ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [115]   Adhammo   ca   bhikkhave  veditabbo  dhammo  ca  anattho

--------------------------------------------------------------------------------------------- page241.

Ca veditabbo attho ca adhammañca viditvā dhammañca anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi. {115.1} Athakho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammañca viditvā dhammañca anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti {115.2} athakho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā ānando satthuceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti āyasmā 1- ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ puccheyyāma yathā no āyasmā ānando byākarissati tathā naṃ dhāressāmāti athakho te bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu ekamantaṃ @Footnote: 1 Ma. Yu. cāyasmā.

--------------------------------------------------------------------------------------------- page242.

Nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ idaṃ kho 1- āvuso ānanda bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammañca viditvā dhammañca anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti {115.3} tesaṃ no āvuso amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammañca viditvā dhammañca anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti {115.4} tesaṃ no āvuso amhākaṃ etadahosi ayaṃ kho āyasmā ānando satthuceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti āyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkamissāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ puccheyyāma yathā no āyasmā ānando byākarissati tathā @Footnote: 1 Ma. Yu. kho no.

--------------------------------------------------------------------------------------------- page243.

Naṃ dhāreyyāmāti 1- vibhajatāyasmā ānandoti. {115.5} Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma 2- khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya evaṃ sampadamidaṃ āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha so 3- āvuso bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī tathāgato so ceva panetassa kālo ahosi yaṃ tumhe bhagavantaṃyeva upasaṅkamitvā etamatthaṃ puccheyyātha yathā no 4- bhagavā byākareyya 5- tathā naṃ dhāreyyāthāti. {115.6} Addhāvuso ānanda bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī tathāgato so ceva panetassa kālo ahosi yaṃ mayaṃ bhagavantaṃyeva upasaṅkamitvā etamatthaṃ puccheyyāma yathā no bhagavā byākareyya tathā naṃ dhāreyyāma apicāyasmā ānando satthuceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti āyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ vibhajitāyasmā ānando agarukatvāti. {115.7} Tenahāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evamāvusoti kho te bhikkhū āyasmato @Footnote: 1 Ma. Yu. dhāressāmāti. 2 Po. atikkammeva. 3 Ma. Yu. so hāvuso. @4 Ma. Yu. vo. 5 Po. byākarissati.

--------------------------------------------------------------------------------------------- page244.

Ānandassa paccassosuṃ . āyasmā 1- ānando etadavoca yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammañca viditvā dhammañca anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti. {115.8} Katamo cāvuso adhammo katamo ca dhammo katamo ca anattho ca katamo ca attho micchādiṭṭhi āvuso adhammo sammādiṭṭhi dhammo ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti ayaṃ anattho sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti ayaṃ attho {115.9} micchāsaṅkappo āvuso adhammo sammāsaṅkappo dhammo ... Micchāvācā āvuso adhammo sammāvācā dhammo ... micchākammanto āvuso adhammo sammākammanto dhammo ... micchāājīvo āvuso adhammo sammāājīvo dhammo ... micchāvāyāmo āvuso adhammo sammāvāyāmo dhammo ... micchāsamādhi āvuso adhammo sammāsamādhi dhammo ... Micchāñāṇaṃ āvuso adhammo sammāñāṇaṃ dhammo ... Micchāvimutti āvuso adhammo sammāvimutti dhammo ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti ayaṃ anattho sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti ayaṃ attho {115.10} yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā @Footnote: 1 Ma. athāyasamā.

--------------------------------------------------------------------------------------------- page245.

Vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammañca viditvā dhammañca anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi ākaṅkhamānā ca pana tumhe āvuso bhagavantaṃyeva upasaṅkamitvā etamatthaṃ puccheyyātha yathā no 1- bhagavā byākareyya tathā naṃ dhāreyyāthāti. {115.11} Evamāvusoti kho te bhikkhū āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ {115.12} yaṃ kho no bhante 2- bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammañca viditvā dhammañca anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti {115.13} tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammañca viditvā dhammañca anatthañca viditvā @Footnote: 1 Ma. Yu. yathā vo bhagavā byākaroti. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page246.

Atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti {115.14} tesaṃ no bhante amhākaṃ etadahosi ayaṃ kho āyasmā ānando satthuceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti āyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ puccheyyāma yathā no āyasmā ānando byākarissati tathā naṃ dhāreyyāmāti 1- {115.15} athakho mayaṃ bhante yenāyasmā ānando tenupasaṅkamimhā upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ apucchimhā tesaṃ no bhante āyasmatā ānandena imehi ākārehi imehi padehi imehi byañjanehi attho suvibhattoti. {115.16} Sādhu sādhu bhikkhave paṇḍito bhikkhave ānando mahāpañño bhikkhave ānando maṃ cepi tumhe bhikkhave upasaṅkamitvā etamatthaṃ puccheyyātha ahampicetaṃ evameva byākareyyaṃ yathātaṃ ānandena byākataṃ eso ceva tassa attho evañca naṃ dhāreyyāthāti.


             The Pali Tipitaka in Roman Character Volume 24 page 240-246. https://84000.org/tipitaka/read/roman_read.php?B=24&A=5126&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=5126&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=115&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=113              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=115              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8425              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8425              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]