ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [55]  Tatra  kho  āyasmā  sārīputto  bhikkhū  āmantesi āvuso
bhikkhavoti   1-   .  āvusoti  kho  te  bhikkhū  āyasmato  sārīputtassa
paccassosuṃ   .  āyasmā  sārīputto  etadavoca  parihānadhammo  puggalo
parihānadhammo  puggaloti  āvuso  vuccati  [2]- kittāvatā nu kho āvuso
parihānadhammo  puggalo  vutto  bhagavatā  kittāvatā  capana  aparihānadhammo
puggalo  vutto  bhagavatāti  . Dūratopi kho mayaṃ āvuso āgaccheyyāma 3-
āyasmato    sārīputtassa   santike   etassa   bhāsitassa   atthamaññātuṃ
sādhu   vatāyasmantaṃ  yeva  sārīputtaṃ  paṭibhātu  etassa  bhāsitassa  attho
āyasmato   sārīputtassa   sutvā   bhikkhū  dhāressantīti  .  tenahāvuso
suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evamāvusoti  kho  te bhikkhū
āyasmato           sārīputtassa           paccassosuṃ         .
{55.1}  Āyasmā  sārīputto  etadavoca  kittāvatā  nu  kho  āvuso
parihānadhammo   puggalo   vutto   bhagavatā  idhāvuso  bhikkhu  assutañceva
dhammaṃ  na  suṇāti  sutā  cassa  dhammā  sammohaṃ  4-  gacchanti  ye  cassa
dhammā   pubbe  cetaso  samphuṭṭhapubbā  te  cassa  na  5-  samudācaranti
aviññātañca  6-  na  vijānāti  ettāvatā  kho  āvuso  parihānadhammo
puggalo  vutto  bhagavatā . Kittāvatā ca panāvuso aparihānadhammo puggalo
vutto  bhagavatā  idhāvuso  bhikkhu  assutañceva  dhammaṃ  suṇāti  sutā  cassa
@Footnote: 1 Po. Ma. bhikkhaveti. 2 Ma. aparihānadhammo puggalo aparihānadhammo puggaloti āvuso
@vuccati .  3 Ma. āgacchāma. 4 Ma. Yu. sammosaṃ. 5 Yu. te ca na.
@6 Ma. aviññātañceva.

--------------------------------------------------------------------------------------------- page110.

Dhammā na sammohaṃ gacchanti ye cassa dhammā pubbe cetaso samphuṭṭhapubbā te cassa samudācaranti aviññātañca vijānāti ettāvatā kho āvuso aparihānadhammo puggalo vutto bhagavatā . no ce āvuso bhikkhu paracittapariyāyakusalo hoti atha sacittapariyāyakusalā bhavissāmāti evañhi vo āvuso sikkhitabbaṃ. {55.2} Kathañcāvuso bhikkhu sacittapariyāyakusalo hoti seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati no ce tattha passati rajaṃ vā aṅgaṇaṃ vā tenevattamano hoti paripuṇṇasaṅkappo lābhā vata me parisuddhaṃ vata meti evameva kho āvuso bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu anabhijjhālu nu kho bahulaṃ viharāmi saṃvijjati nu kho me eso dhammo udāhu noti 1- abyāpannacitto nu kho bahulaṃ viharāmi saṃvijjati nu kho me eso dhammo udāhu noti vigatathīnamiddho nu kho bahulaṃ viharāmi saṃvijjati nu kho me eso dhammo udāhu noti anuddhato nu kho bahulaṃ viharāmi saṃvijjati nu kho me eso dhammo udāhu noti tiṇṇavicikiccho nu kho bahulaṃ viharāmi saṃvijjati nu kho me eso dhammo udāhu noti akkodhano nu kho bahulaṃ viharāmi saṃvijjati nu kho me eso dhammo @Footnote: 1 Ma. Yu. itisaddo natthi. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page111.

Udāhu noti asaṅkiliṭṭhacitto nu kho bahulaṃ viharāmi saṃvijjati nu kho me eso dhammo udāhu noti lābhī nu khomhi ajjhattaṃ dhammapāmujjassa 1- saṃvijjati nu kho me eso dhammo udāhu noti lābhī nu khomhi ajjhattaṃ cetosamathassa saṃvijjati nu kho me eso dhammo udāhu noti lābhī nu khomhi adhipaññādhammavipassanāya saṃvijjati nu kho me eso dhammo udāhu noti. {55.3} Sace panāvuso 2- bhikkhu paccavekkhamāno sabbepīme kusale dhamme attani na samanupassati tenāvuso bhikkhunā sabbesaṃyeva imesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ seyyathāpi āvuso ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya evameva kho āvuso tena bhikkhunā sabbesaṃyeva imesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. {55.4} Sace panāvuso bhikkhu paccavekkhamāno ekacce kusale dhamme attani samanupassati ekacce kusale dhamme attani na samanupassati tenāvuso bhikkhunā ye kusale dhamme attani samanupassati tesu kusalesu dhammesu patiṭṭhāya ye kusale dhamme attani na samanupassati tesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca @Footnote: 1 Ma. dhammapāmujjasasa. 2 Po. Ma. sace pana āvuso. Yu. panasaddo natthi.

--------------------------------------------------------------------------------------------- page112.

Ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ seyyathāpi āvuso ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya evameva kho āvuso tena bhikkhunā ye kusale dhamme attani samanupassati tesu kusalesu dhammesu patiṭṭhāya ye kusale dhamme attani na samanupassati tesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ . sace panāvuso bhikkhu paccavekkhamāno sabbepīme kusale dhamme attani samanupassati tenāvuso bhikkhunā sabbesveva 1- imesu kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 24 page 109-112. https://84000.org/tipitaka/read/roman_read.php?B=24&A=2252&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=2252&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=55&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=55              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]