ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page435.

7 Sattigumbajātakaṃ [2142] Migaluddo mahārājā pañcālānaṃ rathesako nikkhanto saha senāya ogaṇo vanamāgamā. Tatthaddasa 1- araññasmiṃ takkarānaṃ kuṭiṃ kataṃ tasmā 2- kuṭiyā nikkhamma suvo luddāni bhāsati. Sampannavāhano poso yuvā sammaṭṭhakuṇḍalī 3- sobhati lohituṇhīso divā suriyova bhāsati. Majjhantike sampatike sutto rājā sasārathi handassābharaṇaṃ sabbaṃ gaṇhāma sahasā 4- mayaṃ. Nissivepi 5- rahodāni sutto rājā sasārathi ādāya vatthaṃ maṇikuṇḍalañca hantvāna sākhāhi avattharāma. [2143] Kinnu ummattarūpova sattigumba pabhāsasi durāsadā hi rājāno aggi pajjalito yathā. [2144] Atha tvaṃ patikolumba matto thullāni gajjasi mātari mayha naggāya kiṃ nu tvaṃ vijigucchase. [2145] Uṭṭhehi samma taramāno rathaṃ yojehi sārathi sakuṇo me na ruccati aññaṃ gacchāma assamaṃ. [2146] Yutto ratho mahārāja yutto ca balavāhano adhitiṭṭha mahārāja aññaṃ gacchāma assamaṃ. @Footnote: 1 Ma. tatthaddasā . 2 Ma. tassā . 3 Ma. - kuṇḍalo . 4 Ma. sāhasā. @5 Ma. nisīthepi.

--------------------------------------------------------------------------------------------- page436.

[2147] Konumeva gatā sabbe ye asmiṃ paricārakā esa gacchati pañcālo mutto tesaṃ adassanā. Kodaṇḍakāni gaṇhatha sattiyo tomarāni ca esa gacchati pañcālo mā vo muñcittha jīvitaṃ. [2148] Athāparo paṭinandittha suvo lohitatuṇḍiko 1- svāgatante mahārāja atho te adurāgataṃ issarosi anuppatto yaṃ idhatthi pavedaya. Tiṇḍukāni piyālāni madhuke kāsumāriyo phalāni khuddakappāni bhuñja rāja varaṃ varaṃ. Idaṃpi pāniyaṃ sītaṃ ābhataṃ girigabbharā tato piva mahārāja sace tvaṃ abhikaṅkhasi. Araññaṃ uñchāya gatā ye asmiṃ paricārakā sayaṃ uṭṭhāya gaṇhavho hatthā me natthi dātave. [2149] Bhaddako vatāyaṃ pakkhī dijo paramadhammiko atheso itaro pakkhī suvo luddāni bhāsati. Etaṃ hanatha bandhatha mā vo muñcittha jīvitaṃ iccevaṃ vilapantassa sotthī 2- pattosmi assamaṃ. [2150] Bhātarosma mahārāja sodariyā ekamātukā ekarukkhasmi saṃvaḍḍhā nānākhettagatā ubho. Sattigumbo ca corānaṃ ahañca isinaṃ idha @Footnote: 1 Ma. - tuṇḍako . 2 Ma. sotthiṃ.

--------------------------------------------------------------------------------------------- page437.

Asataṃ so sataṃ ahaṃ tena dhammena no vinā. [2151] Yattha vadho ca bandho ca nikati vañcanāni ca ālopā sahasākārā tāni so tattha sikkhati. Idha saccañca dhammo ca ahiṃsā saṃyamo damo āsanūdakadāyīnaṃ aṅke vaḍḍhosmi bhārata. [2152] Yaṃ yaṃ hi rāja bhajati santaṃ vā yadi vā asaṃ sīlavantaṃ visīlaṃ vā vasaṃ tasseva gacchati. Yādisaṃ kurute mittaṃ yādisañcūpasevata sopi tādisako hoti sahavāsopi 1- tādiso. Sevamāno sevamānaṃ samphuṭṭho samphusaṃ paraṃ saro duṭṭho 2- kalāpaṃva alittamupalimpati. Upalimpabhayā 3- dhīro neva pāpasakhā siyā pūtimacchaṃ kusaggena yo naro upanayhati kusāpi pūti 4- vāyanti evaṃ bālūpasevanā. Tagaraṃva 5- palāsena yo naro upanayhati pattāpi surabhī 6- vāyanti evaṃ dhīrūpasevanā tasmā palāsapuṭasseva 7- ñatvā sampākamattano asante nūpaseveyya 8- sante seveyya paṇḍito asanto nirayaṃ nenti santo pāpenti suggatinti. Sattigumbajātakaṃ sattamaṃ. @Footnote: 1 Ma. sahavāso hi . 2 Ma. diddho . 3 Ma. upalepabhayā . 4 Sī. Yu. pūtī. @5 Ma. tagarañca . 6 Ma. surabhi . 7 Ma. pattapuṭasseva . 8 Ma. nopaseveyya.


             The Pali Tipitaka in Roman Character Volume 27 page 435-437. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8936&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8936&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2142&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=503              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2142              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1568              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1568              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]