ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [108]   Tikicchakā   bhikkhave  virecanaṃ  denti  pittasamuṭṭhānānampi
ābādhānaṃ    paṭighātāya   semhasamuṭṭhānānampi   ābādhānaṃ   paṭighātāya
vātasamuṭṭhānānampi  ābādhānaṃ  paṭighātāya  atthetaṃ  bhikkhave virecanaṃ netaṃ
natthīti vadāmi tañca kho etaṃ bhikkhave virecanaṃ sampajjatipi vipajjatipi
     {108.1} ahañca kho bhikkhave ariyaṃ virecanaṃ desissāmi yaṃ virecanaṃ [2]-
sampajjatiyeva  no  vipajjati  yaṃ  virecanaṃ āgamma jātidhammā sattā jātiyā
parimuccanti   jarādhammā   sattā   jarāya  parimuccanti  maraṇadhammā  sattā
maraṇena     parimuccanti    sokaparidevadukkhadomanassupāyāsadhammā    sattā
sokaparidevadukkhadomanassupāyāsehi  parimuccanti  taṃ  suṇātha sādhukaṃ manasikarotha
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     {108.2}  Bhagavā etadavoca katamañca taṃ bhikkhave ariyaṃ virecanaṃ [3]-
sampajjatiyeva  no  vipajjati  yaṃ  virecanaṃ āgamma jātidhammā sattā jātiyā
parimuccanti  jarādhammā  sattā  jarāya parimuccanti maraṇadhammā sattā maraṇena
@Footnote: 1 Yu. yaṃ dhovanaṃ. 2 Po. taṃ. 3 Ma. Yu. yaṃ virecanaṃ.

--------------------------------------------------------------------------------------------- page234.

Parimuccanti sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. {108.3} Sammādiṭṭhikassa bhikkhave micchādiṭṭhi viritā 1- hoti ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa viritā honti sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {108.4} Sammāsaṅkappassa bhikkhave micchāsaṅkappo virito hoti ... Sammāvācassa bhikkhave micchāvācā viritā hoti ... sammākammantassa bhikkhave micchākammanto virito hoti ... sammāājīvassa bhikkhave micchāājīvo virito hoti ... sammāvāyāmassa bhikkhave micchāvāyāmo virito hoti ... sammāsatissa bhikkhave micchāsati viritā hoti ... Sammāsamādhissa bhikkhave micchāsamādhi virito hoti ... sammāñāṇissa bhikkhave micchāñāṇaṃ viritaṃ hoti ... Sammāvimuttissa bhikkhave micchāvimutti viritā hoti ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa viritā honti sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {108.5} Idaṃ kho taṃ bhikkhave ariyaṃ virecanaṃ yaṃ virecanaṃ sampajjatiyeva no vipajjati yaṃ virecanaṃ āgamma jātidhammā sattā jātiyā parimuccanti jarādhammā sattā jarāya parimuccanti maraṇadhammā sattā maraṇena parimuccanti sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantīti.


             The Pali Tipitaka in Roman Character Volume 24 page 233-234. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4955&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4955&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=108&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=106              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=108              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8406              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8406              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]