ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [219]   12   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  tena kho pana samayena mahānāmo sakko gilānā vuṭṭhito
hoti   aciravuṭṭhito   gelaññā   .  tena  kho  pana  samayena  sambahulā
bhikkhū   bhagavato   cīvarakammaṃ  karonti  niṭṭhitacīvaro  bhagavā  temāsaccayena
cārikaṃ   pakkamissatīti   .   assosi   kho  mahānāmo  sakko  sambahulā
kira    bhikkhū    bhagavato    cīvarakammaṃ    karonti   niṭṭhitacīvaro   bhagavā
temāsaccayena   cārikaṃ   pakkamissatīti   athakho  mahānāmo  sakko  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   ekamantaṃ   nisinno  kho  mahānāmo  sakko  bhagavantaṃ  etadavoca
sutametaṃ   bhante   sambahulā   kira   bhikkhū   bhagavato  cīvarakammaṃ  karonti
niṭṭhitacīvaro   bhagavā   temāsaccayena   cārikaṃ   pakkamissatīti  tesaṃ  no
bhante nānāvihārehi viharataṃ kena vihārena vihātabbanti.
     {219.1}  Sādhu  sādhu  mahānāma etaṃ kho mahānāma tumhākaṃ paṭirūpaṃ
kulaputtānaṃ   yaṃ   tumhe  tathāgataṃ  upasaṅkamitvā  puccheyyātha  tesaṃ  no
bhante  nānāvihārehi  viharataṃ  kena  vihārena  vihātabbanti  saddho  kho
mahānāma  ārādhako  hoti  no  asaddho  āraddhaviriyo  ārādhako hoti
no  kusīto  upaṭṭhitasati  ārādhako hoti no muṭṭhassati samāhito ārādhako

--------------------------------------------------------------------------------------------- page361.

Hoti no asamāhito paññavā ārādhako hoti no duppañño imesu kho tvaṃ mahānāma pañcasu dhammesu patiṭṭhāya cha dhamme uttariṃ bhāveyyāsi idha tvaṃ mahānāma tathāgataṃ anussareyyāsi itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati imaṃ kho tvaṃ mahānāma buddhānussatiṃ gacchantopi bhāveyyāsi ṭhitopi bhāveyyāsi nisinnopi bhāveyyāsi sayānopi bhāveyyāsi kammantaṃ adhiṭṭhahantopi bhāveyyāsi puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsi. {219.2} Puna caparaṃ tvaṃ mahānāma dhammaṃ anussareyyāsi ... Saṅghaṃ anussareyyāsi ... attano sīlāni anussareyyāsi ... Attano cāgaṃ anussareyyāsi ... devatā anussareyyāsi santi devā cātummahārājikā santi devā ... Taduttari yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha uppannā mayhampi tathārūpā saddhā saṃvijjati yathārūpena sīlena ... Sutena ... Cāgena ... Paññāya samannāgatā tā devatā ito cutā tattha

--------------------------------------------------------------------------------------------- page362.

Uppannā mayhampi tathārūpā paññā saṃvijjatīti yasmiṃ mahānāma samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti devatā ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati imaṃ kho tvaṃ mahānāma devatānussatiṃ gacchantopi bhāveyyāsi ṭhitopi bhāveyyāsi nisinnopi bhāveyyāsi sayānopi bhāveyyāsi kammantaṃ adhiṭṭhahantopi bhāveyyāsi puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsīti.


             The Pali Tipitaka in Roman Character Volume 24 page 360-362. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7594&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7594&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=219&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=208              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=219              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8603              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8603              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]