ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [116]  Athakho  ājino  2-  paribbājako yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
@Footnote: 1 Ma. Yu. dhāressāmāti .  2 Ma. Yu. ajito.

--------------------------------------------------------------------------------------------- page247.

Vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho [1]- paribbājako bhagavantaṃ etadavoca amhākaṃ bho gotama paṇḍito nāma sabrahmacārī tena pañcamattāni cittaṭṭhānasatāni [2]- yehi aññatitthiyā upāraddhāva jānanti upāraddhasmāti. {116.1} Athakho bhagavā bhikkhū āmantesi dhāretha no tumhe bhikkhave paṇḍitavatthūnīti . etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā bhāseyya bhagavato sutvā bhikkhū dhāressantīti . tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca idha bhikkhave ekacco adhammikena vādena adhammikaṃ vādaṃ abhiniggaṇhāti abhinippīḷeti tena ca adhammikaṃ parisaṃ rañjeti tena sā adhammikā parisā uccāsaddā mahāsaddā hoti paṇḍito vata bho paṇḍito vata bhoti {116.2} idha pana bhikkhave ekacco adhammikena vādena dhammikaṃ vādaṃ abhiniggaṇhāti abhinippīḷeti tena ca adhammikaṃ parisaṃ rañjeti tena sā adhammikā parisā uccāsaddā mahāsaddā hoti paṇḍito vata bho paṇḍito vata bhoti {116.3} idha pana bhikkhave ekacco adhammikena vādena dhammikañca vādaṃ adhammikañca vādaṃ abhiniggaṇhāti abhinippīḷeti tena ca adhammikaṃ parisaṃ rañjeti tena sā adhammikā parisā uccāsaddā mahāsaddā hoti paṇḍito vata bho paṇḍito vata bhoti {116.4} idha pana bhikkhave ekacco dhammikena vādena adhammikaṃ vādaṃ @Footnote: 1 Ma. Yu. ajito. Po. ājino . 2 Ma. Yu. etthantare cintitānīti atthi.

--------------------------------------------------------------------------------------------- page248.

Abhiniggaṇhāti abhinippīḷeti tena ca adhammikaṃ parisaṃ rañjeti tena sā adhammikā parisā uccāsaddā mahāsaddā hoti paṇḍito vata bho paṇḍito vata bhoti {116.5} idha pana bhikkhave ekacco dhammikena vādena dhammikaṃ vādaṃ abhiniggaṇhāti abhinippīḷeti tena ca dhammikaṃ parisaṃ rañjeti tena sā dhammikā parisā uccāsaddā mahāsaddā hoti paṇḍito vata bho paṇḍito vata bhoti {116.6} adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammañca viditvā dhammañca anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti {116.7} katamo ca bhikkhave adhammo katamo ca dhammo katamo ca anattho katamo ca attho micchādiṭṭhi bhikkhave adhammo sammādiṭṭhi dhammo ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti ayaṃ anattho sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti ayaṃ attho {116.8} micchāsaṅkappo bhikkhave adhammo sammāsaṅkappo dhammo ... Micchāvācā bhikkhave adhammo sammāvācā dhammo ... micchākammanto bhikkhave adhammo sammākammanto dhammo ... Micchāājīvo bhikkhave adhammo sammāājīvo dhammo ... micchāvāyāmo bhikkhave adhammo sammāvāyāmo dhammo ... Micchāsati bhikkhave adhammo ... Sammāsati dhammo micchāsamādhi bhikkhave adhammo sammāsamādhi dhammo ... micchāñāṇaṃ bhikkhave adhammo sammāñāṇaṃ

--------------------------------------------------------------------------------------------- page249.

Dhammo ... {116.9} Micchāvimutti bhikkhave adhammo sammāvimutti dhammo ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti ayaṃ anattho sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti ayaṃ attho {116.10} adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammañca viditvā dhammañca anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.


             The Pali Tipitaka in Roman Character Volume 24 page 246-249. https://84000.org/tipitaka/read/roman_read.php?B=24&A=5252&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=5252&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=116&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=114              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=116              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8435              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8435              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]