ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page310.

4 Udayajātakaṃ [1526] Ekā nisinnā suci saññatūru 1- pāsādamāruyha aninditaṅgī yācāmi taṃ kinnaranettacakkhu imekarattiṃ ubhayo vasema. [1527] Okiṇṇantaraparikkhaṃ daḷhamaṭṭālakoṭṭhakaṃ rakkhitaṃ khaggahatthehi duppavesamidaṃ puraṃ. Daharassa yuvino cāpi āgamo ca na vijjati atha kena nu vaṇṇena saṅgamaṃ icchase mayā. [1528] Yakkhohamasmi kalyāṇi āgatosmi tavantike 2- tvaṃ maṃ nandassu 3- bhaddante puṇṇakaṃsaṃ dadāmi te. [1529] Devaṃ ve yakkhaṃ athavā manussaṃ na patthaye udayamaticca aññaṃ gaccheva tvaṃ yakkha mahānubhāva mā cassu gantvā punarāvajittha. [1530] Yā sā ratī uttamā kāmabhoginaṃ yaṃhetu sattā visamaṃ caranti mā taṃ ratiṃ jīyi tuvaṃ sucimhi te dadāmi te rūpiyakaṃsapūraṃ. @Footnote: 1 Ma. saññatūrū . 2 Sī. Yu. tavantikaṃ . 3 Ma. nandaya.

--------------------------------------------------------------------------------------------- page311.

[1531] Nāriṃ naro nijjhapayaṃ dhanena ukkaṃsatī yattha karoti channaṃ 1- vipaccanīko tava devadhammo paccakkhato thokatarena esi. [1532] Āyu ca vaṇṇo ca 2- manussaloke nihiyyati manujānaṃ sugatte teneva vaṇṇena dhanaṃpi tuyhaṃ nihiyyati jiṇṇatarāsi ajja. Evaṃ me pekkhamānassa rājaputti yasassini hāyate vata te 3- vaṇṇo ahorattānamaccaye imināva tvaṃ vayasā rājaputti sumedhase brahmacariyaṃ careyyāsi bhiyyo vaṇṇavatī siyā. [1533] Devā na jīranti yathā manussā gattesu tesaṃ valiyo na honti pucchāmi taṃ yakkha mahānubhāvaṃ 4- kathannu devāna 5- sarīradeho. [1534] Devā na jīranti yathā manussā gattesu tesaṃ valiyo na honti suve suve bhiyyatarova tesaṃ @Footnote: 1 Sī. Ma. chandaṃ . 2 Sī. Yu. āyuṃ ca vaṇṇaṃ ca . 3 Ma. hāyateva tava.... @4 Ma. mahānubhāva . 5 Yu. kathaṃ na devānaṃ.

--------------------------------------------------------------------------------------------- page312.

Dibbo ca vaṇṇo vipulā ca bhogā. [1535] Kiṃsūdha bhītā janatā anekā maggo ca nekāyatanappavutto pucchāmi taṃ yakkha mahānubhāva kattha ṭhito paralokaṃ na bhāye. [1536] Vācaṃ manañca paṇidhāya sammā kāyena pāpāni akubbamāno bahunnapānaṃ gharamāvasanto saddho mudū saṃvibhāgī vadaññū saṅgāhako sakhilo saṇhavāco ettha ṭhito paralokaṃ na bhāye. [1537] Anusāsasi maṃ yakkha yathā mātā yathā pitā uḷāravaṇṇa pucchāmi ko nu tvamasi subrahā. [1538] Udayohamasmi kalyāṇi saṅkaratthāyidhāgato 1- āmanta kho taṃ gacchāmi muttosmi tava saṅkarā. [1539] Sace kho tvaṃ udayosi saṅkaratthāyidhāgato 1- anusāsa maṃ rājaputta yathāssa puna saṅgamo. [1540] Atipatati 2- vayo khaṇo tatheva ṭhānaṃ natthi dhuvaṃ cavanti sattā parijīyati adhuvaṃ sarīraṃ @Footnote: 1 Ma. saṅkarattā idhāgato. Sī. Yu. saṅkaratthā idhāgato . 2 Sī. Yu. adhipatatī.

--------------------------------------------------------------------------------------------- page313.

Udaye mā pamāda carassu dhammaṃ. Kasiṇā paṭhavī dhanassa pūrā ekasseva siyā anaññadheyyā taṃ vāpi jahāti 1- avītarāgo udaye mā pamāda carassu dhammaṃ. Mātā pitā ca bhātaro ca bhaginī bhariyā sāmiko sadhanena hoti 2- te vāpi jahanti aññamaññaṃ udaye mā pamāda carassu dhammaṃ. Kāyo parabhojananti viditvā 3- saṃsāre sugatī ca duggatī ca 4- ittaravāsoti jānitvā 5- udaye mā pamāda carassu dhammaṃ. [1541] Sādhu bhāsati 6- yaṃ yakkho appaṃ maccāna jīvitaṃ kasirañca parittañca tañca dukkhena saṃyutaṃ sāhaṃ ekā pabbajissāmi hitvā kāsiṃ surundhananti. Udayajātakaṃ catutthaṃ. --------- @Footnote: 1 Ma. taṃ cāpi jahati . 2 Ma. bhariyā yāpi dhanena hoti kītā . 3 Ma. ñatvā. @4 Ma. ... sugatiñca duggatiñca . 5 Ma. jāniyāna . 6 Sī. Yu. bhāsatayaṃ.


             The Pali Tipitaka in Roman Character Volume 27 page 310-313. https://84000.org/tipitaka/read/roman_read.php?B=27&A=6327&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=6327&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1526&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=458              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1526              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=419              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=419              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]