmana paramaditthadhammanibbanam
pannapenti   etadaggam  bhikkhave  paramaditthadhammanibbanam  pannapentanam  yadidam
channam   phassayatananam   samudayanca   atthangamanca   assadanca   adinavanca
nissarananca   yathabhutam   viditva   anupada  vimokkho  evamvadim  kho  mam
bhikkhave  evamakkhayim  eke  samanabrahmana  asata  tuccha musa abhutena
abbhacikkhanti    na    samano    gotamo   kamanam   parinnam   pannapeti
@Footnote: 1 Ma. Yu. ayam patho natthi .  2 Ma. Yu. paramatthavisuddhim pannapenti.
Na    rupanam   parinnam   pannapeti   na   vedananam   parinnam   pannapetiti
kamanancaham     bhikkhave    parinnam    pannapemi    rupananca    parinnam
pannapemi     vedanananca     parinnam    pannapemi    dittheva    dhamme
nicchato nibbuto sitibhuto anupada parinibbanam pannapemiti.



             The Pali Tipitaka in Roman Character Volume 24 page 62-69. https://84000.org/tipitaka/read/roman_read.php?B=24&A=1294&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=1294&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=29&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=29              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7604              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7604              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]