ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [109]   Tikicchakā   bhikkhave   vamanaṃ   denti  pittasamuṭṭhānānampi
@Footnote: 1 Ma. Yu. sabbavāresu virittā.

--------------------------------------------------------------------------------------------- page235.

Ābādhānaṃ paṭighātāya semhasamuṭṭhānānampi ābādhānaṃ paṭighātāya vātasamuṭṭhānānampi ābādhānaṃ paṭighātāya atthetaṃ bhikkhave vamanaṃ netaṃ natthīti vadāmi tañca kho etaṃ bhikkhave vamanaṃ sampajjatipi vipajjatipi {109.1} ahañca kho taṃ 1- bhikkhave ariyaṃ vamanaṃ desissāmi yaṃ vamanaṃ sampajjatiyeva no vipajjati yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti jarādhammā sattā jarāya parimuccanti maraṇadhammā sattā maraṇena parimuccanti sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparideva- dukkhadomanassupāyāsehi parimuccanti taṃ suṇātha ... katamañca taṃ bhikkhave ariyaṃ vamanaṃ [2]- sampajjatiyeva no vipajjati yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti .pe. sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti sammādiṭṭhikassa bhikkhave micchādiṭṭhi vantā hoti ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {109.2} Sammāsaṅkappassa bhikkhave micchāsaṅkappo vanto hoti ... Sammāvācassa bhikkhave micchāvācā vantā hoti ... sammākammantassa bhikkhave micchākammanto vanto hoti ... sammāājīvassa bhikkhave micchāājīvo vanto hoti ... sammāvāyāmassa bhikkhave micchāvāyāmo vanto hoti ... Sammāsatissa bhikkhave micchāsati vantā hoti ... Sammāsamādhissa bhikkhave micchāsamādhi vanto hoti ... Sammāñāṇissa bhikkhave micchāñāṇaṃ vantaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Ma. Yu. yaṃ vamanaṃ.

--------------------------------------------------------------------------------------------- page236.

Hoti ... {109.3} Sammāvimuttissa bhikkhave micchāvimutti vantā hoti ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti . idaṃ kho taṃ bhikkhave ariyaṃ vamanaṃ [1]- sampajjatiyeva no vipajjati yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti jarādhammā sattā jarāya parimuccanti maraṇadhammā sattā maraṇena parimuccanti sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantīti.


             The Pali Tipitaka in Roman Character Volume 24 page 234-236. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4990&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4990&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=109&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=109              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]