ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

                     Mahavaggo tatiyo
     [21]   Siho   bhikkhave  migaraja  sayanhasamayam  asaya  nikkhamati
asaya    nikkhamitva    vijambhati    vijambhitva    samanta    catuddisa
anuviloketi   samanta   catuddisa  1-  anuviloketva  tikkhattum  sihanadam
nadati  tikkhattum  sihanadam  naditva  gocaraya  pakkamati  tam  kissa hetu maham
khuddake   pane  visamagate  sanghatam  apadesinti  sihoti  kho  bhikkhave
tathagatassetam   adhivacanam   arahato   sammasambuddhassa   yam   kho  bhikkhave
@Footnote: 1 Ma. catuddisam.

--------------------------------------------------------------------------------------------- page35.

Tathagato parisaya dhammam deseti idamassa hoti sihanadasmim. {21.1} Dasayimani bhikkhave tathagatassa tathagatabalani yehi balehi samannagato tathagato asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti katamani dasa idha bhikkhave tathagato thananca thanato atthananca atthanato yathabhutam pajanati yampi bhikkhave tathagato thananca thanato atthananca atthanato yathabhutam pajanati idampi bhikkhave tathagatassa tathagatabalam hoti yam balam agamma tathagato asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti. {21.2} Puna caparam bhikkhave tathagato atitanagatapaccuppannanam kammasamadananam thanaso hetuso vipakam yathabhutam pajanati yampi bhikkhave tathagato atitanagatapaccuppannanam kammasamadananam thanaso hetuso vipakam yathabhutam pajanati idampi bhikkhave tathagatassa tathagatabalam hoti yam balam agamma tathagato asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti. {21.3} Puna caparam bhikkhave tathagato sabbatthagaminim patipadam yathabhutam pajanati yampi bhikkhave tathagato sabbatthagaminim patipadam yathabhutam pajanati idampi bhikkhave tathagatassa tathagatabalam hoti yam balam agamma tathagato asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti. {21.4} Puna caparam bhikkhave tathagato anekadhatum nanadhatum lokam yathabhutam pajanati yampi bhikkhave tathagato anekadhatum nanadhatum lokam yathabhutam pajanati idampi bhikkhave tathagatassa

--------------------------------------------------------------------------------------------- page36.

Tathagatabalam hoti yam balam agamma tathagato asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti. {21.5} Puna caparam bhikkhave tathagato sattanam nanadhimuttikatam yathabhutam pajanati yampi bhikkhave tathagato sattanam nanadhimuttikatam yathabhutam pajanati idampi bhikkhave tathagatassa tathagatabalam hoti yam balam agamma tathagato asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti. {21.6} Puna caparam bhikkhave tathagato parasattanam parapuggalanam indriyaparopariyattam yathabhutam pajanati yampi bhikkhave tathagato parasattanam parapuggalanam indriyaparopariyattam yathabhutam pajanati idampi bhikkhave tathagatassa tathagatabalam hoti yam balam agamma tathagato asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti. {21.7} Puna caparam bhikkhave tathagato jhanavimokkhasamadhisamapattinam sankilesam vodanam vutthanam yathabhutam pajanati yampi bhikkhave tathagato jhanavimokkhasamadhisamapattinam sankilesam vodanam vutthanam yathabhutam pajanati idampi bhikkhave tathagatassa tathagatabalam hoti yam balam agamma tathagato asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti. {21.8} Puna caparam bhikkhave tathagato anekavihitam pubbenivasam anussarati seyyathidam ekampi jatim dvepi jatiyo tissopi jatiyo catassopi jatiyo pancapi jatiyo dasapi jatiyo visampi jatiyo timsampi jatiyo cattalisampi jatiyo pannasampi jatiyo jatisatampi jatisahassampi jatisatasahassampi

--------------------------------------------------------------------------------------------- page37.

Anekepi samvattakappe anekepi vivattakappe anekepi samvattavivattakappe amutrasim evamnamo evamgotto evamvanno evamaharo evamsukhadukkha- patisamvedi evamayupariyanto so tato cuto amutra udapadim tatrapasim evamnamo evamgotto evamvanno evamaharo evamsukhadukkhapatisamvedi evamayupariyanto so tato cuto idhupapannoti iti sakaram sauddesam anekavihitam pubbenivasam anussarati yampi bhikkhave tathagato anekavihitam pubbenivasam anussarati seyyathidam ekampi jatim dvepi jatiyo .pe. Iti sakaram sauddesam anekavihitam pubbenivasam anussarati idampi bhikkhave tathagatassa tathagatabalam hoti yam balam agamma tathagato asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti. {21.9} Puna caparam bhikkhave tathagato dibbena cakkhuna visuddhena atikkantamanusakena satte passati cavamane upapajjamane hine panite suvanne dubbanne sugate duggate yathakammupage satte pajanati ime vata bhonto satta kayaduccaritena samannagata vaciduccaritena samannagata manoduccaritena samannagata ariyanam upavadaka micchaditthika micchaditthikammasamadana te kayassa bheda parammarana apayam duggatim vinipatam nirayam upapanna ime va pana bhonto satta kayasucaritena samannagata vacisucaritena samannagata manosucaritena samannagata ariyanam anupavadaka sammaditthika sammaditthikammasamadana te kayassa bheda parammarana sugatim saggam lokam upapannati iti dibbena

--------------------------------------------------------------------------------------------- page38.

Cakkhuna visuddhena atikkantamanusakena satte passati cavamane upapajjamane hine panite suvanne dubbanne sugate duggate yathakammupage satte pajanati yampi bhikkhave tathagato dibbena cakkhuna visuddhena atikkantamanusakena .pe. yathakammupage satte pajanati idampi bhikkhave tathagatassa tathagatabalam hoti yam balam agamma tathagato asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti. {21.10} Puna caparam bhikkhave tathagato asavanam khaya anasavam cetovimuttim pannavimuttim dittheva dhamme sayam abhinna sacchikatva upasampajja viharati yampi bhikkhave tathagato asavanam khaya anasavam cetovimuttim pannavimuttim dittheva dhamme sayam abhinna sacchikatva upasampajja viharati idampi bhikkhave tathagatassa tathagatabalam hoti yam balam agamma tathagato asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti . imani kho bhikkhave [1]- tathagatassa tathagatabalani yehi balehi samannagato tathagato asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavattetiti.


             The Pali Tipitaka in Roman Character Volume 24 page 34-38. https://84000.org/tipitaka/read/roman_read.php?B=24&A=706&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=706&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=21&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=21              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7296              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7296              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]